Mahabharata [sanskrit]

699,462 words | ISBN-10: 812150094X | ISBN-13: 9788121500944

The Sanskrit edition of the Mahabharata, one of the largest epic poems ever written, consisting of 100,000 metrical verses. Consisting of 18 books, the Mahabharata details the history and legends concerning ancient India (Bharata), including a major battle campaign involving the Kauravas and the Pandavas, also known as the Kurukshetra War. This portion also contains the Bhagavad-Gita. Alternative titles: Mahābhārata (महाभारत).

śuka uvāca |
kṣarātprabhṛti yaḥ sargaḥ saguṇānīndriyāṇi ca |
buddhyaiśvaryābhisargārthaṃ yaddhyānaṃ cātmanaḥ śubham || 1 ||
[Analyze grammar]

bhūya eva tu loke'sminsadvṛttiṃ vṛttihaitukīm |
yayā santaḥ pravartante tadicchāmyanuvarṇitam || 2 ||
[Analyze grammar]

vede vacanamuktaṃ tu kuru karma tyajeti ca |
kathametadvijānīyāṃ tacca vyākhyātumarhasi || 3 ||
[Analyze grammar]

lokavṛttāntatattvajñaḥ pūto'haṃ guruśāsanāt |
kṛtvā buddhiṃ viyuktātmā tyakṣyāmyātmānamavyathaḥ || 4 ||
[Analyze grammar]

vyāsa uvāca |
yaiṣā vai vihitā vṛttiḥ purastādbrahmaṇā svayam |
eṣā pūrvataraiḥ sadbhirācīrṇā paramarṣibhiḥ || 5 ||
[Analyze grammar]

brahmacaryeṇa vai lokāñjayanti paramarṣayaḥ |
ātmanaśca hṛdi śreyastvanviccha manasātmani || 6 ||
[Analyze grammar]

vane mūlaphalāśī ca tapyansuvipulaṃ tapaḥ |
puṇyāyatanacārī ca bhūtānāmavihiṃsakaḥ || 7 ||
[Analyze grammar]

vidhūme sannamusale vānaprasthapratiśraye |
kāle prāpte caranbhaikṣaṃ kalpate brahmabhūyase || 8 ||
[Analyze grammar]

niḥstutirnirnamaskāraḥ parityajya śubhāśubhe |
araṇye vicaraikākī yena kenacidāśitaḥ || 9 ||
[Analyze grammar]

śuka uvāca |
yadidaṃ vedavacanaṃ lokavāde virudhyate |
pramāṇe cāpramāṇe ca viruddhe śāstratā kutaḥ || 10 ||
[Analyze grammar]

ityetacchrotumicchāmi bhagavānprabravītu me |
karmaṇāmavirodhena kathametatpravartate || 11 ||
[Analyze grammar]

bhīṣma uvāca |
ityuktaḥ pratyuvācedaṃ gandhavatyāḥ sutaḥ sutam |
ṛṣistatpūjayanvākyaṃ putrasyāmitatejasaḥ || 12 ||
[Analyze grammar]

gṛhastho brahmacārī ca vānaprastho'tha bhikṣukaḥ |
yathoktakāriṇaḥ sarve gacchanti paramāṃ gatim || 13 ||
[Analyze grammar]

eko ya āśramānetānanutiṣṭhedyathāvidhi |
akāmadveṣasaṃyuktaḥ sa paratra mahīyate || 14 ||
[Analyze grammar]

catuṣpadī hi niḥśreṇī brahmaṇyeṣā pratiṣṭhitā |
etāmāśritya niḥśreṇīṃ brahmaloke mahīyate || 15 ||
[Analyze grammar]

āyuṣastu caturbhāgaṃ brahmacāryanasūyakaḥ |
gurau vā guruputre vā vaseddharmārthakovidaḥ || 16 ||
[Analyze grammar]

karmātirekeṇa guroradhyetavyaṃ bubhūṣatā |
dakṣiṇo nāpavādī syādāhūto gurumāśrayet || 17 ||
[Analyze grammar]

jaghanyaśāyī pūrvaṃ syādutthāyī guruveśmani |
yacca śiṣyeṇa kartavyaṃ kāryaṃ dāsena vā punaḥ || 18 ||
[Analyze grammar]

kṛtamityeva tatsarvaṃ kṛtvā tiṣṭheta pārśvataḥ |
kiṃkaraḥ sarvakārī ca sarvakarmasu kovidaḥ || 19 ||
[Analyze grammar]

śucirdakṣo guṇopeto brūyādiṣurivātvaraḥ |
cakṣuṣā gurumavyagro nirīkṣeta jitendriyaḥ || 20 ||
[Analyze grammar]

nābhuktavati cāśnīyādapītavati no pibet |
na tiṣṭhati tathāsīta nāsupte prasvapeta ca || 21 ||
[Analyze grammar]

uttānābhyāṃ ca pāṇibhyāṃ pādāvasya mṛdu spṛśet |
dakṣiṇaṃ dakṣiṇenaiva savyaṃ savyena pīḍayet || 22 ||
[Analyze grammar]

abhivādya guruṃ brūyādadhīṣva bhagavanniti |
idaṃ kariṣye bhagavannidaṃ cāpi kṛtaṃ mayā || 23 ||
[Analyze grammar]

iti sarvamanujñāpya nivedya gurave dhanam |
kuryātkṛtvā ca tatsarvamākhyeyaṃ gurave punaḥ || 24 ||
[Analyze grammar]

yāṃstu gandhānrasānvāpi brahmacārī na sevate |
seveta tānsamāvṛtta iti dharmeṣu niścayaḥ || 25 ||
[Analyze grammar]

ye kecidvistareṇoktā niyamā brahmacāriṇaḥ |
tānsarvānanugṛhṇīyādbhaveccānapago guroḥ || 26 ||
[Analyze grammar]

sa evaṃ gurave prītimupahṛtya yathābalam |
āśrameṣvāśrameṣvevaṃ śiṣyo varteta karmaṇā || 27 ||
[Analyze grammar]

vedavratopavāsena caturthe cāyuṣo gate |
gurave dakṣiṇāṃ dattvā samāvartedyathāvidhi || 28 ||
[Analyze grammar]

dharmalabdhairyuto dārairagnīnutpādya dharmataḥ |
dvitīyamāyuṣo bhāgaṃ gṛhamedhivratī bhavet || 29 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Mahabharata Chapter 234

Cover of edition (2013)

The complete Mahabharata (12 Volumes)
by Kisari Mohan Ganguly (2013)

4900 pages; [Publisher: Munshiram Manoharlal Publishers Pvt. Ltd.] ISBN: ‎ 812150094X or 9788121500944;

Buy now!
Cover of edition (2003)

The Mahabharata in Kannada (Set of 32 Volumes)
by Bharatha Darshana Bangalore (2003)

ಶ್ರೇಮಹಭಾರತ [ಮಹಾಭಾರತ]; 13907 pages;

Buy now!
Cover of edition (2008)

The Complete Mahabharata (9 volumes)
by M. N. Dutt (2008)

6415 pages; Sanskrit Text with English Translation; [Edited By: Dr. Ishwar Chandra Sharma & Dr. O.N. Bimali] [Publisher: Parimal Publication Pvt. Ltd.]

Buy now!
Cover of edition (2017)

Mahabharata (Hindi Translation, Six Volumes)
by Sahityacharya Pandit Ramnarayandutt Shastri Pandey "Ram" (2017)

7350 pages; [महाभारत] [Publisher: Gita Press, Gorakhpur] 44 Color and Black/white illustrations.

Buy now!
Cover of Bengali edition

The Mahabharata in Bengali (Two Volumes)
by Akshay Library, Kolkata (2019)

3049 pages; [মহাভারত] [মহার্ষী বদভ্যাস (Maharishi Vedvyas)]

Buy now!
Cover of Gujarati edition

Mahabharat in Gujarati (20 Volumes)
by Dinkar Joshi (દિનકર જોશી) (2010)

14252 pages; [મહાભારત] [Publisher: Pravin Prakashan Pvt. Ltd, Rajkot]

Buy now!
Cover of edition (2018)

Shri Mahabharatam in Malayalam (2 volumes)
by Swami Mridananda (2018)

1681 pages; [Publisher: Ramakrishna Math, Thrissur]

Buy now!
Cover of edition (2018)

Mahabharata in Telugu (7 Volumes)
by Gita Press, Gorakhpur (2018)

7248pages

Buy now!
Like what you read? Consider supporting this website: