Mahabharata [sanskrit]

699,462 words | ISBN-10: 812150094X | ISBN-13: 9788121500944

The Sanskrit edition of the Mahabharata, one of the largest epic poems ever written, consisting of 100,000 metrical verses. Consisting of 18 books, the Mahabharata details the history and legends concerning ancient India (Bharata), including a major battle campaign involving the Kauravas and the Pandavas, also known as the Kurukshetra War. This portion also contains the Bhagavad-Gita. Alternative titles: Mahābhārata (महाभारत).

yudhiṣṭhira uvāca |
uktaṃ pitāmahenedaṃ gavāṃ dānamanuttamam |
viśeṣeṇa narendrāṇāmiti dharmamavekṣatām || 1 ||
[Analyze grammar]

rājyaṃ hi satataṃ duḥkhamāśramāśca sudurvidāḥ |
parivāreṇa vai duḥkhaṃ durdharaṃ cākṛtātmabhiḥ |
bhūyiṣṭhaṃ ca narendrāṇāṃ vidyate na śubhā gatiḥ || 2 ||
[Analyze grammar]

pūyante te'tra niyataṃ prayacchanto vasuṃdharām |
pūrvaṃ ca kathitā dharmāstvayā me kurunandana || 3 ||
[Analyze grammar]

evameva gavāmuktaṃ pradānaṃ te nṛgeṇa ha |
ṛṣiṇā nāciketena pūrvameva nidarśitam || 4 ||
[Analyze grammar]

vedopaniṣade caiva sarvakarmasu dakṣiṇā |
sarvakratuṣu coddiṣṭaṃ bhūmirgāvo'tha kāñcanam || 5 ||
[Analyze grammar]

tatra śrutistu paramā suvarṇaṃ dakṣiṇeti vai |
etadicchāmyahaṃ śrotuṃ pitāmaha yathātatham || 6 ||
[Analyze grammar]

kiṃ suvarṇaṃ kathaṃ jātaṃ kasminkāle kimātmakam |
kiṃ dānaṃ kiṃ phalaṃ caiva kasmācca paramucyate || 7 ||
[Analyze grammar]

kasmāddānaṃ suvarṇasya pūjayanti manīṣiṇaḥ |
kasmācca dakṣiṇārthaṃ tadyajñakarmasu śasyate || 8 ||
[Analyze grammar]

kasmācca pāvanaṃ śreṣṭhaṃ bhūmergobhyaśca kāñcanam |
paramaṃ dakṣiṇārthe ca tadbravīhi pitāmaha || 9 ||
[Analyze grammar]

bhīṣma uvāca |
śṛṇu rājannavahito bahukāraṇavistaram |
jātarūpasamutpattimanubhūtaṃ ca yanmayā || 10 ||
[Analyze grammar]

pitā mama mahātejāḥ śaṃtanurnidhanaṃ gataḥ |
tasya ditsurahaṃ śrāddhaṃ gaṅgādvāramupāgamam || 11 ||
[Analyze grammar]

tatrāgamya pituḥ putra śrāddhakarma samārabham |
mātā me jāhnavī caiva sāhāyyamakarottadā || 12 ||
[Analyze grammar]

tato'gratastapaḥsiddhānupaveśya bahūnṛṣīn |
toyapradānātprabhṛti kāryāṇyahamathārabham || 13 ||
[Analyze grammar]

tatsamāpya yathoddiṣṭaṃ pūrvakarma samāhitaḥ |
dātuṃ nirvapaṇaṃ samyagyathāvadahamārabham || 14 ||
[Analyze grammar]

tatastaṃ darbhavinyāsaṃ bhittvā surucirāṅgadaḥ |
pralambābharaṇo bāhurudatiṣṭhadviśāṃ pate || 15 ||
[Analyze grammar]

tamutthitamahaṃ dṛṣṭvā paraṃ vismayamāgamam |
pratigrahītā sākṣānme piteti bharatarṣabha || 16 ||
[Analyze grammar]

tato me punarevāsītsaṃjñā saṃcintya śāstrataḥ |
nāyaṃ vedeṣu vihito vidhirhasta iti prabho |
piṇḍo deyo nareṇeha tato matirabhūnmama || 17 ||
[Analyze grammar]

sākṣānneha manuṣyasya pitaro'ntarhitāḥ kvacit |
gṛhṇanti vihitaṃ tvevaṃ piṇḍo deyaḥ kuśeṣviti || 18 ||
[Analyze grammar]

tato'haṃ tadanādṛtya piturhastanidarśanam |
śāstrapramāṇātsūkṣmaṃ tu vidhiṃ pārthiva saṃsmaran || 19 ||
[Analyze grammar]

tato darbheṣu tatsarvamadadaṃ bharatarṣabha |
śāstramārgānusāreṇa tadviddhi manujarṣabha || 20 ||
[Analyze grammar]

tataḥ so'ntarhito bāhuḥ piturmama narādhipa |
tato māṃ darśayāmāsuḥ svapnānte pitarastadā || 21 ||
[Analyze grammar]

prīyamāṇāstu māmūcuḥ prītāḥ sma bharatarṣabha |
vijñānena tavānena yanna muhyasi dharmataḥ || 22 ||
[Analyze grammar]

tvayā hi kurvatā śāstraṃ pramāṇamiha pārthiva |
ātmā dharmaḥ śrutaṃ vedāḥ pitaraśca maharṣibhiḥ || 23 ||
[Analyze grammar]

sākṣātpitāmaho brahmā guravo'tha prajāpatiḥ |
pramāṇamupanītā vai sthitiśca na vicālitā || 24 ||
[Analyze grammar]

tadidaṃ samyagārabdhaṃ tvayādya bharatarṣabha |
kiṃ tu bhūmergavāṃ cārthe suvarṇaṃ dīyatāmiti || 25 ||
[Analyze grammar]

evaṃ vayaṃ ca dharmaśca sarve cāsmatpitāmahāḥ |
pāvitā vai bhaviṣyanti pāvanaṃ paramaṃ hi tat || 26 ||
[Analyze grammar]

daśa pūrvāndaśa parāṃstathā saṃtārayanti te |
suvarṇaṃ ye prayacchanti evaṃ me pitaro'bruvan || 27 ||
[Analyze grammar]

tato'haṃ vismito rājanpratibuddho viśāṃ pate |
suvarṇadāne'karavaṃ matiṃ bharatasattama || 28 ||
[Analyze grammar]

itihāsamimaṃ cāpi śṛṇu rājanpurātanam |
jāmadagnyaṃ prati vibho dhanyamāyuṣyameva ca || 29 ||
[Analyze grammar]

jāmadagnyena rāmeṇa tīvraroṣānvitena vai |
triḥsaptakṛtvaḥ pṛthivī kṛtā niḥkṣatriyā purā || 30 ||
[Analyze grammar]

tato jitvā mahīṃ kṛtsnāṃ rāmo rājīvalocanaḥ |
ājahāra kratuṃ vīro brahmakṣatreṇa pūjitam || 31 ||
[Analyze grammar]

vājimedhaṃ mahārāja sarvakāmasamanvitam |
pāvanaṃ sarvabhūtānāṃ tejodyutivivardhanam || 32 ||
[Analyze grammar]

vipāpmāpi sa tejasvī tena kratuphalena vai |
naivātmano'tha laghutāṃ jāmadagnyo'bhyagacchata || 33 ||
[Analyze grammar]

sa tu kratuvareṇeṣṭvā mahātmā dakṣiṇāvatā |
papracchāgamasaṃpannānṛṣīndevāṃśca bhārgavaḥ || 34 ||
[Analyze grammar]

pāvanaṃ yatparaṃ nṝṇāmugre karmaṇi vartatām |
taducyatāṃ mahābhāgā iti jātaghṛṇo'bravīt || 35 ||
[Analyze grammar]

vasiṣṭha uvāca |
devatāste prayacchanti suvarṇaṃ ye dadatyuta |
agnirhi devatāḥ sarvāḥ suvarṇaṃ ca tadātmakam || 36 ||
[Analyze grammar]

tasmātsuvarṇaṃ dadatā dattāḥ sarvāśca devatāḥ |
bhavanti puruṣavyāghra na hyataḥ paramaṃ viduḥ || 37 ||
[Analyze grammar]

bhūya eva ca māhātmyaṃ suvarṇasya nibodha me |
gadato mama viprarṣe sarvaśastrabhṛtāṃ vara || 38 ||
[Analyze grammar]

mayā śrutamidaṃ pūrvaṃ purāṇe bhṛgunandana |
prajāpateḥ kathayato manoḥ svāyaṃbhuvasya vai || 39 ||
[Analyze grammar]

śūlapāṇerbhagavato rudrasya ca mahātmanaḥ |
girau himavati śreṣṭhe tadā bhṛgukulodvaha || 40 ||
[Analyze grammar]

devyā vivāhe nirvṛtte rudrāṇyā bhṛgunandana |
samāgame bhagavato devyā saha mahātmanaḥ |
tataḥ sarve samudvignā bhagavantamupāgaman || 41 ||
[Analyze grammar]

te mahādevamāsīnaṃ devīṃ ca varadāmumām |
prasādya śirasā sarve rudramūcurbhṛgūdvaha || 42 ||
[Analyze grammar]

ayaṃ samāgamo deva devyā saha tavānagha |
tapasvinastapasvinyā tejasvinyātitejasaḥ |
amoghatejāstvaṃ deva devī ceyamumā tathā || 43 ||
[Analyze grammar]

apatyaṃ yuvayordeva balavadbhavitā prabho |
tannūnaṃ triṣu lokeṣu na kiṃciccheṣayiṣyati || 44 ||
[Analyze grammar]

tadebhyaḥ praṇatebhyastvaṃ devebhyaḥ pṛthulocana |
varaṃ prayaccha lokeśa trailokyahitakāmyayā |
apatyārthaṃ nigṛhṇīṣva tejo jvalitamuttamam || 45 ||
[Analyze grammar]

iti teṣāṃ kathayatāṃ bhagavāngovṛṣadhvajaḥ |
evamastviti devāṃstānviprarṣe pratyabhāṣata || 46 ||
[Analyze grammar]

ityuktvā cordhvamanayattadreto vṛṣavāhanaḥ |
ūrdhvaretāḥ samabhavattataḥprabhṛti cāpi saḥ || 47 ||
[Analyze grammar]

rudrāṇī tu tataḥ kruddhā prajocchede tathā kṛte |
devānathābravīttatra strībhāvātparuṣaṃ vacaḥ || 48 ||
[Analyze grammar]

yasmādapatyakāmo vai bhartā me vinivartitaḥ |
tasmātsarve surā yūyamanapatyā bhaviṣyatha || 49 ||
[Analyze grammar]

prajocchedo mama kṛto yasmādyuṣmābhiradya vai |
tasmātprajā vaḥ khagamāḥ sarveṣāṃ na bhaviṣyati || 50 ||
[Analyze grammar]

pāvakastu na tatrāsīcchāpakāle bhṛgūdvaha |
devā devyāstathā śāpādanapatyāstadābhavan || 51 ||
[Analyze grammar]

rudrastu tejo'pratimaṃ dhārayāmāsa tattadā |
praskannaṃ tu tatastasmātkiṃcittatrāpatadbhuvi || 52 ||
[Analyze grammar]

tatpapāta tadā cāgnau vavṛdhe cādbhutopamam |
tejastejasi saṃpṛktamekayonitvamāgatam || 53 ||
[Analyze grammar]

etasminneva kāle tu devāḥ śakrapurogamāḥ |
asurastārako nāma tena saṃtāpitā bhṛśam || 54 ||
[Analyze grammar]

ādityā vasavo rudrā maruto'thāśvināvapi |
sādhyāśca sarve saṃtrastā daiteyasya parākramāt || 55 ||
[Analyze grammar]

sthānāni devatānāṃ hi vimānāni purāṇi ca |
ṛṣīṇāmāśramāścaiva babhūvurasurairhṛtāḥ || 56 ||
[Analyze grammar]

te dīnamanasaḥ sarve devāśca ṛṣayaśca ha |
prajagmuḥ śaraṇaṃ devaṃ brahmāṇamajaraṃ prabhum || 57 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Mahabharata Chapter 83

Cover of edition (2013)

The complete Mahabharata (12 Volumes)
by Kisari Mohan Ganguly (2013)

4900 pages; [Publisher: Munshiram Manoharlal Publishers Pvt. Ltd.] ISBN: ‎ 812150094X or 9788121500944;

Buy now!
Cover of edition (2003)

The Mahabharata in Kannada (Set of 32 Volumes)
by Bharatha Darshana Bangalore (2003)

ಶ್ರೇಮಹಭಾರತ [ಮಹಾಭಾರತ]; 13907 pages;

Buy now!
Cover of edition (2008)

The Complete Mahabharata (9 volumes)
by M. N. Dutt (2008)

6415 pages; Sanskrit Text with English Translation; [Edited By: Dr. Ishwar Chandra Sharma & Dr. O.N. Bimali] [Publisher: Parimal Publication Pvt. Ltd.]

Buy now!
Cover of edition (2017)

Mahabharata (Hindi Translation, Six Volumes)
by Sahityacharya Pandit Ramnarayandutt Shastri Pandey "Ram" (2017)

7350 pages; [महाभारत] [Publisher: Gita Press, Gorakhpur] 44 Color and Black/white illustrations.

Buy now!
Cover of Bengali edition

The Mahabharata in Bengali (Two Volumes)
by Akshay Library, Kolkata (2019)

3049 pages; [মহাভারত] [মহার্ষী বদভ্যাস (Maharishi Vedvyas)]

Buy now!
Cover of Gujarati edition

Mahabharat in Gujarati (20 Volumes)
by Dinkar Joshi (દિનકર જોશી) (2010)

14252 pages; [મહાભારત] [Publisher: Pravin Prakashan Pvt. Ltd, Rajkot]

Buy now!
Cover of edition (2018)

Shri Mahabharatam in Malayalam (2 volumes)
by Swami Mridananda (2018)

1681 pages; [Publisher: Ramakrishna Math, Thrissur]

Buy now!
Cover of edition (2018)

Mahabharata in Telugu (7 Volumes)
by Gita Press, Gorakhpur (2018)

7248pages

Buy now!
Like what you read? Consider supporting this website: