Mahabharata [sanskrit]

699,462 words | ISBN-10: 812150094X | ISBN-13: 9788121500944

The Sanskrit edition of the Mahabharata, one of the largest epic poems ever written, consisting of 100,000 metrical verses. Consisting of 18 books, the Mahabharata details the history and legends concerning ancient India (Bharata), including a major battle campaign involving the Kauravas and the Pandavas, also known as the Kurukshetra War. This portion also contains the Bhagavad-Gita. Alternative titles: Mahābhārata (महाभारत).

vaiśaṃpāyana uvāca |
tato yudhiṣṭhiro rājā bhūyaḥ śāṃtanavaṃ nṛpa |
godāne vistaraṃ dhīmānpapraccha vinayānvitaḥ || 1 ||
[Analyze grammar]

yudhiṣṭhira uvāca |
gopradāne guṇānsamyakpunaḥ prabrūhi bhārata |
na hi tṛpyāmyahaṃ vīra śṛṇvāno'mṛtamīdṛśam || 2 ||
[Analyze grammar]

ityukto dharmarājena tadā śāṃtanavo nṛpa |
samyagāha guṇāṃstasmai gopradānasya kevalān || 3 ||
[Analyze grammar]

bhīṣma uvāca |
vatsalāṃ guṇasaṃpannāṃ taruṇīṃ vastrasaṃvṛtām |
dattvedṛśīṃ gāṃ viprāya sarvapāpaiḥ pramucyate || 4 ||
[Analyze grammar]

asuryā nāma te lokā gāṃ dattvā tatra gacchati |
pītodakāṃ jagdhatṛṇāṃ naṣṭadugdhāṃ nirindriyām || 5 ||
[Analyze grammar]

jarogrāmupayuktārthāṃ jīrṇāṃ kūpamivājalam |
dattvā tamaḥ praviśati dvijaṃ kleśena yojayet || 6 ||
[Analyze grammar]

duṣṭā ruṣṭā vyādhitā durbalā vā na dātavyā yāśca mūlyairadattaiḥ |
kleśairvipraṃ yo'phalaiḥ saṃyunakti tasyāvīryāścāphalāścaiva lokāḥ || 7 ||
[Analyze grammar]

balānvitāḥ śīlavayopapannāḥ sarvāḥ praśaṃsanti sugandhavatyaḥ |
yathā hi gaṅgā saritāṃ variṣṭhā tathārjunīnāṃ kapilā variṣṭhā || 8 ||
[Analyze grammar]

yudhiṣṭhira uvāca |
kasmātsamāne bahulāpradāne sadbhiḥ praśastaṃ kapilāpradānam |
viśeṣamicchāmi mahānubhāva śrotuṃ samartho hi bhavānpravaktum || 9 ||
[Analyze grammar]

bhīṣma uvāca |
vṛddhānāṃ bruvatāṃ tāta śrutaṃ me yatprabhāṣase |
vakṣyāmi tadaśeṣeṇa rohiṇyo nirmitā yathā || 10 ||
[Analyze grammar]

prajāḥ sṛjeti vyādiṣṭaḥ pūrvaṃ dakṣaḥ svayaṃbhuvā |
asṛjadvṛttimevāgre prajānāṃ hitakāmyayā || 11 ||
[Analyze grammar]

yathā hyamṛtamāśritya vartayanti divaukasaḥ |
tathā vṛttiṃ samāśritya vartayanti prajā vibho || 12 ||
[Analyze grammar]

acarebhyaśca bhūtebhyaścarāḥ śreṣṭhāstato narāḥ |
brāhmaṇāśca tataḥ śreṣṭhāsteṣu yajñāḥ pratiṣṭhitāḥ || 13 ||
[Analyze grammar]

yajñairāpyāyate somaḥ sa ca goṣu pratiṣṭhitaḥ |
sarve devāḥ pramodante pūrvavṛttāstataḥ prajāḥ || 14 ||
[Analyze grammar]

etānyeva tu bhūtāni prākrośanvṛttikāṅkṣayā |
vṛttidaṃ cānvapadyanta tṛṣitāḥ pitṛmātṛvat || 15 ||
[Analyze grammar]

itīdaṃ manasā gatvā prajāsargārthamātmanaḥ |
prajāpatirbalādhānamamṛtaṃ prāpibattadā || 16 ||
[Analyze grammar]

sa gatastasya tṛptiṃ tu gandhaṃ surabhimudgiran |
dadarśodgārasaṃvṛttāṃ surabhiṃ mukhajāṃ sutām || 17 ||
[Analyze grammar]

sāsṛjatsaurabheyīstu surabhirlokamātaraḥ |
suvarṇavarṇāḥ kapilāḥ prajānāṃ vṛttidhenavaḥ || 18 ||
[Analyze grammar]

tāsāmamṛtavarṇānāṃ kṣarantīnāṃ samantataḥ |
babhūvāmṛtajaḥ phenaḥ sravantīnāmivormijaḥ || 19 ||
[Analyze grammar]

sa vatsamukhavibhraṣṭo bhavasya bhuvi tiṣṭhataḥ |
śirasyavāpa tatkruddhaḥ sa tadodaikṣata prabhuḥ |
lalāṭaprabhavenākṣṇā rohiṇīḥ pradahanniva || 20 ||
[Analyze grammar]

tattejastu tato raudraṃ kapilā gā viśāṃ pate |
nānāvarṇatvamanayanmeghāniva divākaraḥ || 21 ||
[Analyze grammar]

yāstu tasmādapakramya somamevābhisaṃśritāḥ |
yathotpannāḥ svavarṇasthāstā nītā nānyavarṇatām || 22 ||
[Analyze grammar]

atha kruddhaṃ mahādevaṃ prajāpatirabhāṣata |
amṛtenāvasiktastvaṃ nocchiṣṭaṃ vidyate gavām || 23 ||
[Analyze grammar]

yathā hyamṛtamādāya somo viṣyandate punaḥ |
tathā kṣīraṃ kṣarantyetā rohiṇyo'mṛtasaṃbhavāḥ || 24 ||
[Analyze grammar]

na duṣyatyanilo nāgnirna suvarṇaṃ na codadhiḥ |
nāmṛtenāmṛtaṃ pītaṃ vatsapītā na vatsalā || 25 ||
[Analyze grammar]

imāṃllokānbhariṣyanti haviṣā prasnavena ca |
āsāmaiśvaryamaśnīhi sarvāmṛtamayaṃ śubham || 26 ||
[Analyze grammar]

vṛṣabhaṃ ca dadau tasmai saha tābhiḥ prajāpatiḥ |
prasādayāmāsa manastena rudrasya bhārata || 27 ||
[Analyze grammar]

prītaścāpi mahādevaścakāra vṛṣabhaṃ tadā |
dhvajaṃ ca vāhanaṃ caiva tasmātsa vṛṣabhadhvajaḥ || 28 ||
[Analyze grammar]

tato devairmahādevastadā paśupatiḥ kṛtaḥ |
īśvaraḥ sa gavāṃ madhye vṛṣāṅka iti cocyate || 29 ||
[Analyze grammar]

evamavyagravarṇānāṃ kapilānāṃ mahaujasām |
pradāne prathamaḥ kalpaḥ sarvāsāmeva kīrtitaḥ || 30 ||
[Analyze grammar]

lokajyeṣṭhā lokavṛttipravṛttā rudropetāḥ somaviṣyandabhūtāḥ |
saumyāḥ puṇyāḥ kāmadāḥ prāṇadāśca gā vai dattvā sarvakāmapradaḥ syāt || 31 ||
[Analyze grammar]

imaṃ gavāṃ prabhavavidhānamuttamaṃ paṭhansadā śuciratimaṅgalapriyaḥ |
vimucyate kalikaluṣeṇa mānavaḥ priyaṃ sutānpaśudhanamāpnuyāttathā || 32 ||
[Analyze grammar]

havyaṃ kavyaṃ tarpaṇaṃ śāntikarma yānaṃ vāso vṛddhabālasya puṣṭim |
etānsarvāngopradāne guṇānvai dātā rājannāpnuyādvai sadaiva || 33 ||
[Analyze grammar]

vaiśaṃpāyana uvāca |
pitāmahasyātha niśamya vākyaṃ rājā saha bhrātṛbhirājamīḍhaḥ |
sauvarṇakāṃsyopaduhāstato gāḥ pārtho dadau brāhmaṇasattamebhyaḥ || 34 ||
[Analyze grammar]

tathaiva tebhyo'bhidadau dvijebhyo gavāṃ sahasrāṇi śatāni caiva |
yajñānsamuddiśya ca dakṣiṇārthe lokānvijetuṃ paramāṃ ca kīrtim || 35 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Mahabharata Chapter 76

Cover of edition (2013)

The complete Mahabharata (12 Volumes)
by Kisari Mohan Ganguly (2013)

4900 pages; [Publisher: Munshiram Manoharlal Publishers Pvt. Ltd.] ISBN: ‎ 812150094X or 9788121500944;

Buy now!
Cover of edition (2003)

The Mahabharata in Kannada (Set of 32 Volumes)
by Bharatha Darshana Bangalore (2003)

ಶ್ರೇಮಹಭಾರತ [ಮಹಾಭಾರತ]; 13907 pages;

Buy now!
Cover of edition (2008)

The Complete Mahabharata (9 volumes)
by M. N. Dutt (2008)

6415 pages; Sanskrit Text with English Translation; [Edited By: Dr. Ishwar Chandra Sharma & Dr. O.N. Bimali] [Publisher: Parimal Publication Pvt. Ltd.]

Buy now!
Cover of edition (2017)

Mahabharata (Hindi Translation, Six Volumes)
by Sahityacharya Pandit Ramnarayandutt Shastri Pandey "Ram" (2017)

7350 pages; [महाभारत] [Publisher: Gita Press, Gorakhpur] 44 Color and Black/white illustrations.

Buy now!
Cover of Bengali edition

The Mahabharata in Bengali (Two Volumes)
by Akshay Library, Kolkata (2019)

3049 pages; [মহাভারত] [মহার্ষী বদভ্যাস (Maharishi Vedvyas)]

Buy now!
Cover of Gujarati edition

Mahabharat in Gujarati (20 Volumes)
by Dinkar Joshi (દિનકર જોશી) (2010)

14252 pages; [મહાભારત] [Publisher: Pravin Prakashan Pvt. Ltd, Rajkot]

Buy now!
Cover of edition (2018)

Shri Mahabharatam in Malayalam (2 volumes)
by Swami Mridananda (2018)

1681 pages; [Publisher: Ramakrishna Math, Thrissur]

Buy now!
Cover of edition (2018)

Mahabharata in Telugu (7 Volumes)
by Gita Press, Gorakhpur (2018)

7248pages

Buy now!
Like what you read? Consider supporting this website: