Mahabharata [sanskrit]

699,462 words | ISBN-10: 812150094X | ISBN-13: 9788121500944

The Sanskrit edition of the Mahabharata, one of the largest epic poems ever written, consisting of 100,000 metrical verses. Consisting of 18 books, the Mahabharata details the history and legends concerning ancient India (Bharata), including a major battle campaign involving the Kauravas and the Pandavas, also known as the Kurukshetra War. This portion also contains the Bhagavad-Gita. Alternative titles: Mahābhārata (महाभारत).

vyāsa uvāca |
pṛcchatastava satputra yathāvadiha tattvataḥ |
sāṃkhyanyāyena saṃyuktaṃ yadetatkīrtitaṃ mayā || 1 ||
[Analyze grammar]

yogakṛtyaṃ tu te kṛtsnaṃ vartayiṣyāmi tacchṛṇu |
ekatvaṃ buddhimanasorindriyāṇāṃ ca sarvaśaḥ |
ātmano dhyāyinastāta jñānametadanuttamam || 2 ||
[Analyze grammar]

tadetadupaśāntena dāntenādhyātmaśīlinā |
ātmārāmeṇa buddhena boddhavyaṃ śucikarmaṇā || 3 ||
[Analyze grammar]

yogadoṣānsamucchidya pañca yānkavayo viduḥ |
kāmaṃ krodhaṃ ca lobhaṃ ca bhayaṃ svapnaṃ ca pañcamam || 4 ||
[Analyze grammar]

krodhaṃ śamena jayati kāmaṃ saṃkalpavarjanāt |
sattvasaṃsevanāddhīro nidrāmucchettumarhati || 5 ||
[Analyze grammar]

dhṛtyā śiśnodaraṃ rakṣetpāṇipādaṃ ca cakṣuṣā |
cakṣuḥ śrotre ca manasā mano vācaṃ ca karmaṇā || 6 ||
[Analyze grammar]

apramādādbhayaṃ jahyāllobhaṃ prājñopasevanāt |
evametānyogadoṣāñjayennityamatandritaḥ || 7 ||
[Analyze grammar]

agnīṃśca brāhmaṇāṃścārceddevatāḥ praṇameta ca |
varjayedruṣitāṃ vācaṃ hiṃsāyuktāṃ manonugām || 8 ||
[Analyze grammar]

brahma tejomayaṃ śukraṃ yasya sarvamidaṃ rasaḥ |
ekasya bhūtaṃ bhūtasya dvayaṃ sthāvarajaṅgamam || 9 ||
[Analyze grammar]

dhyānamadhyayanaṃ dānaṃ satyaṃ hrīrārjavaṃ kṣamā |
śaucamāhārasaṃśuddhirindriyāṇāṃ ca nigrahaḥ || 10 ||
[Analyze grammar]

etairvivardhate tejaḥ pāpmānaṃ cāpakarṣati |
sidhyanti cāsya sarvārthā vijñānaṃ ca pravartate || 11 ||
[Analyze grammar]

samaḥ sarveṣu bhūteṣu labdhālabdhena vartayan |
dhutapāpmā tu tejasvī laghvāhāro jitendriyaḥ |
kāmakrodhau vaśe kṛtvā ninīṣedbrahmaṇaḥ padam || 12 ||
[Analyze grammar]

manasaścendriyāṇāṃ ca kṛtvaikāgryaṃ samāhitaḥ |
prāgrātrāpararātreṣu dhārayenmana ātmanā || 13 ||
[Analyze grammar]

jantoḥ pañcendriyasyāsya yadekaṃ chidramindriyam |
tato'sya sravati prajñā dṛteḥ pādādivodakam || 14 ||
[Analyze grammar]

manastu pūrvamādadyātkumīnāniva matsyahā |
tataḥ śrotraṃ tataścakṣurjihvāṃ ghrāṇaṃ ca yogavit || 15 ||
[Analyze grammar]

tata etāni saṃyamya manasi sthāpayedyatiḥ |
tathaivāpohya saṃkalpānmano hyātmani dhārayet || 16 ||
[Analyze grammar]

pañca jñānena saṃdhāya manasi sthāpayedyatiḥ |
yadaitānyavatiṣṭhante manaḥṣaṣṭhāni cātmani |
prasīdanti ca saṃsthāya tadā brahma prakāśate || 17 ||
[Analyze grammar]

vidhūma iva dīptārcirāditya iva dīptimān |
vaidyuto'gnirivākāśe paśyatyātmānamātmanā |
sarvaṃ ca tatra sarvatra vyāpakatvācca dṛśyate || 18 ||
[Analyze grammar]

taṃ paśyanti mahātmāno brāhmaṇā ye manīṣiṇaḥ |
dhṛtimanto mahāprājñāḥ sarvabhūtahite ratāḥ || 19 ||
[Analyze grammar]

evaṃ parimitaṃ kālamācaransaṃśitavrataḥ |
āsīno hi rahasyeko gacchedakṣarasātmyatām || 20 ||
[Analyze grammar]

pramoho bhrama āvarto ghrāṇaśravaṇadarśane |
adbhutāni rasasparśe śītoṣṇe mārutākṛtiḥ || 21 ||
[Analyze grammar]

pratibhāmupasargāṃścāpyupasaṃgṛhya yogataḥ |
tāṃstattvavidanādṛtya svātmanaiva nivartayet || 22 ||
[Analyze grammar]

kuryātparicayaṃ yoge traikālyaṃ niyato muniḥ |
giriśṛṅge tathā caitye vṛkṣāgreṣu ca yojajet || 23 ||
[Analyze grammar]

saṃniyamyendriyagrāmaṃ goṣṭhe bhāṇḍamanā iva |
ekāgraścintayennityaṃ yogānnodvejayenmanaḥ || 24 ||
[Analyze grammar]

yenopāyena śakyeta saṃniyantuṃ calaṃ manaḥ |
taṃ taṃ yukto niṣeveta na caiva vicalettataḥ || 25 ||
[Analyze grammar]

śūnyā giriguhāścaiva devatāyatanāni ca |
śūnyāgārāṇi caikāgro nivāsārthamupakramet || 26 ||
[Analyze grammar]

nābhiṣvajetparaṃ vācā karmaṇā manasāpi vā |
upekṣako yatāhāro labdhālabdhe samo bhavet || 27 ||
[Analyze grammar]

yaścainamabhinandeta yaścainamapavādayet |
samastayoścāpyubhayornābhidhyāyecchubhāśubham || 28 ||
[Analyze grammar]

na prahṛṣyeta lābheṣu nālābheṣu ca cintayet |
samaḥ sarveṣu bhūteṣu sadharmā mātariśvanaḥ || 29 ||
[Analyze grammar]

evaṃ sarvātmanaḥ sādhoḥ sarvatra samadarśinaḥ |
ṣaṇmāsānnityayuktasya śabdabrahmātivartate || 30 ||
[Analyze grammar]

vedanārtāḥ prajā dṛṣṭvā samaloṣṭāśmakāñcanaḥ |
etasminnirato mārge viramenna vimohitaḥ || 31 ||
[Analyze grammar]

api varṇāvakṛṣṭastu nārī vā dharmakāṅkṣiṇī |
tāvapyetena mārgeṇa gacchetāṃ paramāṃ gatim || 32 ||
[Analyze grammar]

ajaṃ purāṇamajaraṃ sanātanaṃ yadindriyairupalabhate naro'calaḥ |
aṇoraṇīyo mahato mahattaraṃ tadātmanā paśyati yukta ātmavān || 33 ||
[Analyze grammar]

idaṃ maharṣervacanaṃ mahātmano yathāvaduktaṃ manasānudṛśya ca |
avekṣya ceyātparameṣṭhisātmyatāṃ prayānti yāṃ bhūtagatiṃ manīṣiṇaḥ || 34 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Mahabharata Chapter 232

Cover of edition (2013)

The complete Mahabharata (12 Volumes)
by Kisari Mohan Ganguly (2013)

4900 pages; [Publisher: Munshiram Manoharlal Publishers Pvt. Ltd.] ISBN: ‎ 812150094X or 9788121500944;

Buy now!
Cover of edition (2003)

The Mahabharata in Kannada (Set of 32 Volumes)
by Bharatha Darshana Bangalore (2003)

ಶ್ರೇಮಹಭಾರತ [ಮಹಾಭಾರತ]; 13907 pages;

Buy now!
Cover of edition (2008)

The Complete Mahabharata (9 volumes)
by M. N. Dutt (2008)

6415 pages; Sanskrit Text with English Translation; [Edited By: Dr. Ishwar Chandra Sharma & Dr. O.N. Bimali] [Publisher: Parimal Publication Pvt. Ltd.]

Buy now!
Cover of edition (2017)

Mahabharata (Hindi Translation, Six Volumes)
by Sahityacharya Pandit Ramnarayandutt Shastri Pandey "Ram" (2017)

7350 pages; [महाभारत] [Publisher: Gita Press, Gorakhpur] 44 Color and Black/white illustrations.

Buy now!
Cover of Bengali edition

The Mahabharata in Bengali (Two Volumes)
by Akshay Library, Kolkata (2019)

3049 pages; [মহাভারত] [মহার্ষী বদভ্যাস (Maharishi Vedvyas)]

Buy now!
Cover of Gujarati edition

Mahabharat in Gujarati (20 Volumes)
by Dinkar Joshi (દિનકર જોશી) (2010)

14252 pages; [મહાભારત] [Publisher: Pravin Prakashan Pvt. Ltd, Rajkot]

Buy now!
Cover of edition (2018)

Shri Mahabharatam in Malayalam (2 volumes)
by Swami Mridananda (2018)

1681 pages; [Publisher: Ramakrishna Math, Thrissur]

Buy now!
Cover of edition (2018)

Mahabharata in Telugu (7 Volumes)
by Gita Press, Gorakhpur (2018)

7248pages

Buy now!
Like what you read? Consider supporting this website: