Mahabharata [sanskrit]

699,462 words | ISBN-10: 812150094X | ISBN-13: 9788121500944

The Sanskrit edition of the Mahabharata, one of the largest epic poems ever written, consisting of 100,000 metrical verses. Consisting of 18 books, the Mahabharata details the history and legends concerning ancient India (Bharata), including a major battle campaign involving the Kauravas and the Pandavas, also known as the Kurukshetra War. This portion also contains the Bhagavad-Gita. Alternative titles: Mahābhārata (महाभारत).

yudhiṣṭhira uvāca |
vidhiṃ gavāṃ paramahaṃ śrotumicchāmi tattvataḥ |
yena tāñśāśvatāṃllokānakhilānaśnuvīmahi || 1 ||
[Analyze grammar]

bhīṣma uvāca |
na godānātparaṃ kiṃcidvidyate vasudhādhipa |
gaurhi nyāyāgatā dattā sadyastārayate kulam || 2 ||
[Analyze grammar]

satāmarthe samyagutpādito yaḥ sa vai kḷptaḥ samyagiṣṭaḥ prajābhyaḥ |
tasmātpūrvaṃ hyādikāle pravṛttaṃ gavāṃ dāne śṛṇu rājanvidhiṃ me || 3 ||
[Analyze grammar]

purā goṣūpanītāsu goṣu saṃdigdhadarśinā |
māndhātrā prakṛtaṃ praśnaṃ bṛhaspatirabhāṣata || 4 ||
[Analyze grammar]

dvijātimabhisatkṛtya śvaḥ kālamabhivedya ca |
pradānārthe niyuñjīta rohiṇīṃ niyatavrataḥ || 5 ||
[Analyze grammar]

āhvānaṃ ca prayuñjīta samaṅge bahuleti ca |
praviśya ca gavāṃ madhyamimāṃ śrutimudāharet || 6 ||
[Analyze grammar]

gaurme mātā govṛṣabhaḥ pitā me divaṃ śarma jagatī me pratiṣṭhā |
prapadyaivaṃ śarvarīmuṣya goṣu munirvāṇīmutsṛjedgopradāne || 7 ||
[Analyze grammar]

sa tāmekāṃ niśāṃ gobhiḥ samasakhyaḥ samavrataḥ |
aikātmyagamanātsadyaḥ kalmaṣādvipramucyate || 8 ||
[Analyze grammar]

utsṛṣṭavṛṣavatsā hi pradeyā sūryadarśane |
trividhaṃ pratipattavyamarthavādāśiṣaḥ stavāḥ || 9 ||
[Analyze grammar]

ūrjasvinya ūrjamedhāśca yajño garbho'mṛtasya jagataśca pratiṣṭhā |
kṣitau rādhaḥprabhavaḥ śaśvadeva prājāpatyāḥ sarvamityarthavādaḥ || 10 ||
[Analyze grammar]

gāvo mamainaḥ praṇudantu sauryāstathā saumyāḥ svargayānāya santu |
āmnātā me dadatīrāśrayaṃ tu tathānuktāḥ santu sarvāśiṣo me || 11 ||
[Analyze grammar]

śeṣotsarge karmabhirdehamokṣe sarasvatyaḥ śreyasi saṃpravṛttāḥ |
yūyaṃ nityaṃ puṇyakarmopavāhyā diśadhvaṃ me gatimiṣṭāṃ prapannāḥ || 12 ||
[Analyze grammar]

yā vai yūyaṃ so'hamadyaikabhāvo yuṣmāndattvā cāhamātmapradātā |
manaścyutā manaevopapannāḥ saṃdhukṣadhvaṃ saumyarūpograrūpāḥ || 13 ||
[Analyze grammar]

evaṃ tasyāgre pūrvamardhaṃ vadeta gavāṃ dātā vidhivatpūrvadṛṣṭam |
pratibrūyāccheṣamardhaṃ dvijātiḥ pratigṛhṇanvai gopradāne vidhijñaḥ || 14 ||
[Analyze grammar]

gāṃ dadānīti vaktavyamarghyavastravasupradaḥ |
ūdhasyā bharitavyā ca vaiṣṇavīti ca codayet || 15 ||
[Analyze grammar]

nāma saṃkīrtayettasyā yathāsaṃkhyottaraṃ sa vai |
phalaṃ ṣaḍviṃśadaṣṭau ca sahasrāṇi ca viṃśatiḥ || 16 ||
[Analyze grammar]

evametānguṇānvṛddhāngavādīnāṃ yathākramam |
gopradātā samāpnoti samastānaṣṭame krame || 17 ||
[Analyze grammar]

godaḥ śīlī nirbhayaścārghadātā na syādduḥkhī vasudātā ca kāmī |
ūdhasyoḍhā bhārata yaśca vidvānvyākhyātāste vaiṣṇavāścandralokāḥ || 18 ||
[Analyze grammar]

gā vai dattvā govratī syāttrirātraṃ niśāṃ caikāṃ saṃvaseteha tābhiḥ |
kāmyāṣṭamyāṃ vartitavyaṃ trirātraṃ rasairvā goḥ śakṛtā prasnavairvā || 19 ||
[Analyze grammar]

vedavratī syādvṛṣabhapradātā vedāvāptirgoyugasya pradāne |
tathā gavāṃ vidhimāsādya yajvā lokānagryānvindate nāvidhijñaḥ || 20 ||
[Analyze grammar]

kāmānsarvānpārthivānekasaṃsthānyo vai dadyātkāmadughāṃ ca dhenum |
samyaktāḥ syurhavyakavyaughavatyastāsāmukṣṇāṃ jyāyasāṃ saṃpradānam || 21 ||
[Analyze grammar]

na cāśiṣyāyāvratāyopakuryānnāśraddadhānāya na vakrabuddhaye |
guhyo hyayaṃ sarvalokasya dharmo nemaṃ dharmaṃ yatra tatra prajalpet || 22 ||
[Analyze grammar]

santi loke śraddadhānā manuṣyāḥ santi kṣudrā rākṣasā mānuṣeṣu |
yeṣāṃ dānaṃ dīyamānaṃ hyaniṣṭaṃ nāstikyaṃ cāpyāśrayante hyapuṇyāḥ || 23 ||
[Analyze grammar]

bārhaspatyaṃ vākyametanniśamya ye rājāno gopradānāni kṛtvā |
lokānprāptāḥ puṇyaśīlāḥ suvṛttāstānme rājankīrtyamānānnibodha || 24 ||
[Analyze grammar]

uśīnaro viṣvagaśvo nṛgaśca bhagīratho viśruto yauvanāśvaḥ |
māndhātā vai mucukundaśca rājā bhūridyumno naiṣadhaḥ somakaśca || 25 ||
[Analyze grammar]

purūravā bharataścakravartī yasyānvaye bhāratāḥ sarva eva |
tathā vīro dāśarathiśca rāmo ye cāpyanye viśrutāḥ kīrtimantaḥ || 26 ||
[Analyze grammar]

tathā rājā pṛthukarmā dilīpo divaṃ prāpto gopradāne vidhijñaḥ |
yajñairdānaistapasā rājadharmairmāndhātābhūdgopradānaiśca yuktaḥ || 27 ||
[Analyze grammar]

tasmātpārtha tvamapīmāṃ mayoktāṃ bārhaspatīṃ bhāratīṃ dhārayasva |
dvijāgryebhyaḥ saṃprayaccha pratīto gāḥ puṇyā vai prāpya rājyaṃ kurūṇām || 28 ||
[Analyze grammar]

vaiśaṃpāyana uvāca |
tathā sarvaṃ kṛtavāndharmarājo bhīṣmeṇokto vidhivadgopradāne |
sa māndhāturdevadevopadiṣṭaṃ samyagdharmaṃ dhārayāmāsa rājā || 29 ||
[Analyze grammar]

iti nṛpa satataṃ gavāṃ pradāne yavaśakalānsaha gomayaiḥ pibānaḥ |
kṣititalaśayanaḥ śikhī yatātmā vṛṣa iva rājavṛṣastadā babhūva || 30 ||
[Analyze grammar]

sa nṛpatirabhavatsadaiva tābhyaḥ prayatamanā hyabhisaṃstuvaṃśca gā vai |
nṛpadhuri ca na gāmayuṅkta bhūyasturagavarairagamacca yatra tatra || 31 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Mahabharata Chapter 75

Cover of edition (2013)

The complete Mahabharata (12 Volumes)
by Kisari Mohan Ganguly (2013)

4900 pages; [Publisher: Munshiram Manoharlal Publishers Pvt. Ltd.] ISBN: ‎ 812150094X or 9788121500944;

Buy now!
Cover of edition (2003)

The Mahabharata in Kannada (Set of 32 Volumes)
by Bharatha Darshana Bangalore (2003)

ಶ್ರೇಮಹಭಾರತ [ಮಹಾಭಾರತ]; 13907 pages;

Buy now!
Cover of edition (2008)

The Complete Mahabharata (9 volumes)
by M. N. Dutt (2008)

6415 pages; Sanskrit Text with English Translation; [Edited By: Dr. Ishwar Chandra Sharma & Dr. O.N. Bimali] [Publisher: Parimal Publication Pvt. Ltd.]

Buy now!
Cover of edition (2017)

Mahabharata (Hindi Translation, Six Volumes)
by Sahityacharya Pandit Ramnarayandutt Shastri Pandey "Ram" (2017)

7350 pages; [महाभारत] [Publisher: Gita Press, Gorakhpur] 44 Color and Black/white illustrations.

Buy now!
Cover of Bengali edition

The Mahabharata in Bengali (Two Volumes)
by Akshay Library, Kolkata (2019)

3049 pages; [মহাভারত] [মহার্ষী বদভ্যাস (Maharishi Vedvyas)]

Buy now!
Cover of Gujarati edition

Mahabharat in Gujarati (20 Volumes)
by Dinkar Joshi (દિનકર જોશી) (2010)

14252 pages; [મહાભારત] [Publisher: Pravin Prakashan Pvt. Ltd, Rajkot]

Buy now!
Cover of edition (2018)

Shri Mahabharatam in Malayalam (2 volumes)
by Swami Mridananda (2018)

1681 pages; [Publisher: Ramakrishna Math, Thrissur]

Buy now!
Cover of edition (2018)

Mahabharata in Telugu (7 Volumes)
by Gita Press, Gorakhpur (2018)

7248pages

Buy now!
Like what you read? Consider supporting this website: