Mahabharata [sanskrit]

699,462 words | ISBN-10: 812150094X | ISBN-13: 9788121500944

The Sanskrit edition of the Mahabharata, one of the largest epic poems ever written, consisting of 100,000 metrical verses. Consisting of 18 books, the Mahabharata details the history and legends concerning ancient India (Bharata), including a major battle campaign involving the Kauravas and the Pandavas, also known as the Kurukshetra War. This portion also contains the Bhagavad-Gita. Alternative titles: Mahābhārata (महाभारत).

śuka uvāca |
yadidaṃ vedavacanaṃ kuru karma tyajeti ca |
kāṃ diśaṃ vidyayā yānti kāṃ ca gacchanti karmaṇā || 1 ||
[Analyze grammar]

etadvai śrotumicchāmi tadbhavānprabravītu me |
etattvanyonyavairūpye vartate pratikūlataḥ || 2 ||
[Analyze grammar]

bhīṣma uvāca |
ityuktaḥ pratyuvācedaṃ parāśarasutaḥ sutam |
karmavidyāmayāvetau vyākhyāsyāmi kṣarākṣarau || 3 ||
[Analyze grammar]

yāṃ diśaṃ vidyayā yānti yāṃ ca gacchanti karmaṇā |
śṛṇuṣvaikamanāḥ putra gahvaraṃ hyetadantaram || 4 ||
[Analyze grammar]

asti dharma iti proktaṃ nāstītyatraiva yo vadet |
tasya pakṣasya sadṛśamidaṃ mama bhavedatha || 5 ||
[Analyze grammar]

dvāvimāvatha panthānau yatra vedāḥ pratiṣṭhitāḥ |
pravṛttilakṣaṇo dharmo nivṛttau ca subhāṣitaḥ || 6 ||
[Analyze grammar]

karmaṇā badhyate janturvidyayā tu pramucyate |
tasmātkarma na kurvanti yatayaḥ pāradarśinaḥ || 7 ||
[Analyze grammar]

karmaṇā jāyate pretya mūrtimānṣoḍaśātmakaḥ |
vidyayā jāyate nityamavyayo hyavyayātmakaḥ || 8 ||
[Analyze grammar]

karma tveke praśaṃsanti svalpabuddhitarā narāḥ |
tena te dehajālāni ramayanta upāsate || 9 ||
[Analyze grammar]

ye tu buddhiṃ parāṃ prāptā dharmanaipuṇyadarśinaḥ |
na te karma praśaṃsanti kūpaṃ nadyāṃ pibanniva || 10 ||
[Analyze grammar]

karmaṇaḥ phalamāpnoti sukhaduḥkhe bhavābhavau |
vidyayā tadavāpnoti yatra gatvā na śocati || 11 ||
[Analyze grammar]

yatra gatvā na mriyate yatra gatvā na jāyate |
na jīryate yatra gatvā yatra gatvā na vardhate || 12 ||
[Analyze grammar]

yatra tadbrahma paramamavyaktamajaraṃ dhruvam |
avyāhatamanāyāsamamṛtaṃ cāviyogi ca || 13 ||
[Analyze grammar]

dvaṃdvairyatra na bādhyante mānasena ca karmaṇā |
samāḥ sarvatra maitrāśca sarvabhūtahite ratāḥ || 14 ||
[Analyze grammar]

vidyāmayo'nyaḥ puruṣastāta karmamayo'paraḥ |
viddhi candramasaṃ darśe sūkṣmayā kalayā sthitam || 15 ||
[Analyze grammar]

tadetadṛṣiṇā proktaṃ vistareṇānumīyate |
navajaṃ śaśinaṃ dṛṣṭvā vakraṃ tantumivāmbare || 16 ||
[Analyze grammar]

ekādaśavikārātmā kalāsaṃbhārasaṃbhṛtaḥ |
mūrtimāniti taṃ viddhi tāta karmaguṇātmakam || 17 ||
[Analyze grammar]

devo yaḥ saṃśritastasminnabbinduriva puṣkare |
kṣetrajñaṃ taṃ vijānīyānnityaṃ tyāgajitātmakam || 18 ||
[Analyze grammar]

tamo rajaśca sattvaṃ ca viddhi jīvaguṇānimān |
jīvamātmaguṇaṃ vidyādātmānaṃ paramātmanaḥ || 19 ||
[Analyze grammar]

sacetanaṃ jīvaguṇaṃ vadanti sa ceṣṭate ceṣṭayate ca sarvam |
tataḥ paraṃ kṣetravido vadanti prāvartayadyo bhuvanāni sapta || 20 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Mahabharata Chapter 233

Cover of edition (2013)

The complete Mahabharata (12 Volumes)
by Kisari Mohan Ganguly (2013)

4900 pages; [Publisher: Munshiram Manoharlal Publishers Pvt. Ltd.] ISBN: ‎ 812150094X or 9788121500944;

Buy now!
Cover of edition (2003)

The Mahabharata in Kannada (Set of 32 Volumes)
by Bharatha Darshana Bangalore (2003)

ಶ್ರೇಮಹಭಾರತ [ಮಹಾಭಾರತ]; 13907 pages;

Buy now!
Cover of edition (2008)

The Complete Mahabharata (9 volumes)
by M. N. Dutt (2008)

6415 pages; Sanskrit Text with English Translation; [Edited By: Dr. Ishwar Chandra Sharma & Dr. O.N. Bimali] [Publisher: Parimal Publication Pvt. Ltd.]

Buy now!
Cover of edition (2017)

Mahabharata (Hindi Translation, Six Volumes)
by Sahityacharya Pandit Ramnarayandutt Shastri Pandey "Ram" (2017)

7350 pages; [महाभारत] [Publisher: Gita Press, Gorakhpur] 44 Color and Black/white illustrations.

Buy now!
Cover of Bengali edition

The Mahabharata in Bengali (Two Volumes)
by Akshay Library, Kolkata (2019)

3049 pages; [মহাভারত] [মহার্ষী বদভ্যাস (Maharishi Vedvyas)]

Buy now!
Cover of Gujarati edition

Mahabharat in Gujarati (20 Volumes)
by Dinkar Joshi (દિનકર જોશી) (2010)

14252 pages; [મહાભારત] [Publisher: Pravin Prakashan Pvt. Ltd, Rajkot]

Buy now!
Cover of edition (2018)

Shri Mahabharatam in Malayalam (2 volumes)
by Swami Mridananda (2018)

1681 pages; [Publisher: Ramakrishna Math, Thrissur]

Buy now!
Cover of edition (2018)

Mahabharata in Telugu (7 Volumes)
by Gita Press, Gorakhpur (2018)

7248pages

Buy now!
Like what you read? Consider supporting this website: