Mahabharata [sanskrit]

699,462 words | ISBN-10: 812150094X | ISBN-13: 9788121500944

The Sanskrit edition of the Mahabharata, one of the largest epic poems ever written, consisting of 100,000 metrical verses. Consisting of 18 books, the Mahabharata details the history and legends concerning ancient India (Bharata), including a major battle campaign involving the Kauravas and the Pandavas, also known as the Kurukshetra War. This portion also contains the Bhagavad-Gita. Alternative titles: Mahābhārata (महाभारत).

bhīṣma uvāca |
ye ca gāḥ saṃprayacchanti hutaśiṣṭāśinaśca ye |
teṣāṃ satrāṇi yajñāśca nityameva yudhiṣṭhira || 1 ||
[Analyze grammar]

ṛte dadhighṛteneha na yajñaḥ saṃpravartate |
tena yajñasya yajñatvamatomūlaṃ ca lakṣyate || 2 ||
[Analyze grammar]

dānānāmapi sarveṣāṃ gavāṃ dānaṃ praśasyate |
gāvaḥ śreṣṭhāḥ pavitrāśca pāvanaṃ hyetaduttamam || 3 ||
[Analyze grammar]

puṣṭyarthametāḥ seveta śāntyarthamapi caiva ha |
payo dadhi ghṛtaṃ yāsāṃ sarvapāpapramocanam || 4 ||
[Analyze grammar]

gāvastejaḥ paraṃ proktamiha loke paratra ca |
na gobhyaḥ paramaṃ kiṃcitpavitraṃ puruṣarṣabha || 5 ||
[Analyze grammar]

atrāpyudāharantīmamitihāsaṃ purātanam |
pitāmahasya saṃvādamindrasya ca yudhiṣṭhira || 6 ||
[Analyze grammar]

parābhūteṣu daityeṣu śakre tribhuvaneśvare |
prajāḥ samuditāḥ sarvāḥ satyadharmaparāyaṇāḥ || 7 ||
[Analyze grammar]

atharṣayaḥ sagandharvāḥ kiṃnaroragarākṣasāḥ |
devāsurasuparṇāśca prajānāṃ patayastathā |
paryupāsanta kauravya kadācidvai pitāmaham || 8 ||
[Analyze grammar]

nāradaḥ parvataścaiva viśvāvasuhahāhuhū |
divyatāneṣu gāyantaḥ paryupāsanta taṃ prabhum || 9 ||
[Analyze grammar]

tatra divyāni puṣpāṇi prāvahatpavanastathā |
ājahrurṛtavaścāpi sugandhīni pṛthakpṛthak || 10 ||
[Analyze grammar]

tasmindevasamāvāye sarvabhūtasamāgame |
divyavāditrasaṃghuṣṭe divyastrīcāraṇāvṛte |
indraḥ papraccha deveśamabhivādya praṇamya ca || 11 ||
[Analyze grammar]

devānāṃ bhagavankasmāllokeśānāṃ pitāmaha |
upariṣṭādgavāṃ loka etadicchāmi veditum || 12 ||
[Analyze grammar]

kiṃ tapo brahmacaryaṃ vā gobhiḥ kṛtamiheśvara |
devānāmupariṣṭādyadvasantyarajasaḥ sukham || 13 ||
[Analyze grammar]

tataḥ provāca taṃ brahmā śakraṃ balanisūdanam |
avajñātāstvayā nityaṃ gāvo balanisūdana || 14 ||
[Analyze grammar]

tena tvamāsāṃ māhātmyaṃ na vettha śṛṇu tatprabho |
gavāṃ prabhāvaṃ paramaṃ māhātmyaṃ ca surarṣabha || 15 ||
[Analyze grammar]

yajñāṅgaṃ kathitā gāvo yajña eva ca vāsava |
etābhiścāpyṛte yajño na pravartetkathaṃcana || 16 ||
[Analyze grammar]

dhārayanti prajāścaiva payasā haviṣā tathā |
etāsāṃ tanayāścāpi kṛṣiyogamupāsate || 17 ||
[Analyze grammar]

janayanti ca dhānyāni bījāni vividhāni ca |
tato yajñāḥ pravartante havyaṃ kavyaṃ ca sarvaśaḥ || 18 ||
[Analyze grammar]

payo dadhi ghṛtaṃ caiva puṇyāścaitāḥ surādhipa |
vahanti vividhānbhārānkṣuttṛṣṇāparipīḍitāḥ || 19 ||
[Analyze grammar]

munīṃśca dhārayantīha prajāścaivāpi karmaṇā |
vāsavākūṭavāhinyaḥ karmaṇā sukṛtena ca |
upariṣṭāttato'smākaṃ vasantyetāḥ sadaiva hi || 20 ||
[Analyze grammar]

etatte kāraṇaṃ śakra nivāsakṛtamadya vai |
gavāṃ devopariṣṭāddhi samākhyātaṃ śatakrato || 21 ||
[Analyze grammar]

etā hi varadattāśca varadāścaiva vāsava |
saurabhyaḥ puṇyakarmiṇyaḥ pāvanāḥ śubhalakṣaṇāḥ || 22 ||
[Analyze grammar]

yadarthaṃ gā gatāścaiva saurabhyaḥ surasattama |
tacca me śṛṇu kārtsnyena vadato balasūdana || 23 ||
[Analyze grammar]

purā devayuge tāta daityendreṣu mahātmasu |
trīṃllokānanuśāsatsu viṣṇau garbhatvamāgate || 24 ||
[Analyze grammar]

adityāstapyamānāyāstapo ghoraṃ suduścaram |
putrārthamamaraśreṣṭha pādenaikena nityadā || 25 ||
[Analyze grammar]

tāṃ tu dṛṣṭvā mahādevīṃ tapyamānāṃ mahattapaḥ |
dakṣasya duhitā devī surabhirnāma nāmataḥ || 26 ||
[Analyze grammar]

atapyata tapo ghoraṃ hṛṣṭā dharmaparāyaṇā |
kailāsaśikhare ramye devagandharvasevite || 27 ||
[Analyze grammar]

vyatiṣṭhadekapādena paramaṃ yogamāsthitā |
daśa varṣasahasrāṇi daśa varṣaśatāni ca || 28 ||
[Analyze grammar]

saṃtaptāstapasā tasyā devāḥ sarṣimahoragāḥ |
tatra gatvā mayā sārdhaṃ paryupāsanta tāṃ śubhām || 29 ||
[Analyze grammar]

athāhamabruvaṃ tatra devīṃ tāṃ tapasānvitām |
kimarthaṃ tapyate devi tapo ghoramanindite || 30 ||
[Analyze grammar]

prītaste'haṃ mahābhāge tapasānena śobhane |
varayasva varaṃ devi dātāsmīti puraṃdara || 31 ||
[Analyze grammar]

surabhyuvāca |
vareṇa bhagavanmahyaṃ kṛtaṃ lokapitāmaha |
eṣa eva varo me'dya yatprīto'si mamānagha || 32 ||
[Analyze grammar]

brahmovāca |
tāmevaṃ bruvatīṃ devīṃ surabhīṃ tridaśeśvara |
pratyabruvaṃ yaddevendra tannibodha śacīpate || 33 ||
[Analyze grammar]

alobhakāmyayā devi tapasā ca śubhena te |
prasanno'haṃ varaṃ tasmādamaratvaṃ dadāni te || 34 ||
[Analyze grammar]

trayāṇāmapi lokānāmupariṣṭānnivatsyasi |
matprasādācca vikhyāto golokaḥ sa bhaviṣyati || 35 ||
[Analyze grammar]

mānuṣeṣu ca kurvāṇāḥ prajāḥ karma sutāstava |
nivatsyanti mahābhāge sarvā duhitaraśca te || 36 ||
[Analyze grammar]

manasā cintitā bhogāstvayā vai divyamānuṣāḥ |
yacca svargasukhaṃ devi tatte saṃpatsyate śubhe || 37 ||
[Analyze grammar]

tasyā lokāḥ sahasrākṣa sarvakāmasamanvitāḥ |
na tatra kramate mṛtyurna jarā na ca pāvakaḥ |
na dainyaṃ nāśubhaṃ kiṃcidvidyate tatra vāsava || 38 ||
[Analyze grammar]

tatra divyānyaraṇyāni divyāni bhavanāni ca |
vimānāni ca yuktāni kāmagāni ca vāsava || 39 ||
[Analyze grammar]

vrataiśca vividhaiḥ puṇyaistathā tīrthānusevanāt |
tapasā mahatā caiva sukṛtena ca karmaṇā |
śakyaḥ samāsādayituṃ golokaḥ puṣkarekṣaṇa || 40 ||
[Analyze grammar]

etatte sarvamākhyātaṃ mayā śakrānupṛcchate |
na te paribhavaḥ kāryo gavāmarinisūdana || 41 ||
[Analyze grammar]

bhīṣma uvāca |
etacchrutvā sahasrākṣaḥ pūjayāmāsa nityadā |
gāścakre bahumānaṃ ca tāsu nityaṃ yudhiṣṭhira || 42 ||
[Analyze grammar]

etatte sarvamākhyātaṃ pāvanaṃ ca mahādyute |
pavitraṃ paramaṃ cāpi gavāṃ māhātmyamuttamam |
kīrtitaṃ puruṣavyāghra sarvapāpavināśanam || 43 ||
[Analyze grammar]

ya idaṃ kathayennityaṃ brāhmaṇebhyaḥ samāhitaḥ |
havyakavyeṣu yajñeṣu pitṛkāryeṣu caiva ha |
sārvakāmikamakṣayyaṃ pitṝṃstasyopatiṣṭhati || 44 ||
[Analyze grammar]

goṣu bhaktaśca labhate yadyadicchati mānavaḥ |
striyo'pi bhaktā yā goṣu tāśca kāmānavāpnuyuḥ || 45 ||
[Analyze grammar]

putrārthī labhate putraṃ kanyā patimavāpnuyāt |
dhanārthī labhate vittaṃ dharmārthī dharmamāpnuyāt || 46 ||
[Analyze grammar]

vidyārthī prāpnuyādvidyāṃ sukhārthī prāpnuyātsukham |
na kiṃciddurlabhaṃ caiva gavāṃ bhaktasya bhārata || 47 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Mahabharata Chapter 82

Cover of edition (2013)

The complete Mahabharata (12 Volumes)
by Kisari Mohan Ganguly (2013)

4900 pages; [Publisher: Munshiram Manoharlal Publishers Pvt. Ltd.] ISBN: ‎ 812150094X or 9788121500944;

Buy now!
Cover of edition (2003)

The Mahabharata in Kannada (Set of 32 Volumes)
by Bharatha Darshana Bangalore (2003)

ಶ್ರೇಮಹಭಾರತ [ಮಹಾಭಾರತ]; 13907 pages;

Buy now!
Cover of edition (2008)

The Complete Mahabharata (9 volumes)
by M. N. Dutt (2008)

6415 pages; Sanskrit Text with English Translation; [Edited By: Dr. Ishwar Chandra Sharma & Dr. O.N. Bimali] [Publisher: Parimal Publication Pvt. Ltd.]

Buy now!
Cover of edition (2017)

Mahabharata (Hindi Translation, Six Volumes)
by Sahityacharya Pandit Ramnarayandutt Shastri Pandey "Ram" (2017)

7350 pages; [महाभारत] [Publisher: Gita Press, Gorakhpur] 44 Color and Black/white illustrations.

Buy now!
Cover of Bengali edition

The Mahabharata in Bengali (Two Volumes)
by Akshay Library, Kolkata (2019)

3049 pages; [মহাভারত] [মহার্ষী বদভ্যাস (Maharishi Vedvyas)]

Buy now!
Cover of Gujarati edition

Mahabharat in Gujarati (20 Volumes)
by Dinkar Joshi (દિનકર જોશી) (2010)

14252 pages; [મહાભારત] [Publisher: Pravin Prakashan Pvt. Ltd, Rajkot]

Buy now!
Cover of edition (2018)

Shri Mahabharatam in Malayalam (2 volumes)
by Swami Mridananda (2018)

1681 pages; [Publisher: Ramakrishna Math, Thrissur]

Buy now!
Cover of edition (2018)

Mahabharata in Telugu (7 Volumes)
by Gita Press, Gorakhpur (2018)

7248pages

Buy now!
Like what you read? Consider supporting this website: