Mahabharata [sanskrit]

699,462 words | ISBN-10: 812150094X | ISBN-13: 9788121500944

The Sanskrit edition of the Mahabharata, one of the largest epic poems ever written, consisting of 100,000 metrical verses. Consisting of 18 books, the Mahabharata details the history and legends concerning ancient India (Bharata), including a major battle campaign involving the Kauravas and the Pandavas, also known as the Kurukshetra War. This portion also contains the Bhagavad-Gita. Alternative titles: Mahābhārata (महाभारत).

yudhiṣṭhira uvāca |
mayā gavāṃ purīṣaṃ vai śriyā juṣṭamiti śrutam |
etadicchāmyahaṃ śrotuṃ saṃśayo'tra hi me mahān || 1 ||
[Analyze grammar]

bhīṣma uvāca |
atrāpyudāharantīmamitihāsaṃ purātanam |
gobhirnṛpeha saṃvādaṃ śriyā bharatasattama || 2 ||
[Analyze grammar]

śrīḥ kṛtveha vapuḥ kāntaṃ gomadhyaṃ praviveśa ha |
gāvo'tha vismitāstasyā dṛṣṭvā rūpasya saṃpadam || 3 ||
[Analyze grammar]

gāva ūcuḥ |
kāsi devi kuto vā tvaṃ rūpeṇāpratimā bhuvi |
vismitāḥ sma mahābhāge tava rūpasya saṃpadā || 4 ||
[Analyze grammar]

icchāmastvāṃ vayaṃ jñātuṃ kā tvaṃ kva ca gamiṣyasi |
tattvena ca suvarṇābhe sarvametadbravīhi naḥ || 5 ||
[Analyze grammar]

śrīruvāca |
lokakāntāsmi bhadraṃ vaḥ śrīrnāmneha pariśrutā |
mayā daityāḥ parityaktā vinaṣṭāḥ śāśvatīḥ samāḥ || 6 ||
[Analyze grammar]

indro vivasvānsomaśca viṣṇurāpo'gnireva ca |
mayābhipannā ṛdhyante ṛṣayo devatāstathā || 7 ||
[Analyze grammar]

yāṃśca dviṣāmyahaṃ gāvaste vinaśyanti sarvaśaḥ |
dharmārthakāmahīnāśca te bhavantyasukhānvitāḥ || 8 ||
[Analyze grammar]

evaṃprabhāvāṃ māṃ gāvo vijānīta sukhapradām |
icchāmi cāpi yuṣmāsu vastuṃ sarvāsu nityadā |
āgatā prārthayānāhaṃ śrījuṣṭā bhavatānaghāḥ || 9 ||
[Analyze grammar]

gāva ūcuḥ |
adhruvāṃ cañcalāṃ ca tvāṃ sāmānyāṃ bahubhiḥ saha |
na tvāmicchāmi bhadraṃ te gamyatāṃ yatra rocate || 10 ||
[Analyze grammar]

vapuṣmantyo vayaṃ sarvāḥ kimasmākaṃ tvayādya vai |
yatreṣṭaṃ gamyatāṃ tatra kṛtakāryā vayaṃ tvayā || 11 ||
[Analyze grammar]

śrīruvāca |
kimetadvaḥ kṣamaṃ gāvo yanmāṃ nehābhyanandatha |
na māṃ saṃprati gṛhṇītha kasmādvai durlabhāṃ satīm || 12 ||
[Analyze grammar]

satyaśca lokavādo'yaṃ loke carati suvratāḥ |
svayaṃ prāpte paribhavo bhavatīti viniścayaḥ || 13 ||
[Analyze grammar]

mahadugraṃ tapaḥ kṛtvā māṃ niṣevanti mānavāḥ |
devadānavagandharvāḥ piśācoragarākṣasāḥ || 14 ||
[Analyze grammar]

kṣamametaddhi vo gāvaḥ pratigṛhṇīta māmiha |
nāvamanyā hyahaṃ saumyāstrailokye sacarācare || 15 ||
[Analyze grammar]

gāva ūcuḥ |
nāvamanyāmahe devi na tvāṃ paribhavāmahe |
adhruvā calacittāsi tatastvāṃ varjayāmahe || 16 ||
[Analyze grammar]

bahunātra kimuktena gamyatāṃ yatra vāñchasi |
vapuṣmatyo vayaṃ sarvāḥ kimasmākaṃ tvayānaghe || 17 ||
[Analyze grammar]

śrīruvāca |
avajñātā bhaviṣyāmi sarvalokeṣu mānadāḥ |
pratyākhyānena yuṣmābhiḥ prasādaḥ kriyatāmiti || 18 ||
[Analyze grammar]

mahābhāgā bhavatyo vai śaraṇyāḥ śaraṇāgatām |
paritrāyantu māṃ nityaṃ bhajamānāmaninditām |
mānanāṃ tvahamicchāmi bhavatyaḥ satataṃ śubhāḥ || 19 ||
[Analyze grammar]

apyekāṅge tu vo vastumicchāmi ca sukutsite |
na vo'sti kutsitaṃ kiṃcidaṅgeṣvālakṣyate'naghāḥ || 20 ||
[Analyze grammar]

puṇyāḥ pavitrāḥ subhagā mamādeśaṃ prayacchata |
vaseyaṃ yatra cāṅge'haṃ tanme vyākhyātumarhatha || 21 ||
[Analyze grammar]

bhīṣma uvāca |
evamuktāstu tā gāvaḥ śubhāḥ karuṇavatsalāḥ |
saṃmantrya sahitāḥ sarvāḥ śriyamūcurnarādhipa || 22 ||
[Analyze grammar]

avaśyaṃ mānanā kāryā tavāsmābhiryaśasvini |
śakṛnmūtre nivasa naḥ puṇyametaddhi naḥ śubhe || 23 ||
[Analyze grammar]

śrīruvāca |
diṣṭyā prasādo yuṣmābhiḥ kṛto me'nugrahātmakaḥ |
evaṃ bhavatu bhadraṃ vaḥ pūjitāsmi sukhapradāḥ || 24 ||
[Analyze grammar]

bhīṣma uvāca |
evaṃ kṛtvā tu samayaṃ śrīrgobhiḥ saha bhārata |
paśyantīnāṃ tatastāsāṃ tatraivāntaradhīyata || 25 ||
[Analyze grammar]

etadgośakṛtaḥ putra māhātmyaṃ te'nuvarṇitam |
māhātmyaṃ ca gavāṃ bhūyaḥ śrūyatāṃ gadato mama || 26 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Mahabharata Chapter 81

Cover of edition (2013)

The complete Mahabharata (12 Volumes)
by Kisari Mohan Ganguly (2013)

4900 pages; [Publisher: Munshiram Manoharlal Publishers Pvt. Ltd.] ISBN: ‎ 812150094X or 9788121500944;

Buy now!
Cover of edition (2003)

The Mahabharata in Kannada (Set of 32 Volumes)
by Bharatha Darshana Bangalore (2003)

ಶ್ರೇಮಹಭಾರತ [ಮಹಾಭಾರತ]; 13907 pages;

Buy now!
Cover of edition (2008)

The Complete Mahabharata (9 volumes)
by M. N. Dutt (2008)

6415 pages; Sanskrit Text with English Translation; [Edited By: Dr. Ishwar Chandra Sharma & Dr. O.N. Bimali] [Publisher: Parimal Publication Pvt. Ltd.]

Buy now!
Cover of edition (2017)

Mahabharata (Hindi Translation, Six Volumes)
by Sahityacharya Pandit Ramnarayandutt Shastri Pandey "Ram" (2017)

7350 pages; [महाभारत] [Publisher: Gita Press, Gorakhpur] 44 Color and Black/white illustrations.

Buy now!
Cover of Bengali edition

The Mahabharata in Bengali (Two Volumes)
by Akshay Library, Kolkata (2019)

3049 pages; [মহাভারত] [মহার্ষী বদভ্যাস (Maharishi Vedvyas)]

Buy now!
Cover of Gujarati edition

Mahabharat in Gujarati (20 Volumes)
by Dinkar Joshi (દિનકર જોશી) (2010)

14252 pages; [મહાભારત] [Publisher: Pravin Prakashan Pvt. Ltd, Rajkot]

Buy now!
Cover of edition (2018)

Shri Mahabharatam in Malayalam (2 volumes)
by Swami Mridananda (2018)

1681 pages; [Publisher: Ramakrishna Math, Thrissur]

Buy now!
Cover of edition (2018)

Mahabharata in Telugu (7 Volumes)
by Gita Press, Gorakhpur (2018)

7248pages

Buy now!
Like what you read? Consider supporting this website: