Mahabharata [sanskrit]

699,462 words | ISBN-10: 812150094X | ISBN-13: 9788121500944

The Sanskrit edition of the Mahabharata, one of the largest epic poems ever written, consisting of 100,000 metrical verses. Consisting of 18 books, the Mahabharata details the history and legends concerning ancient India (Bharata), including a major battle campaign involving the Kauravas and the Pandavas, also known as the Kurukshetra War. This portion also contains the Bhagavad-Gita. Alternative titles: Mahābhārata (महाभारत).

bhīṣma uvāca |
etasminneva kāle tu vasiṣṭhamṛṣisattamam |
ikṣvākuvaṃśajo rājā saudāso dadatāṃ varaḥ || 1 ||
[Analyze grammar]

sarvalokacaraṃ siddhaṃ brahmakośaṃ sanātanam |
purohitamidaṃ praṣṭumabhivādyopacakrame || 2 ||
[Analyze grammar]

saudāsa uvāca |
trailokye bhagavankiṃ svitpavitraṃ kathyate'nagha |
yatkīrtayansadā martyaḥ prāpnuyātpuṇyamuttamam || 3 ||
[Analyze grammar]

bhīṣma uvāca |
tasmai provāca vacanaṃ praṇatāya hitaṃ tadā |
gavāmupaniṣadvidvānnamaskṛtya gavāṃ śuciḥ || 4 ||
[Analyze grammar]

gāvaḥ surabhigandhinyastathā guggulugandhikāḥ |
gāvaḥ pratiṣṭhā bhūtānāṃ gāvaḥ svastyayanaṃ mahat || 5 ||
[Analyze grammar]

gāvo bhūtaṃ bhaviṣyacca gāvaḥ puṣṭiḥ sanātanī |
gāvo lakṣmyāstathā mūlaṃ goṣu dattaṃ na naśyati |
annaṃ hi satataṃ gāvo devānāṃ paramaṃ haviḥ || 6 ||
[Analyze grammar]

svāhākāravaṣaṭkārau goṣu nityaṃ pratiṣṭhitau |
gāvo yajñasya hi phalaṃ goṣu yajñāḥ pratiṣṭhitāḥ || 7 ||
[Analyze grammar]

sāyaṃ prātaśca satataṃ homakāle mahāmate |
gāvo dadati vai homyamṛṣibhyaḥ puruṣarṣabha || 8 ||
[Analyze grammar]

kānicidyāni durgāṇi duṣkṛtāni kṛtāni ca |
taranti caiva pāpmānaṃ dhenuṃ ye dadati prabho || 9 ||
[Analyze grammar]

ekāṃ ca daśagurdadyāddaśa dadyācca gośatī |
śataṃ sahasragurdadyātsarve tulyaphalā hi te || 10 ||
[Analyze grammar]

anāhitāgniḥ śatagurayajvā ca sahasraguḥ |
samṛddho yaśca kīnāśo nārghyamarhanti te trayaḥ || 11 ||
[Analyze grammar]

kapilāṃ ye prayacchanti savatsāṃ kāṃsyadohanām |
suvratāṃ vastrasaṃvītāmubhau lokau jayanti te || 12 ||
[Analyze grammar]

yuvānamindriyopetaṃ śatena saha yūthapam |
gavendraṃ brāhmaṇendrāya bhūriśṛṅgamalaṃkṛtam || 13 ||
[Analyze grammar]

vṛṣabhaṃ ye prayacchanti śrotriyāya paraṃtapa |
aiśvaryaṃ te'bhijāyante jāyamānāḥ punaḥ punaḥ || 14 ||
[Analyze grammar]

nākīrtayitvā gāḥ supyānnāsmṛtya punarutpatet |
sāyaṃ prātarnamasyecca gāstataḥ puṣṭimāpnuyāt || 15 ||
[Analyze grammar]

gavāṃ mūtrapurīṣasya nodvijeta kadācana |
na cāsāṃ māṃsamaśnīyādgavāṃ vyuṣṭiṃ tathāśnute || 16 ||
[Analyze grammar]

gāśca saṃkīrtayennityaṃ nāvamanyeta gāstathā |
aniṣṭaṃ svapnamālakṣya gāṃ naraḥ saṃprakīrtayet || 17 ||
[Analyze grammar]

gomayena sadā snāyādgokarīṣe ca saṃviśet |
śleṣmamūtrapurīṣāṇi pratighātaṃ ca varjayet || 18 ||
[Analyze grammar]

sārdracarmaṇi bhuñjīta nirīkṣanvāruṇīṃ diśam |
vāgyataḥ sarpiṣā bhūmau gavāṃ vyuṣṭiṃ tathāśnute || 19 ||
[Analyze grammar]

ghṛtena juhuyādagniṃ ghṛtena svasti vācayet |
ghṛtaṃ dadyādghṛtaṃ prāśedgavāṃ vyuṣṭiṃ tathāśnute || 20 ||
[Analyze grammar]

gomatyā vidyayā dhenuṃ tilānāmabhimantrya yaḥ |
rasaratnamayīṃ dadyānna sa śocetkṛtākṛte || 21 ||
[Analyze grammar]

gāvo māmupatiṣṭhantu hemaśṛṅgāḥ payomucaḥ |
surabhyaḥ saurabheyāśca saritaḥ sāgaraṃ yathā || 22 ||
[Analyze grammar]

gāvaḥ paśyantu māṃ nityaṃ gāvaḥ paśyāmyahaṃ tadā |
gāvo'smākaṃ vayaṃ tāsāṃ yato gāvastato vayam || 23 ||
[Analyze grammar]

evaṃ rātrau divā caiva sameṣu viṣameṣu ca |
mahābhayeṣu ca naraḥ kīrtayanmucyate bhayāt || 24 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Mahabharata Chapter 77

Cover of edition (2013)

The complete Mahabharata (12 Volumes)
by Kisari Mohan Ganguly (2013)

4900 pages; [Publisher: Munshiram Manoharlal Publishers Pvt. Ltd.] ISBN: ‎ 812150094X or 9788121500944;

Buy now!
Cover of edition (2003)

The Mahabharata in Kannada (Set of 32 Volumes)
by Bharatha Darshana Bangalore (2003)

ಶ್ರೇಮಹಭಾರತ [ಮಹಾಭಾರತ]; 13907 pages;

Buy now!
Cover of edition (2008)

The Complete Mahabharata (9 volumes)
by M. N. Dutt (2008)

6415 pages; Sanskrit Text with English Translation; [Edited By: Dr. Ishwar Chandra Sharma & Dr. O.N. Bimali] [Publisher: Parimal Publication Pvt. Ltd.]

Buy now!
Cover of edition (2017)

Mahabharata (Hindi Translation, Six Volumes)
by Sahityacharya Pandit Ramnarayandutt Shastri Pandey "Ram" (2017)

7350 pages; [महाभारत] [Publisher: Gita Press, Gorakhpur] 44 Color and Black/white illustrations.

Buy now!
Cover of Bengali edition

The Mahabharata in Bengali (Two Volumes)
by Akshay Library, Kolkata (2019)

3049 pages; [মহাভারত] [মহার্ষী বদভ্যাস (Maharishi Vedvyas)]

Buy now!
Cover of Gujarati edition

Mahabharat in Gujarati (20 Volumes)
by Dinkar Joshi (દિનકર જોશી) (2010)

14252 pages; [મહાભારત] [Publisher: Pravin Prakashan Pvt. Ltd, Rajkot]

Buy now!
Cover of edition (2018)

Shri Mahabharatam in Malayalam (2 volumes)
by Swami Mridananda (2018)

1681 pages; [Publisher: Ramakrishna Math, Thrissur]

Buy now!
Cover of edition (2018)

Mahabharata in Telugu (7 Volumes)
by Gita Press, Gorakhpur (2018)

7248pages

Buy now!
Like what you read? Consider supporting this website: