Mahabharata [sanskrit]

699,462 words | ISBN-10: 812150094X | ISBN-13: 9788121500944

The Sanskrit edition of the Mahabharata, one of the largest epic poems ever written, consisting of 100,000 metrical verses. Consisting of 18 books, the Mahabharata details the history and legends concerning ancient India (Bharata), including a major battle campaign involving the Kauravas and the Pandavas, also known as the Kurukshetra War. This portion also contains the Bhagavad-Gita. Alternative titles: Mahābhārata (महाभारत).

yudhiṣṭhira uvāca |
visrambhito'haṃ bhavatā dharmānpravadatā vibho |
pravakṣyāmi tu saṃdehaṃ tanme brūhi pitāmaha || 1 ||
[Analyze grammar]

vratānāṃ kiṃ phalaṃ proktaṃ kīdṛśaṃ vā mahādyute |
niyamānāṃ phalaṃ kiṃ ca svadhītasya ca kiṃ phalam || 2 ||
[Analyze grammar]

damasyeha phalaṃ kiṃ ca vedānāṃ dhāraṇe ca kim |
adhyāpane phalaṃ kiṃ ca sarvamicchāmi veditum || 3 ||
[Analyze grammar]

apratigrāhake kiṃ ca phalaṃ loke pitāmaha |
tasya kiṃ ca phalaṃ dṛṣṭaṃ śrutaṃ yaḥ saṃprayacchati || 4 ||
[Analyze grammar]

svakarmaniratānāṃ ca śūrāṇāṃ cāpi kiṃ phalam |
satye ca kiṃ phalaṃ proktaṃ brahmacarye ca kiṃ phalam || 5 ||
[Analyze grammar]

pitṛśuśrūṣaṇe kiṃ ca mātṛśuśrūṣaṇe tathā |
ācāryaguruśuśrūṣāsvanukrośānukampane || 6 ||
[Analyze grammar]

etatsarvamaśeṣeṇa pitāmaha yathātatham |
vettumicchāmi dharmajña paraṃ kautūhalaṃ hi me || 7 ||
[Analyze grammar]

bhīṣma uvāca |
yo vrataṃ vai yathoddiṣṭaṃ tathā saṃpratipadyate |
akhaṇḍaṃ samyagārabdhaṃ tasya lokāḥ sanātanāḥ || 8 ||
[Analyze grammar]

niyamānāṃ phalaṃ rājanpratyakṣamiha dṛśyate |
niyamānāṃ kratūnāṃ ca tvayāvāptamidaṃ phalam || 9 ||
[Analyze grammar]

svadhītasyāpi ca phalaṃ dṛśyate'mutra ceha ca |
ihaloke'rthavānnityaṃ brahmaloke ca modate || 10 ||
[Analyze grammar]

damasya tu phalaṃ rājañśṛṇu tvaṃ vistareṇa me |
dāntāḥ sarvatra sukhino dāntāḥ sarvatra nirvṛtāḥ || 11 ||
[Analyze grammar]

yatrecchāgāmino dāntāḥ sarvaśatruniṣūdanāḥ |
prārthayanti ca yaddāntā labhante tanna saṃśayaḥ || 12 ||
[Analyze grammar]

yujyante sarvakāmairhi dāntāḥ sarvatra pāṇḍava |
svarge tathā pramodante tapasā vikrameṇa ca || 13 ||
[Analyze grammar]

dānairyajñaiśca vividhairyathā dāntāḥ kṣamānvitāḥ |
dātā kupyati no dāntastasmāddānātparo damaḥ || 14 ||
[Analyze grammar]

yastu dadyādakupyanhi tasya lokāḥ sanātanāḥ |
krodho hanti hi yaddānaṃ tasmāddānātparo damaḥ || 15 ||
[Analyze grammar]

adṛśyāni mahārāja sthānānyayutaśo divi |
ṛṣīṇāṃ sarvalokeṣu yānīto yānti devatāḥ || 16 ||
[Analyze grammar]

damena yāni nṛpate gacchanti paramarṣayaḥ |
kāmayānā mahatsthānaṃ tasmāddānātparo damaḥ || 17 ||
[Analyze grammar]

adhyāpakaḥ parikleśādakṣayaṃ phalamaśnute |
vidhivatpāvakaṃ hutvā brahmaloke narādhipa || 18 ||
[Analyze grammar]

adhītyāpi hi yo vedānnyāyavidbhyaḥ prayacchati |
gurukarmapraśaṃsī ca so'pi svarge mahīyate || 19 ||
[Analyze grammar]

kṣatriyo'dhyayane yukto yajane dānakarmaṇi |
yuddhe yaśca paritrātā so'pi svarge mahīyate || 20 ||
[Analyze grammar]

vaiśyaḥ svakarmanirataḥ pradānāllabhate mahat |
śūdraḥ svakarmanirataḥ svargaṃ śuśrūṣayārcchati || 21 ||
[Analyze grammar]

śūrā bahuvidhāḥ proktāsteṣāmarthāṃśca me śṛṇu |
śūrānvayānāṃ nirdiṣṭaṃ phalaṃ śūrasya caiva ha || 22 ||
[Analyze grammar]

yajñaśūrā dame śūrāḥ satyaśūrāstathāpare |
yuddhaśūrāstathaivoktā dānaśūrāśca mānavāḥ || 23 ||
[Analyze grammar]

buddhiśūrāstathaivānye kṣamāśūrāstathāpare |
ārjave ca tathā śūrāḥ śame vartanti mānavāḥ || 24 ||
[Analyze grammar]

taistaistu niyamaiḥ śūrā bahavaḥ santi cāpare |
vedādhyayanaśūrāśca śūrāścādhyāpane ratāḥ || 25 ||
[Analyze grammar]

guruśuśrūṣayā śūrāḥ pitṛśuśrūṣayāpare |
mātṛśuśrūṣayā śūrā bhaikṣyaśūrāstathāpare || 26 ||
[Analyze grammar]

sāṃkhyaśūrāśca bahavo yogaśūrāstathāpare |
araṇye gṛhavāse ca śūrāścātithipūjane |
sarve yānti parāṃllokānsvakarmaphalanirjitān || 27 ||
[Analyze grammar]

dhāraṇaṃ sarvavedānāṃ sarvatīrthāvagāhanam |
satyaṃ ca bruvato nityaṃ samaṃ vā syānna vā samam || 28 ||
[Analyze grammar]

aśvamedhasahasraṃ ca satyaṃ ca tulayā dhṛtam |
aśvamedhasahasrāddhi satyameva viśiṣyate || 29 ||
[Analyze grammar]

satyena sūryastapati satyenāgniḥ pradīpyate |
satyena māruto vāti sarvaṃ satye pratiṣṭhitam || 30 ||
[Analyze grammar]

satyena devānprīṇāti pitṝnvai brāhmaṇāṃstathā |
satyamāhuḥ paraṃ dharmaṃ tasmātsatyaṃ na laṅghayet || 31 ||
[Analyze grammar]

munayaḥ satyaniratā munayaḥ satyavikramāḥ |
munayaḥ satyaśapathāstasmātsatyaṃ viśiṣyate |
satyavantaḥ svargaloke modante bharatarṣabha || 32 ||
[Analyze grammar]

damaḥ satyaphalāvāptiruktā sarvātmanā mayā |
asaṃśayaṃ vinītātmā sarvaḥ svarge mahīyate || 33 ||
[Analyze grammar]

brahmacaryasya tu guṇāñśṛṇu me vasudhādhipa |
ā janmamaraṇādyastu brahmacārī bhavediha |
na tasya kiṃcidaprāpyamiti viddhi janādhipa || 34 ||
[Analyze grammar]

bahvyaḥ koṭyastvṛṣīṇāṃ tu brahmaloke vasantyuta |
satye ratānāṃ satataṃ dāntānāmūrdhvaretasām || 35 ||
[Analyze grammar]

brahmacaryaṃ dahedrājansarvapāpānyupāsitam |
brāhmaṇena viśeṣeṇa brāhmaṇo hyagnirucyate || 36 ||
[Analyze grammar]

pratyakṣaṃ ca tavāpyetadbrāhmaṇeṣu tapasviṣu |
bibheti hi yathā śakro brahmacāripradharṣitaḥ |
tadbrahmacaryasya phalamṛṣīṇāmiha dṛśyate || 37 ||
[Analyze grammar]

mātāpitroḥ pūjane yo dharmastamapi me śṛṇu |
śuśrūṣate yaḥ pitaraṃ na cāsūyetkathaṃcana |
mātaraṃ vānahaṃvādī gurumācāryameva ca || 38 ||
[Analyze grammar]

tasya rājanphalaṃ viddhi svarloke sthānamuttamam |
na ca paśyeta narakaṃ guruśuśrūṣurātmavān || 39 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Mahabharata Chapter 74

Cover of edition (2013)

The complete Mahabharata (12 Volumes)
by Kisari Mohan Ganguly (2013)

4900 pages; [Publisher: Munshiram Manoharlal Publishers Pvt. Ltd.] ISBN: ‎ 812150094X or 9788121500944;

Buy now!
Cover of edition (2003)

The Mahabharata in Kannada (Set of 32 Volumes)
by Bharatha Darshana Bangalore (2003)

ಶ್ರೇಮಹಭಾರತ [ಮಹಾಭಾರತ]; 13907 pages;

Buy now!
Cover of edition (2008)

The Complete Mahabharata (9 volumes)
by M. N. Dutt (2008)

6415 pages; Sanskrit Text with English Translation; [Edited By: Dr. Ishwar Chandra Sharma & Dr. O.N. Bimali] [Publisher: Parimal Publication Pvt. Ltd.]

Buy now!
Cover of edition (2017)

Mahabharata (Hindi Translation, Six Volumes)
by Sahityacharya Pandit Ramnarayandutt Shastri Pandey "Ram" (2017)

7350 pages; [महाभारत] [Publisher: Gita Press, Gorakhpur] 44 Color and Black/white illustrations.

Buy now!
Cover of Bengali edition

The Mahabharata in Bengali (Two Volumes)
by Akshay Library, Kolkata (2019)

3049 pages; [মহাভারত] [মহার্ষী বদভ্যাস (Maharishi Vedvyas)]

Buy now!
Cover of Gujarati edition

Mahabharat in Gujarati (20 Volumes)
by Dinkar Joshi (દિનકર જોશી) (2010)

14252 pages; [મહાભારત] [Publisher: Pravin Prakashan Pvt. Ltd, Rajkot]

Buy now!
Cover of edition (2018)

Shri Mahabharatam in Malayalam (2 volumes)
by Swami Mridananda (2018)

1681 pages; [Publisher: Ramakrishna Math, Thrissur]

Buy now!
Cover of edition (2018)

Mahabharata in Telugu (7 Volumes)
by Gita Press, Gorakhpur (2018)

7248pages

Buy now!
Like what you read? Consider supporting this website: