Mahabharata [sanskrit]

699,462 words | ISBN-10: 812150094X | ISBN-13: 9788121500944

The Sanskrit edition of the Mahabharata, one of the largest epic poems ever written, consisting of 100,000 metrical verses. Consisting of 18 books, the Mahabharata details the history and legends concerning ancient India (Bharata), including a major battle campaign involving the Kauravas and the Pandavas, also known as the Kurukshetra War. This portion also contains the Bhagavad-Gita. Alternative titles: Mahābhārata (महाभारत).

utathya uvāca |
kālavarṣī ca parjanyo dharmacārī ca pārthivaḥ |
saṃpadyadaiṣā bhavati sā bibharti sukhaṃ prajāḥ || 1 ||
[Analyze grammar]

yo na jānāti nirhantuṃ vastrāṇāṃ rajako malam |
raktāni vā śodhayituṃ yathā nāsti tathaiva saḥ || 2 ||
[Analyze grammar]

evameva dvijendrāṇāṃ kṣatriyāṇāṃ viśāmapi |
śūdrāścaturṇāṃ varṇānāṃ nānākarmasvavasthitāḥ || 3 ||
[Analyze grammar]

karma śūdre kṛṣirvaiśye daṇḍanītiśca rājani |
brahmacaryaṃ tapo mantrāḥ satyaṃ cāpi dvijātiṣu || 4 ||
[Analyze grammar]

teṣāṃ yaḥ kṣatriyo veda vastrāṇāmiva śodhanam |
śīladoṣānvinirhantuṃ sa pitā sa prajāpatiḥ || 5 ||
[Analyze grammar]

kṛtaṃ tretā dvāparaśca kaliśca bharatarṣabha |
rājavṛttāni sarvāṇi rājaiva yugamucyate || 6 ||
[Analyze grammar]

cāturvarṇyaṃ tathā vedāścāturāśramyameva ca |
sarvaṃ pramuhyate hyetadyadā rājā pramādyati || 7 ||
[Analyze grammar]

rājaiva kartā bhūtānāṃ rājaiva ca vināśakaḥ |
dharmātmā yaḥ sa kartā syādadharmātmā vināśakaḥ || 8 ||
[Analyze grammar]

rājño bhāryāśca putrāśca bāndhavāḥ suhṛdastathā |
sametya sarve śocanti yadā rājā pramādyati || 9 ||
[Analyze grammar]

hastino'śvāśca gāvaścāpyuṣṭrāśvataragardabhāḥ |
adharmavṛtte nṛpatau sarve sīdanti pārthiva || 10 ||
[Analyze grammar]

durbalārthaṃ balaṃ sṛṣṭaṃ dhātrā māndhātarucyate |
abalaṃ tanmahadbhūtaṃ yasminsarvaṃ pratiṣṭhitam || 11 ||
[Analyze grammar]

yacca bhūtaṃ sa bhajate bhūtā ye ca tadanvayāḥ |
adharmasthe hi nṛpatau sarve sīdanti pārthiva || 12 ||
[Analyze grammar]

durbalasya hi yaccakṣurmunerāśīviṣasya ca |
aviṣahyatamaṃ manye mā sma durbalamāsadaḥ || 13 ||
[Analyze grammar]

durbalāṃstāta budhyethā nityamevāvimānitān |
mā tvāṃ durbalacakṣūṃṣi pradaheyuḥ sabāndhavam || 14 ||
[Analyze grammar]

na hi durbaladagdhasya kule kiṃcitprarohati |
āmūlaṃ nirdahatyeva mā sma durbalamāsadaḥ || 15 ||
[Analyze grammar]

abalaṃ vai balācchreyo yaccātibalavadbalam |
balasyābaladagdhasya na kiṃcidavaśiṣyate || 16 ||
[Analyze grammar]

vimānito hatotkruṣṭastrātāraṃ cenna vindati |
amānuṣakṛtastatra daṇḍo hanti narādhipam || 17 ||
[Analyze grammar]

mā sma tāta bale stheyā bādhiṣṭhā māpi durbalam |
mā tvā durbalacakṣūṃṣi dhakṣyantyagnirivāśrayam || 18 ||
[Analyze grammar]

yāni mithyābhiśastānāṃ patantyaśrūṇi rodatām |
tāni putrānpaśūnghnanti teṣāṃ mithyābhiśāsatām || 19 ||
[Analyze grammar]

yadi nātmani putreṣu na cetpautreṣu naptṛṣu |
na hi pāpaṃ kṛtaṃ karma sadyaḥ phalati gauriva || 20 ||
[Analyze grammar]

yatrābalo vadhyamānastrātāraṃ nādhigacchati |
mahāndaivakṛtastatra daṇḍaḥ patati dāruṇaḥ || 21 ||
[Analyze grammar]

yuktā yadā jānapadā bhikṣante brāhmaṇā iva |
abhīkṣṇaṃ bhikṣudoṣeṇa rājānaṃ ghnanti tādṛśāḥ || 22 ||
[Analyze grammar]

rājño yadā janapade bahavo rājapūruṣāḥ |
anayenopavartante tadrājñaḥ kilbiṣaṃ mahat || 23 ||
[Analyze grammar]

yadā yuktā nayantyarthānkāmādarthavaśena vā |
kṛpaṇaṃ yācamānānāṃ tadrājño vaiśasaṃ mahat || 24 ||
[Analyze grammar]

mahāvṛkṣo jāyate vardhate ca taṃ caiva bhūtāni samāśrayanti |
yadā vṛkṣaśchidyate dahyate vā tadāśrayā aniketā bhavanti || 25 ||
[Analyze grammar]

yadā rāṣṭre dharmamagryaṃ caranti saṃskāraṃ vā rājaguṇaṃ bruvāṇāḥ |
tairevādharmaścarito dharmamohāttūrṇaṃ jahyātsukṛtaṃ duṣkṛtaṃ ca || 26 ||
[Analyze grammar]

yatra pāpā jñāyamānāścaranti satāṃ kalirvindati tatra rājñaḥ |
yadā rājā śāsti narānnaśiṣyānna tadrājyaṃ vardhate bhūmipāla || 27 ||
[Analyze grammar]

yaścāmātyaṃ mānayitvā yathārhaṃ mantre ca yuddhe ca nṛpo niyuñjyāt |
pravardhate tasya rāṣṭraṃ nṛpasya bhuṅkte mahīṃ cāpyakhilāṃ cirāya || 28 ||
[Analyze grammar]

atrāpi sukṛtaṃ karma vācaṃ caiva subhāṣitām |
samīkṣya pūjayanrājā dharmaṃ prāpnotyanuttamam || 29 ||
[Analyze grammar]

saṃvibhajya yadā bhuṅkte na cānyānavamanyate |
nihanti balinaṃ dṛptaṃ sa rājño dharma ucyate || 30 ||
[Analyze grammar]

trāyate hi yadā sarvaṃ vācā kāyena karmaṇā |
putrasyāpi na mṛṣyecca sa rājño dharma ucyate || 31 ||
[Analyze grammar]

yadā śāraṇikānrājā putravatparirakṣati |
bhinatti na ca maryādāṃ sa rājño dharma ucyate || 32 ||
[Analyze grammar]

yadāptadakṣiṇairyajñairyajate śraddhayānvitaḥ |
kāmadveṣāvanādṛtya sa rājño dharma ucyate || 33 ||
[Analyze grammar]

kṛpaṇānāthavṛddhānāṃ yadāśru vyapamārṣṭi vai |
harṣaṃ saṃjanayannṝṇāṃ sa rājño dharma ucyate || 34 ||
[Analyze grammar]

vivardhayati mitrāṇi tathārīṃścāpakarṣati |
saṃpūjayati sādhūṃśca sa rājño dharma ucyate || 35 ||
[Analyze grammar]

satyaṃ pālayati prāptyā nityaṃ bhūmiṃ prayacchati |
pūjayatyatithīnbhṛtyānsa rājño dharma ucyate || 36 ||
[Analyze grammar]

nigrahānugrahau cobhau yatra syātāṃ pratiṣṭhitau |
asmiṃlloke pare caiva rājā tatprāpnute phalam || 37 ||
[Analyze grammar]

yamo rājā dhārmikāṇāṃ māndhātaḥ parameśvaraḥ |
saṃyacchanbhavati prāṇānnasaṃyacchaṃstu pāpakaḥ || 38 ||
[Analyze grammar]

ṛtvikpurohitācāryānsatkṛtyānavamanya ca |
yadā samyakpragṛhṇāti sa rājño dharma ucyate || 39 ||
[Analyze grammar]

yamo yacchati bhūtāni sarvāṇyevāviśeṣataḥ |
tasya rājñānukartavyaṃ yantavyā vidhivatprajāḥ || 40 ||
[Analyze grammar]

sahasrākṣeṇa rājā hi sarva evopamīyate |
sa paśyati hi yaṃ dharmaṃ sa dharmaḥ puruṣarṣabha || 41 ||
[Analyze grammar]

apramādena śikṣethāḥ kṣamāṃ buddhiṃ dhṛtiṃ matim |
bhūtānāṃ sattvajijñāsāṃ sādhvasādhu ca sarvadā || 42 ||
[Analyze grammar]

saṃgrahaḥ sarvabhūtānāṃ dānaṃ ca madhurā ca vāk |
paurajānapadāścaiva goptavyāḥ svā yathā prajāḥ || 43 ||
[Analyze grammar]

na jātvadakṣo nṛpatiḥ prajāḥ śaknoti rakṣitum |
bhāro hi sumahāṃstāta rājyaṃ nāma suduṣkaram || 44 ||
[Analyze grammar]

taddaṇḍavinnṛpaḥ prājñaḥ śūraḥ śaknoti rakṣitum |
na hi śakyamadaṇḍena klībenābuddhināpi vā || 45 ||
[Analyze grammar]

abhirūpaiḥ kule jātairdakṣairbhaktairbahuśrutaiḥ |
sarvā buddhīḥ parīkṣethāstāpasāśramiṇāmapi || 46 ||
[Analyze grammar]

tatastvaṃ sarvabhūtānāṃ dharmaṃ vetsyasi vai param |
svadeśe paradeśe vā na te dharmo vinaśyati || 47 ||
[Analyze grammar]

dharmaścārthaśca kāmaśca dharma evottaro bhavet |
asmiṃlloke pare caiva dharmavitsukhamedhate || 48 ||
[Analyze grammar]

tyajanti dārānprāṇāṃśca manuṣyāḥ pratipūjitāḥ |
saṃgrahaścaiva bhūtānāṃ dānaṃ ca madhurā ca vāk || 49 ||
[Analyze grammar]

apramādaśca śaucaṃ ca tāta bhūtikaraṃ mahat |
etebhyaścaiva māndhātaḥ satataṃ mā pramādithāḥ || 50 ||
[Analyze grammar]

apramatto bhavedrājā chidradarśī parātmanoḥ |
nāsya chidraṃ paraḥ paśyecchidreṣu paramanviyāt || 51 ||
[Analyze grammar]

etadvṛttaṃ vāsavasya yamasya varuṇasya ca |
rājarṣīṇāṃ ca sarveṣāṃ tattvamapyanupālaya || 52 ||
[Analyze grammar]

tatkuruṣva mahārāja vṛttaṃ rājarṣisevitam |
ātiṣṭha divyaṃ panthānamahnāya bharatarṣabha || 53 ||
[Analyze grammar]

dharmavṛttaṃ hi rājānaṃ pretya ceha ca bhārata |
devarṣipitṛgandharvāḥ kīrtayantyamitaujasaḥ || 54 ||
[Analyze grammar]

bhīṣma uvāca |
sa evamukto māndhātā tenotathyena bhārata |
kṛtavānaviśaṅkastadekaḥ prāpa ca medinīm || 55 ||
[Analyze grammar]

bhavānapi tathā samyaṅmāndhāteva mahīpatiḥ |
dharmaṃ kṛtvā mahīṃ rakṣansvarge sthānamavāpsyasi || 56 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Mahabharata Chapter 92

Cover of edition (2013)

The complete Mahabharata (12 Volumes)
by Kisari Mohan Ganguly (2013)

4900 pages; [Publisher: Munshiram Manoharlal Publishers Pvt. Ltd.] ISBN: ‎ 812150094X or 9788121500944;

Buy now!
Cover of edition (2003)

The Mahabharata in Kannada (Set of 32 Volumes)
by Bharatha Darshana Bangalore (2003)

ಶ್ರೇಮಹಭಾರತ [ಮಹಾಭಾರತ]; 13907 pages;

Buy now!
Cover of edition (2008)

The Complete Mahabharata (9 volumes)
by M. N. Dutt (2008)

6415 pages; Sanskrit Text with English Translation; [Edited By: Dr. Ishwar Chandra Sharma & Dr. O.N. Bimali] [Publisher: Parimal Publication Pvt. Ltd.]

Buy now!
Cover of edition (2017)

Mahabharata (Hindi Translation, Six Volumes)
by Sahityacharya Pandit Ramnarayandutt Shastri Pandey "Ram" (2017)

7350 pages; [महाभारत] [Publisher: Gita Press, Gorakhpur] 44 Color and Black/white illustrations.

Buy now!
Cover of Bengali edition

The Mahabharata in Bengali (Two Volumes)
by Akshay Library, Kolkata (2019)

3049 pages; [মহাভারত] [মহার্ষী বদভ্যাস (Maharishi Vedvyas)]

Buy now!
Cover of Gujarati edition

Mahabharat in Gujarati (20 Volumes)
by Dinkar Joshi (દિનકર જોશી) (2010)

14252 pages; [મહાભારત] [Publisher: Pravin Prakashan Pvt. Ltd, Rajkot]

Buy now!
Cover of edition (2018)

Shri Mahabharatam in Malayalam (2 volumes)
by Swami Mridananda (2018)

1681 pages; [Publisher: Ramakrishna Math, Thrissur]

Buy now!
Cover of edition (2018)

Mahabharata in Telugu (7 Volumes)
by Gita Press, Gorakhpur (2018)

7248pages

Buy now!
Like what you read? Consider supporting this website: