Mahabharata [sanskrit]

699,462 words | ISBN-10: 812150094X | ISBN-13: 9788121500944

The Sanskrit edition of the Mahabharata, one of the largest epic poems ever written, consisting of 100,000 metrical verses. Consisting of 18 books, the Mahabharata details the history and legends concerning ancient India (Bharata), including a major battle campaign involving the Kauravas and the Pandavas, also known as the Kurukshetra War. This portion also contains the Bhagavad-Gita. Alternative titles: Mahābhārata (महाभारत).

saṃjaya uvāca |
tau śaṅkhabherīninade samṛddhe samīyatuḥ śvetahayau narāgryau |
vaikartanaḥ sūtaputro'rjunaśca durmantrite tava putrasya rājan || 1 ||
[Analyze grammar]

yathā gajau haimavatau prabhinnau pragṛhya dantāviva vāśitārthe |
tathā samājagmaturugravegau dhanaṃjayaścādhirathiśca vīrau || 2 ||
[Analyze grammar]

balāhakeneva yathā balāhako yadṛcchayā vā giriṇā giriryathā |
tathā dhanurjyātalaneminisvanau samīyatustāviṣuvarṣavarṣiṇau || 3 ||
[Analyze grammar]

pravṛddhaśṛṅgadrumavīrudoṣadhī pravṛddhanānāvidhaparvataukasau |
yathācalau vā galitau mahābalau tathā mahāstrairitaretaraṃ ghnataḥ || 4 ||
[Analyze grammar]

sa saṃnipātastu tayormahānabhūtsureśavairocanayoryathā purā |
śarairvibhugnāṅganiyantṛvāhanaḥ suduḥsaho'nyaiḥ paṭuśoṇitodakaḥ || 5 ||
[Analyze grammar]

prabhūtapadmotpalamatsyakacchapau mahāhradau pakṣigaṇānunāditau |
susaṃnikṛṣṭāvaniloddhatau yathā tathā rathau tau dhvajinau samīyatuḥ || 6 ||
[Analyze grammar]

ubhau mahendrasya samānavikramāvubhau mahendrapratimau mahārathau |
mahendravajrapratimaiśca sāyakairmahendravṛtrāviva saṃprajahratuḥ || 7 ||
[Analyze grammar]

sanāgapattyaśvarathe ubhe bale vicitravarṇābharaṇāmbarasraje |
cakampatuśconnamataḥ sma vismayādviyadgatāścārjunakarṇasaṃyuge || 8 ||
[Analyze grammar]

bhujāḥ savajrāṅgulayaḥ samucchritāḥ sasiṃhanādā hṛṣitairdidṛkṣubhiḥ |
yadārjunaṃ mattamiva dvipo dvipaṃ samabhyayādādhirathirjighāṃsayā || 9 ||
[Analyze grammar]

abhyakrośansomakāstatra pārthaṃ tvarasva yāhyarjuna vidhya karṇam |
chindhyasya mūrdhānamalaṃ cireṇa śraddhāṃ ca rājyāddhṛtarāṣṭrasūnoḥ || 10 ||
[Analyze grammar]

tathāsmākaṃ bahavastatra yodhāḥ karṇaṃ tadā yāhi yāhītyavocan |
jahyarjunaṃ karṇa tataḥ sacīrāḥ punarvanaṃ yāntu cirāya pārthāḥ || 11 ||
[Analyze grammar]

tataḥ karṇaḥ prathamaṃ tatra pārthaṃ maheṣubhirdaśabhiḥ paryavidhyat |
tamarjunaḥ pratyavidhyacchitāgraiḥ kakṣāntare daśabhiratīva kruddhaḥ || 12 ||
[Analyze grammar]

parasparaṃ tau viśikhaiḥ sutīkṣṇaistatakṣatuḥ sūtaputro'rjunaśca |
parasparasyāntarepsū vimarde subhīmamabhyāyayatuḥ prahṛṣṭau || 13 ||
[Analyze grammar]

amṛṣyamāṇaśca mahāvimarde tatrākrudhyadbhīmaseno mahātmā |
athābravītpāṇinā pāṇimāghnansaṃdaṣṭauṣṭho nṛtyati vādayanniva |
kathaṃ nu tvāṃ sūtaputraḥ kirīṭinmaheṣubhirdaśabhiravidhyadagre || 14 ||
[Analyze grammar]

yayā dhṛtyā sarvabhūtānyajaiṣīrgrāsaṃ dadadvahnaye khāṇḍave tvam |
tayā dhṛtyā sūtaputraṃ jahi tvamahaṃ vainaṃ gadayā pothayiṣye || 15 ||
[Analyze grammar]

athābravīdvāsudevo'pi pārthaṃ dṛṣṭvā ratheṣūnpratihanyamānān |
amīmṛdatsarvathā te'dya karṇo hyastrairastrāṇi kimidaṃ kirīṭin || 16 ||
[Analyze grammar]

sa vīra kiṃ muhyasi nāvadhīyase nadantyete kuravaḥ saṃprahṛṣṭāḥ |
karṇaṃ puraskṛtya vidurhi sarve tvadastramastrairvinipātyamānam || 17 ||
[Analyze grammar]

yayā dhṛtyā nihataṃ tāmasāstraṃ yuge yuge rākṣasāścāpi ghorāḥ |
dambhodbhavāścāsurāścāhaveṣu tayā dhṛtyā tvaṃ jahi sūtaputram || 18 ||
[Analyze grammar]

anena vāsya kṣuraneminādya saṃchinddhi mūrdhānamareḥ prasahya |
mayā nisṛṣṭena sudarśanena vajreṇa śakro namucerivāreḥ || 19 ||
[Analyze grammar]

kirātarūpī bhagavānyayā ca tvayā mahatyā paritoṣito'bhūt |
tāṃ tvaṃ dhṛtiṃ vīra punargṛhītvā sahānubandhaṃ jahi sūtaputram || 20 ||
[Analyze grammar]

tato mahīṃ sāgaramekhalāṃ tvaṃ sapattanāṃ grāmavatīṃ samṛddhām |
prayaccha rājñe nihatārisaṃghāṃ yaśaśca pārthātulamāpnuhi tvam || 21 ||
[Analyze grammar]

saṃcodito bhīmajanārdanābhyāṃ smṛtvā tadātmānamavekṣya sattvam |
mahātmanaścāgamane viditvā prayojanaṃ keśavamityuvāca || 22 ||
[Analyze grammar]

prāduṣkaromyeṣa mahāstramugraṃ śivāya lokasya vadhāya sauteḥ |
tanme'nujānātu bhavānsurāśca brahmā bhavo brahmavidaśca sarve || 23 ||
[Analyze grammar]

ityūcivānbrāhmamasahyamastraṃ prāduścakre manasā saṃvidheyam |
tato diśaśca pradiśaśca sarvāḥ samāvṛṇotsāyakairbhūritejāḥ |
sasarja bāṇānbharatarṣabho'pi śataṃśatānekavadāśuvegān || 24 ||
[Analyze grammar]

vaikartanenāpi tathājimadhye sahasraśo bāṇagaṇā visṛṣṭāḥ |
te ghoṣiṇaḥ pāṇḍavamabhyupeyuḥ parjanyamuktā iva vāridhārāḥ || 25 ||
[Analyze grammar]

sa bhīmasenaṃ ca janārdanaṃ ca kirīṭinaṃ cāpyamanuṣyakarmā |
tribhistribhirbhīmabalo nihatya nanāda ghoraṃ mahatā svareṇa || 26 ||
[Analyze grammar]

sa karṇabāṇābhihataḥ kirīṭī bhīmaṃ tathā prekṣya janārdanaṃ ca |
amṛṣyamāṇaḥ punareva pārthaḥ śarāndaśāṣṭau ca samudbabarha || 27 ||
[Analyze grammar]

suṣeṇamekena śareṇa viddhvā śalyaṃ caturbhistribhireva karṇam |
tataḥ sumuktairdaśabhirjaghāna sabhāpatiṃ kāñcanavarmanaddham || 28 ||
[Analyze grammar]

sa rājaputro viśirā vibāhurvivājisūto vidhanurviketuḥ |
tato rathāgrādapatatprabhagnaḥ paraśvadhaiḥ śāla ivābhikṛttaḥ || 29 ||
[Analyze grammar]

punaśca karṇaṃ tribhiraṣṭabhiśca dvābhyāṃ caturbhirdaśabhiśca viddhvā |
catuḥśatāndviradānsāyudhīyānhatvā rathānaṣṭaśataṃ jaghāna |
sahasramaśvāṃśca punaśca sādīnaṣṭau sahasrāṇi ca pattivīrān || 30 ||
[Analyze grammar]

dṛṣṭvājimukhyāvatha yudhyamānau didṛkṣavaḥ śūravarāvarighnau |
karṇaṃ ca pārthaṃ ca niyamya vāhānkhasthā mahīsthāśca janāvatasthuḥ || 31 ||
[Analyze grammar]

tato dhanurjyā sahasātikṛṣṭā sughoṣamācchidyata pāṇḍavasya |
tasminkṣaṇe sūtaputrastu pārthaṃ samācinotkṣudrakāṇāṃ śatena || 32 ||
[Analyze grammar]

nirmuktasarpapratimaiśca tīkṣṇaistailapradhautaiḥ khagapatravājaiḥ |
ṣaṣṭyā nārācairvāsudevaṃ bibheda tadantaraṃ somakāḥ prādravanta || 33 ||
[Analyze grammar]

tato dhanurjyāmavadhamya śīghraṃ śarānastānādhirathervidhamya |
susaṃrabdhaḥ karṇaśarakṣatāṅgo raṇe pārthaḥ somakānpratyagṛhṇāt |
na pakṣiṇaḥ saṃpatantyantarikṣe kṣepīyasāstreṇa kṛte'ndhakāre || 34 ||
[Analyze grammar]

śalyaṃ ca pārtho daśabhiḥ pṛṣatkairbhṛśaṃ tanutre prahasannavidhyat |
tataḥ karṇaṃ dvādaśabhiḥ sumuktairviddhvā punaḥ saptabhirabhyavidhyat || 35 ||
[Analyze grammar]

sa pārthabāṇāsanaveganunnairdṛḍhāhataḥ patribhirugravegaiḥ |
vibhinnagātraḥ kṣatajokṣitāṅgaḥ karṇo babhau rudra ivātateṣuḥ || 36 ||
[Analyze grammar]

tatastribhiśca tridaśādhipopamaṃ śarairbibhedādhirathirdhanaṃjayam |
śarāṃstu pañca jvalitānivoragānpravīrayāmāsa jighāṃsuracyute || 37 ||
[Analyze grammar]

te varma bhittvā puruṣottamasya suvarṇacitraṃ nyapatansumuktāḥ |
vegena gāmāviviśuḥ suvegāḥ snātvā ca karṇābhimukhāḥ pratīyuḥ || 38 ||
[Analyze grammar]

tānpañcabhallaistvaritaiḥ sumuktaistridhā tridhaikaikamathoccakarta |
dhanaṃjayaste nyapatanpṛthivyāṃ mahāhayastakṣakaputrapakṣāḥ || 39 ||
[Analyze grammar]

tataḥ prajajvāla kirīṭamālī krodhena kakṣaṃ pradahannivāgniḥ |
sa karṇamākarṇavikṛṣṭasṛṣṭaiḥ śaraiḥ śarīrāntakarairjvaladbhiḥ |
marmasvavidhyatsa cacāla duḥkhāddhairyāttu tasthāvatimātradhairyaḥ || 40 ||
[Analyze grammar]

tataḥ śaraughaiḥ pradiśo diśaśca raviprabhā karṇarathaśca rājan |
adṛśya āsītkupite dhanaṃjaye tuṣāranīhāravṛtaṃ yathā nabhaḥ || 41 ||
[Analyze grammar]

sa cakrarakṣānatha pādarakṣānpuraḥsarānpṛṣṭhagopāṃśca sarvān |
duryodhanenānumatānarighnānsamuccitānsurathānsārabhūtān || 42 ||
[Analyze grammar]

dvisāhasrānsamare savyasācī kurupravīrānṛṣabhaḥ kurūṇām |
kṣaṇena sarvānsarathāśvasūtānnināya rājankṣayamekavīraḥ || 43 ||
[Analyze grammar]

athāpalāyanta vihāya karṇaṃ tavātmajāḥ kuravaścāvaśiṣṭāḥ |
hatānavākīrya śarakṣatāṃśca lālapyamānāṃstanayānpitṝṃśca || 44 ||
[Analyze grammar]

sa sarvataḥ prekṣya diśo viśūnyā bhayāvadīrṇaiḥ kurubhirvihīnaḥ |
na vivyathe bhārata tatra karṇaḥ pratīpamevārjunamabhyadhāvat || 45 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Mahabharata Chapter 65

Cover of edition (2013)

The complete Mahabharata (12 Volumes)
by Kisari Mohan Ganguly (2013)

4900 pages; [Publisher: Munshiram Manoharlal Publishers Pvt. Ltd.] ISBN: ‎ 812150094X or 9788121500944;

Buy now!
Cover of edition (2003)

The Mahabharata in Kannada (Set of 32 Volumes)
by Bharatha Darshana Bangalore (2003)

ಶ್ರೇಮಹಭಾರತ [ಮಹಾಭಾರತ]; 13907 pages;

Buy now!
Cover of edition (2008)

The Complete Mahabharata (9 volumes)
by M. N. Dutt (2008)

6415 pages; Sanskrit Text with English Translation; [Edited By: Dr. Ishwar Chandra Sharma & Dr. O.N. Bimali] [Publisher: Parimal Publication Pvt. Ltd.]

Buy now!
Cover of edition (2017)

Mahabharata (Hindi Translation, Six Volumes)
by Sahityacharya Pandit Ramnarayandutt Shastri Pandey "Ram" (2017)

7350 pages; [महाभारत] [Publisher: Gita Press, Gorakhpur] 44 Color and Black/white illustrations.

Buy now!
Cover of Bengali edition

The Mahabharata in Bengali (Two Volumes)
by Akshay Library, Kolkata (2019)

3049 pages; [মহাভারত] [মহার্ষী বদভ্যাস (Maharishi Vedvyas)]

Buy now!
Cover of Gujarati edition

Mahabharat in Gujarati (20 Volumes)
by Dinkar Joshi (દિનકર જોશી) (2010)

14252 pages; [મહાભારત] [Publisher: Pravin Prakashan Pvt. Ltd, Rajkot]

Buy now!
Cover of edition (2018)

Shri Mahabharatam in Malayalam (2 volumes)
by Swami Mridananda (2018)

1681 pages; [Publisher: Ramakrishna Math, Thrissur]

Buy now!
Cover of edition (2018)

Mahabharata in Telugu (7 Volumes)
by Gita Press, Gorakhpur (2018)

7248pages

Buy now!
Like what you read? Consider supporting this website: