Mahabharata [sanskrit]

699,462 words | ISBN-10: 812150094X | ISBN-13: 9788121500944

The Sanskrit edition of the Mahabharata, one of the largest epic poems ever written, consisting of 100,000 metrical verses. Consisting of 18 books, the Mahabharata details the history and legends concerning ancient India (Bharata), including a major battle campaign involving the Kauravas and the Pandavas, also known as the Kurukshetra War. This portion also contains the Bhagavad-Gita. Alternative titles: Mahābhārata (महाभारत).

vaiśaṃpāyana uvāca |
praviśannarjuno rājannāśramaṃ satyavādinaḥ |
dadarśāsīnamekānte muniṃ satyavatīsutam || 1 ||
[Analyze grammar]

sa tamāsādya dharmajñamupatasthe mahāvratam |
arjuno'smīti nāmāsmai nivedyābhyavadattataḥ || 2 ||
[Analyze grammar]

svāgataṃ te'stviti prāha muniḥ satyavatīsutaḥ |
āsyatāmiti covāca prasannātmā mahāmuniḥ || 3 ||
[Analyze grammar]

tamapratītamanasaṃ niḥśvasantaṃ punaḥ punaḥ |
nirviṇṇamanasaṃ dṛṣṭvā pārthaṃ vyāso'bravīdidam || 4 ||
[Analyze grammar]

avīrajo'bhighātaste brāhmaṇo vā hatastvayā |
yuddhe parājito vāsi gataśrīriva lakṣyase || 5 ||
[Analyze grammar]

na tvā pratyabhijānāmi kimidaṃ bharatarṣabha |
śrotavyaṃ cenmayā pārtha kṣipramākhyātumarhasi || 6 ||
[Analyze grammar]

arjuna uvāca |
yaḥ sa meghavapuḥ śrīmānbṛhatpaṅkajalocanaḥ |
sa kṛṣṇaḥ saha rāmeṇa tyaktvā dehaṃ divaṃ gataḥ || 7 ||
[Analyze grammar]

mausale vṛṣṇivīrāṇāṃ vināśo brahmaśāpajaḥ |
babhūva vīrāntakaraḥ prabhāse romaharṣaṇaḥ || 8 ||
[Analyze grammar]

ye te śūrā mahātmānaḥ siṃhadarpā mahābalāḥ |
bhojavṛṣṇyandhakā brahmannanyonyaṃ tairhataṃ yudhi || 9 ||
[Analyze grammar]

gadāparighaśaktīnāṃ sahāḥ parighabāhavaḥ |
ta erakābhirnihatāḥ paśya kālasya paryayam || 10 ||
[Analyze grammar]

hataṃ pañcaśataṃ teṣāṃ sahasraṃ bāhuśālinām |
nidhanaṃ samanuprāptaṃ samāsādyetaretaram || 11 ||
[Analyze grammar]

punaḥ punarna mṛṣyāmi vināśamamitaujasām |
cintayāno yadūnāṃ ca kṛṣṇasya ca yaśasvinaḥ || 12 ||
[Analyze grammar]

śoṣaṇaṃ sāgarasyeva parvatasyeva cālanam |
nabhasaḥ patanaṃ caiva śaityamagnestathaiva ca || 13 ||
[Analyze grammar]

aśraddheyamahaṃ manye vināśaṃ śārṅgadhanvanaḥ |
na ceha sthātumicchāmi loke kṛṣṇavinākṛtaḥ || 14 ||
[Analyze grammar]

itaḥ kaṣṭataraṃ cānyacchṛṇu tadvai tapodhana |
mano me dīryate yena cintayānasya vai muhuḥ || 15 ||
[Analyze grammar]

paśyato vṛṣṇidārāśca mama brahmansahasraśaḥ |
ābhīrairanusṛtyājau hṛtāḥ pañcanadālayaiḥ || 16 ||
[Analyze grammar]

dhanurādāya tatrāhaṃ nāśakaṃ tasya pūraṇe |
yathā purā ca me vīryaṃ bhujayorna tathābhavat || 17 ||
[Analyze grammar]

astrāṇi me pranaṣṭāni vividhāni mahāmune |
śarāśca kṣayamāpannāḥ kṣaṇenaiva samantataḥ || 18 ||
[Analyze grammar]

puruṣaścāprameyātmā śaṅkhacakragadādharaḥ |
caturbhujaḥ pītavāsā śyāmaḥ padmāyatekṣaṇaḥ || 19 ||
[Analyze grammar]

yaḥ sa yāti purastānme rathasya sumahādyutiḥ |
pradahanripusainyāni na paśyāmyahamadya tam || 20 ||
[Analyze grammar]

yena pūrvaṃ pradagdhāni śatrusainyāni tejasā |
śarairgāṇḍīvanirmuktairahaṃ paścādvyanāśayam || 21 ||
[Analyze grammar]

tamapaśyanviṣīdāmi ghūrṇāmīva ca sattama |
parinirviṇṇacetāśca śāntiṃ nopalabhe'pi ca || 22 ||
[Analyze grammar]

vinā janārdanaṃ vīraṃ nāhaṃ jīvitumutsahe |
śrutvaiva hi gataṃ viṣṇuṃ mamāpi mumuhurdiśaḥ || 23 ||
[Analyze grammar]

pranaṣṭajñātivīryasya śūnyasya paridhāvataḥ |
upadeṣṭuṃ mama śreyo bhavānarhati sattama || 24 ||
[Analyze grammar]

vyāsa uvāca |
brahmaśāpavinirdagdhā vṛṣṇyandhakamahārathāḥ |
vinaṣṭāḥ kuruśārdūla na tāñśocitumarhasi || 25 ||
[Analyze grammar]

bhavitavyaṃ tathā taddhi diṣṭametanmahātmanām |
upekṣitaṃ ca kṛṣṇena śaktenāpi vyapohitum || 26 ||
[Analyze grammar]

trailokyamapi kṛṣṇo hi kṛtsnaṃ sthāvarajaṅgamam |
prasahedanyathā kartuṃ kimu śāpaṃ manīṣiṇām || 27 ||
[Analyze grammar]

rathasya purato yāti yaḥ sa cakragadādharaḥ |
tava snehātpurāṇarṣirvāsudevaścaturbhujaḥ || 28 ||
[Analyze grammar]

kṛtvā bhārāvataraṇaṃ pṛthivyāḥ pṛthulocanaḥ |
mokṣayitvā jagatsarvaṃ gataḥ svasthānamuttamam || 29 ||
[Analyze grammar]

tvayā tviha mahatkarma devānāṃ puruṣarṣabha |
kṛtaṃ bhīmasahāyena yamābhyāṃ ca mahābhuja || 30 ||
[Analyze grammar]

kṛtakṛtyāṃśca vo manye saṃsiddhānkurupuṃgava |
gamanaṃ prāptakālaṃ ca taddhi śreyo mataṃ mama || 31 ||
[Analyze grammar]

balaṃ buddhiśca tejaśca pratipattiśca bhārata |
bhavanti bhavakāleṣu vipadyante viparyaye || 32 ||
[Analyze grammar]

kālamūlamidaṃ sarvaṃ jagadbījaṃ dhanaṃjaya |
kāla eva samādatte punareva yadṛcchayā || 33 ||
[Analyze grammar]

sa eva balavānbhūtvā punarbhavati durbalaḥ |
sa eveśaśca bhūtveha parairājñāpyate punaḥ || 34 ||
[Analyze grammar]

kṛtakṛtyāni cāstrāṇi gatānyadya yathāgatam |
punareṣyanti te hastaṃ yadā kālo bhaviṣyati || 35 ||
[Analyze grammar]

kālo gantuṃ gatiṃ mukhyāṃ bhavatāmapi bhārata |
etacchreyo hi vo manye paramaṃ bharatarṣabha || 36 ||
[Analyze grammar]

etadvacanamājñāya vyāsasyāmitatejasaḥ |
anujñāto yayau pārtho nagaraṃ nāgasāhvayam || 37 ||
[Analyze grammar]

praviśya ca purīṃ vīraḥ samāsādya yudhiṣṭhiram |
ācaṣṭa tadyathāvṛttaṃ vṛṣṇyandhakajanaṃ prati || 38 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Mahabharata Chapter 9

Cover of edition (2013)

The complete Mahabharata (12 Volumes)
by Kisari Mohan Ganguly (2013)

4900 pages; [Publisher: Munshiram Manoharlal Publishers Pvt. Ltd.] ISBN: ‎ 812150094X or 9788121500944;

Buy now!
Cover of edition (2003)

The Mahabharata in Kannada (Set of 32 Volumes)
by Bharatha Darshana Bangalore (2003)

ಶ್ರೇಮಹಭಾರತ [ಮಹಾಭಾರತ]; 13907 pages;

Buy now!
Cover of edition (2008)

The Complete Mahabharata (9 volumes)
by M. N. Dutt (2008)

6415 pages; Sanskrit Text with English Translation; [Edited By: Dr. Ishwar Chandra Sharma & Dr. O.N. Bimali] [Publisher: Parimal Publication Pvt. Ltd.]

Buy now!
Cover of edition (2017)

Mahabharata (Hindi Translation, Six Volumes)
by Sahityacharya Pandit Ramnarayandutt Shastri Pandey "Ram" (2017)

7350 pages; [महाभारत] [Publisher: Gita Press, Gorakhpur] 44 Color and Black/white illustrations.

Buy now!
Cover of Bengali edition

The Mahabharata in Bengali (Two Volumes)
by Akshay Library, Kolkata (2019)

3049 pages; [মহাভারত] [মহার্ষী বদভ্যাস (Maharishi Vedvyas)]

Buy now!
Cover of Gujarati edition

Mahabharat in Gujarati (20 Volumes)
by Dinkar Joshi (દિનકર જોશી) (2010)

14252 pages; [મહાભારત] [Publisher: Pravin Prakashan Pvt. Ltd, Rajkot]

Buy now!
Cover of edition (2018)

Shri Mahabharatam in Malayalam (2 volumes)
by Swami Mridananda (2018)

1681 pages; [Publisher: Ramakrishna Math, Thrissur]

Buy now!
Cover of edition (2018)

Mahabharata in Telugu (7 Volumes)
by Gita Press, Gorakhpur (2018)

7248pages

Buy now!
Like what you read? Consider supporting this website: