Mahabharata [sanskrit]

699,462 words | ISBN-10: 812150094X | ISBN-13: 9788121500944

The Sanskrit edition of the Mahabharata, one of the largest epic poems ever written, consisting of 100,000 metrical verses. Consisting of 18 books, the Mahabharata details the history and legends concerning ancient India (Bharata), including a major battle campaign involving the Kauravas and the Pandavas, also known as the Kurukshetra War. This portion also contains the Bhagavad-Gita. Alternative titles: Mahābhārata (महाभारत).

bhīṣma uvāca |
yānaṅgirāḥ kṣatradharmānutathyo brahmavittamaḥ |
māndhātre yauvanāśvāya prītimānabhyabhāṣata || 1 ||
[Analyze grammar]

sa yathānuśaśāsainamutathyo brahmavittamaḥ |
tatte sarvaṃ pravakṣyāmi nikhilena yudhiṣṭhira || 2 ||
[Analyze grammar]

utathya uvāca |
dharmāya rājā bhavati na kāmakaraṇāya tu |
māndhātarevaṃ jānīhi rājā lokasya rakṣitā || 3 ||
[Analyze grammar]

rājā carati vai dharmaṃ devatvāyaiva gacchati |
na ceddharmaṃ sa carati narakāyaiva gacchati || 4 ||
[Analyze grammar]

dharme tiṣṭhanti bhūtāni dharmo rājani tiṣṭhati |
taṃ rājā sādhu yaḥ śāsti sa rājā pṛthivīpatiḥ || 5 ||
[Analyze grammar]

rājā paramadharmātmā lakṣmīvānpāpa ucyate |
devāśca garhāṃ gacchanti dharmo nāstīti cocyate || 6 ||
[Analyze grammar]

adharme vartamānānāmarthasiddhiḥ pradṛśyate |
tadeva maṅgalaṃ sarvaṃ lokaḥ samanuvartate || 7 ||
[Analyze grammar]

ucchidyate dharmavṛttamadharmo vartate mahān |
bhayamāhurdivārātraṃ yadā pāpo na vāryate || 8 ||
[Analyze grammar]

na vedānanuvartanti vratavanto dvijātayaḥ |
na yajñāṃstanvate viprā yadā pāpo na vāryate || 9 ||
[Analyze grammar]

vadhyānāmiva sarveṣāṃ mano bhavati vihvalam |
manuṣyāṇāṃ mahārāja yadā pāpo na vāryate || 10 ||
[Analyze grammar]

ubhau lokāvabhiprekṣya rājānamṛṣayaḥ svayam |
asṛjansumahadbhūtamayaṃ dharmo bhaviṣyati || 11 ||
[Analyze grammar]

yasmindharmo virājeta taṃ rājānaṃ pracakṣate |
yasminvilīyate dharmastaṃ devā vṛṣalaṃ viduḥ || 12 ||
[Analyze grammar]

vṛṣo hi bhagavāndharmo yastasya kurute hyalam |
vṛṣalaṃ taṃ vidurdevāstasmāddharmaṃ na lopayet || 13 ||
[Analyze grammar]

dharme vardhati vardhanti sarvabhūtāni sarvadā |
tasminhrasati hīyante tasmāddharmaṃ pravardhayet || 14 ||
[Analyze grammar]

dhanātsravati dharmo hi dhāraṇādveti niścayaḥ |
akāryāṇāṃ manuṣyendra sa sīmāntakaraḥ smṛtaḥ || 15 ||
[Analyze grammar]

prabhavārthaṃ hi bhūtānāṃ dharmaḥ sṛṣṭaḥ svayaṃbhuvā |
tasmātpravardhayeddharmaṃ prajānugrahakāraṇāt || 16 ||
[Analyze grammar]

tasmāddhi rājaśārdūla dharmaḥ śreṣṭha iti smṛtaḥ |
sa rājā yaḥ prajāḥ śāsti sādhukṛtpuruṣarṣabhaḥ || 17 ||
[Analyze grammar]

kāmakrodhāvanādṛtya dharmamevānupālayet |
dharmaḥ śreyaskaratamo rājñāṃ bharatasattama || 18 ||
[Analyze grammar]

dharmasya brāhmaṇā yonistasmāttānpūjayetsadā |
brāhmaṇānāṃ ca māndhātaḥ kāmānkuryādamatsarī || 19 ||
[Analyze grammar]

teṣāṃ hyakāmakaraṇādrājñaḥ saṃjāyate bhayam |
mitrāṇi ca na vardhante tathāmitrībhavantyapi || 20 ||
[Analyze grammar]

brāhmaṇānvai tadāsūyādyadā vairocano baliḥ |
athāsmācchrīrapākrāmadyāsminnāsītpratāpinī || 21 ||
[Analyze grammar]

tatastasmādapakramya sāgacchatpākaśāsanam |
atha so'nvatapatpaścācchriyaṃ dṛṣṭvā puraṃdare || 22 ||
[Analyze grammar]

etatphalamasūyāyā abhimānasya cābhibho |
tasmādbudhyasva māndhātarmā tvā jahyātpratāpinī || 23 ||
[Analyze grammar]

darpo nāma śriyaḥ putro jajñe'dharmāditi śrutiḥ |
tena devāsurā rājannītāḥ subahuśo vaśam || 24 ||
[Analyze grammar]

rājarṣayaśca bahavastasmādbudhyasva pārthiva |
rājā bhavati taṃ jitvā dāsastena parājitaḥ || 25 ||
[Analyze grammar]

sa yathā darpasahitamadharmaṃ nānusevase |
tathā vartasva māndhātaściraṃ cetsthātumicchasi || 26 ||
[Analyze grammar]

mattātpramattātpogaṇḍādunmattācca viśeṣataḥ |
tadabhyāsādupāvartādahitānāṃ ca sevanāt || 27 ||
[Analyze grammar]

nigṛhītādamātyācca strībhyaścaiva viśeṣataḥ |
parvatādviṣamāddurgāddhastino'śvātsarīsṛpāt || 28 ||
[Analyze grammar]

etebhyo nityayattaḥ syānnaktaṃcaryāṃ ca varjayet |
atyāyaṃ cātimānaṃ ca dambhaṃ krodhaṃ ca varjayet || 29 ||
[Analyze grammar]

avijñātāsu ca strīṣu klībāsu svairiṇīṣu ca |
parabhāryāsu kanyāsu nācarenmaithunaṃ nṛpaḥ || 30 ||
[Analyze grammar]

kuleṣu pāparakṣāṃsi jāyante varṇasaṃkarāt |
apumāṃso'ṅgahīnāśca sthūlajihvā vicetasaḥ || 31 ||
[Analyze grammar]

ete cānye ca jāyante yadā rājā pramādyati |
tasmādrājñā viśeṣeṇa vartitavyaṃ prajāhite || 32 ||
[Analyze grammar]

kṣatriyasya pramattasya doṣaḥ saṃjāyate mahān |
adharmāḥ saṃpravartante prajāsaṃkarakārakāḥ || 33 ||
[Analyze grammar]

aśīte vidyate śītaṃ śīte śītaṃ na vidyate |
avṛṣṭirativṛṣṭiśca vyādhiścāviśati prajāḥ || 34 ||
[Analyze grammar]

nakṣatrāṇyupatiṣṭhanti grahā ghorāstathāpare |
utpātāścātra dṛśyante bahavo rājanāśanāḥ || 35 ||
[Analyze grammar]

arakṣitātmā yo rājā prajāścāpi na rakṣati |
prajāśca tasya kṣīyante tāśca so'nu vinaśyati || 36 ||
[Analyze grammar]

dvāvādadāte hyekasya dvayośca bahavo'pare |
kumāryaḥ saṃpralupyante tadāhurnṛpadūṣaṇam || 37 ||
[Analyze grammar]

mamaitaditi naikasya manuṣyeṣvavatiṣṭhate |
tyaktvā dharmaṃ yadā rājā pramādamanutiṣṭhati || 38 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Mahabharata Chapter 91

Cover of edition (2013)

The complete Mahabharata (12 Volumes)
by Kisari Mohan Ganguly (2013)

4900 pages; [Publisher: Munshiram Manoharlal Publishers Pvt. Ltd.] ISBN: ‎ 812150094X or 9788121500944;

Buy now!
Cover of edition (2003)

The Mahabharata in Kannada (Set of 32 Volumes)
by Bharatha Darshana Bangalore (2003)

ಶ್ರೇಮಹಭಾರತ [ಮಹಾಭಾರತ]; 13907 pages;

Buy now!
Cover of edition (2008)

The Complete Mahabharata (9 volumes)
by M. N. Dutt (2008)

6415 pages; Sanskrit Text with English Translation; [Edited By: Dr. Ishwar Chandra Sharma & Dr. O.N. Bimali] [Publisher: Parimal Publication Pvt. Ltd.]

Buy now!
Cover of edition (2017)

Mahabharata (Hindi Translation, Six Volumes)
by Sahityacharya Pandit Ramnarayandutt Shastri Pandey "Ram" (2017)

7350 pages; [महाभारत] [Publisher: Gita Press, Gorakhpur] 44 Color and Black/white illustrations.

Buy now!
Cover of Bengali edition

The Mahabharata in Bengali (Two Volumes)
by Akshay Library, Kolkata (2019)

3049 pages; [মহাভারত] [মহার্ষী বদভ্যাস (Maharishi Vedvyas)]

Buy now!
Cover of Gujarati edition

Mahabharat in Gujarati (20 Volumes)
by Dinkar Joshi (દિનકર જોશી) (2010)

14252 pages; [મહાભારત] [Publisher: Pravin Prakashan Pvt. Ltd, Rajkot]

Buy now!
Cover of edition (2018)

Shri Mahabharatam in Malayalam (2 volumes)
by Swami Mridananda (2018)

1681 pages; [Publisher: Ramakrishna Math, Thrissur]

Buy now!
Cover of edition (2018)

Mahabharata in Telugu (7 Volumes)
by Gita Press, Gorakhpur (2018)

7248pages

Buy now!
Like what you read? Consider supporting this website: