Mahabharata [sanskrit]

699,462 words | ISBN-10: 812150094X | ISBN-13: 9788121500944

The Sanskrit edition of the Mahabharata, one of the largest epic poems ever written, consisting of 100,000 metrical verses. Consisting of 18 books, the Mahabharata details the history and legends concerning ancient India (Bharata), including a major battle campaign involving the Kauravas and the Pandavas, also known as the Kurukshetra War. This portion also contains the Bhagavad-Gita. Alternative titles: Mahābhārata (महाभारत).

yudhiṣṭhira uvāca |
kathaṃ dharme sthātumicchanrājā varteta dhārmikaḥ |
pṛcchāmi tvā kuruśreṣṭha tanme brūhi pitāmaha || 1 ||
[Analyze grammar]

bhīṣma uvāca |
atrāpyudāharantīmamitihāsaṃ purātanam |
gītaṃ dṛṣṭārthatattvena vāmadevena dhīmatā || 2 ||
[Analyze grammar]

rājā vasumanā nāma kausalyo balavāñśuciḥ |
maharṣiṃ paripapraccha vāmadevaṃ yaśasvinam || 3 ||
[Analyze grammar]

dharmārthasahitaṃ vākyaṃ bhagavannanuśādhi mām |
yena vṛttena vai tiṣṭhanna cyaveyaṃ svadharmataḥ || 4 ||
[Analyze grammar]

tamabravīdvāmadevastapasvī japatāṃ varaḥ |
hemavarṇamupāsīnaṃ yayātimiva nāhuṣam || 5 ||
[Analyze grammar]

dharmamevānuvartasva na dharmādvidyate param |
dharme sthitā hi rājāno jayanti pṛthivīmimām || 6 ||
[Analyze grammar]

arthasiddheḥ paraṃ dharmaṃ manyate yo mahīpatiḥ |
ṛtāṃ ca kurute buddhiṃ sa dharmeṇa virocate || 7 ||
[Analyze grammar]

adharmadarśī yo rājā balādeva pravartate |
kṣipramevāpayāto'smādubhau prathamamadhyamau || 8 ||
[Analyze grammar]

asatpāpiṣṭhasacivo vadhyo lokasya dharmahā |
sahaiva parivāreṇa kṣipramevāvasīdati || 9 ||
[Analyze grammar]

arthānāmananuṣṭhātā kāmacārī vikatthanaḥ |
api sarvāṃ mahīṃ labdhvā kṣiprameva vinaśyati || 10 ||
[Analyze grammar]

athādadānaḥ kalyāṇamanasūyurjitendriyaḥ |
vardhate matimānrājā srotobhiriva sāgaraḥ || 11 ||
[Analyze grammar]

na pūrṇo'smīti manyeta dharmataḥ kāmato'rthataḥ |
buddhito mitrataścāpi satataṃ vasudhādhipaḥ || 12 ||
[Analyze grammar]

eteṣveva hi sarveṣu lokayātrā pratiṣṭhitā |
etāni śṛṇvaṃllabhate yaśaḥ kīrtiṃ śriyaḥ prajāḥ || 13 ||
[Analyze grammar]

evaṃ yo dharmasaṃrambhī dharmārthaparicintakaḥ |
arthānsamīkṣyārabhate sa dhruvaṃ mahadaśnute || 14 ||
[Analyze grammar]

adātā hyanatisneho daṇḍenāvartayanprajāḥ |
sāhasaprakṛtī rājā kṣiprameva vinaśyati || 15 ||
[Analyze grammar]

atha pāpaṃ kṛtaṃ buddhyā na ca paśyatyabuddhimān |
akīrtyāpi samāyukto mṛto narakamaśnute || 16 ||
[Analyze grammar]

atha mānayiturdātuḥ śuklasya rasavedinaḥ |
vyasanaṃ svamivotpannaṃ vijighāṃsanti mānavāḥ || 17 ||
[Analyze grammar]

yasya nāsti gururdharme na cānyānanupṛcchati |
sukhatantro'rthalābheṣu na ciraṃ mahadaśnute || 18 ||
[Analyze grammar]

gurupradhāno dharmeṣu svayamarthānvavekṣitā |
dharmapradhāno lokeṣu suciraṃ mahadaśnute || 19 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Mahabharata Chapter 93

Cover of edition (2013)

The complete Mahabharata (12 Volumes)
by Kisari Mohan Ganguly (2013)

4900 pages; [Publisher: Munshiram Manoharlal Publishers Pvt. Ltd.] ISBN: ‎ 812150094X or 9788121500944;

Buy now!
Cover of edition (2003)

The Mahabharata in Kannada (Set of 32 Volumes)
by Bharatha Darshana Bangalore (2003)

ಶ್ರೇಮಹಭಾರತ [ಮಹಾಭಾರತ]; 13907 pages;

Buy now!
Cover of edition (2008)

The Complete Mahabharata (9 volumes)
by M. N. Dutt (2008)

6415 pages; Sanskrit Text with English Translation; [Edited By: Dr. Ishwar Chandra Sharma & Dr. O.N. Bimali] [Publisher: Parimal Publication Pvt. Ltd.]

Buy now!
Cover of edition (2017)

Mahabharata (Hindi Translation, Six Volumes)
by Sahityacharya Pandit Ramnarayandutt Shastri Pandey "Ram" (2017)

7350 pages; [महाभारत] [Publisher: Gita Press, Gorakhpur] 44 Color and Black/white illustrations.

Buy now!
Cover of Bengali edition

The Mahabharata in Bengali (Two Volumes)
by Akshay Library, Kolkata (2019)

3049 pages; [মহাভারত] [মহার্ষী বদভ্যাস (Maharishi Vedvyas)]

Buy now!
Cover of Gujarati edition

Mahabharat in Gujarati (20 Volumes)
by Dinkar Joshi (દિનકર જોશી) (2010)

14252 pages; [મહાભારત] [Publisher: Pravin Prakashan Pvt. Ltd, Rajkot]

Buy now!
Cover of edition (2018)

Shri Mahabharatam in Malayalam (2 volumes)
by Swami Mridananda (2018)

1681 pages; [Publisher: Ramakrishna Math, Thrissur]

Buy now!
Cover of edition (2018)

Mahabharata in Telugu (7 Volumes)
by Gita Press, Gorakhpur (2018)

7248pages

Buy now!
Like what you read? Consider supporting this website: