Mahabharata [sanskrit]

699,462 words | ISBN-10: 812150094X | ISBN-13: 9788121500944

The Sanskrit edition of the Mahabharata, one of the largest epic poems ever written, consisting of 100,000 metrical verses. Consisting of 18 books, the Mahabharata details the history and legends concerning ancient India (Bharata), including a major battle campaign involving the Kauravas and the Pandavas, also known as the Kurukshetra War. This portion also contains the Bhagavad-Gita. Alternative titles: Mahābhārata (महाभारत).

saṃjaya uvāca |
tato'payātāḥ śarapātamātramavasthitāḥ kuravo bhinnasenāḥ |
vidyutprakāśaṃ dadṛśuḥ samantāddhanaṃjayāstraṃ samudīryamāṇam || 1 ||
[Analyze grammar]

tadarjunāstraṃ grasate sma vīrānviyattathākāśamanantaghoṣam |
kruddhena pārthena tadāśu sṛṣṭaṃ vadhāya karṇasya mahāvimarde || 2 ||
[Analyze grammar]

rāmādupāttena mahāmahimnā ātharvaṇenārivināśanena |
tadarjunāstraṃ vyadhamaddahantaṃ pārthaṃ ca bāṇairniśitairnijaghne || 3 ||
[Analyze grammar]

tato vimardaḥ sumahānbabhūva tasyārjunasyādhiratheśca rājan |
anyonyamāsādayatoḥ pṛṣatkairviṣāṇaghātairdvipayorivograiḥ || 4 ||
[Analyze grammar]

tato ripughnaṃ samadhatta karṇaḥ susaṃśitaṃ sarpamukhaṃ jvalantam |
raudraṃ śaraṃ saṃyati supradhautaṃ pārthārthamatyarthacirāya guptam || 5 ||
[Analyze grammar]

sadārcitaṃ candanacūrṇaśāyinaṃ suvarṇanālīśayanaṃ mahāviṣam |
pradīptamairāvatavaṃśasaṃbhavaṃ śiro jihīrṣuryudhi phalgunasya || 6 ||
[Analyze grammar]

tamabravīnmadrarājo mahātmā vaikartanaṃ prekṣya hi saṃhiteṣum |
na karṇa grīvāmiṣureṣa prāpsyate saṃlakṣya saṃdhatsva śaraṃ śiroghnam || 7 ||
[Analyze grammar]

athābravītkrodhasaṃraktanetraḥ karṇaḥ śalyaṃ saṃdhiteṣuḥ prasahya |
na saṃdhatte dviḥ śaraṃ śalya karṇo na mādṛśāḥ śāṭhyayuktā bhavanti || 8 ||
[Analyze grammar]

tathaivamuktvā visasarja taṃ śaraṃ balāhakaṃ varṣaghanābhipūjitam |
hato'si vai phalguna ityavocattatastvarannūrjitamutsasarja || 9 ||
[Analyze grammar]

saṃdhīyamānaṃ bhujagaṃ dṛṣṭvā karṇena mādhavaḥ |
ākramya syandanaṃ padbhyāṃ balena balināṃ varaḥ || 10 ||
[Analyze grammar]

avagāḍhe rathe bhūmau jānubhyāmagamanhayāḥ |
tataḥ śaraḥ so'bhyahanatkirīṭaṃ tasya dhīmataḥ || 11 ||
[Analyze grammar]

athārjunasyottamagātrabhūṣaṇaṃ dharāviyaddyosalileṣu viśrutam |
balāstrasargottamayatnamanyubhiḥ śareṇa mūrdhnaḥ sa jahāra sūtajaḥ || 12 ||
[Analyze grammar]

divākarendujvalanagrahatviṣaṃ suvarṇamuktāmaṇijālabhūṣitam |
puraṃdarārthaṃ tapasā prayatnataḥ svayaṃ kṛtaṃ yadbhuvanasya sūnunā || 13 ||
[Analyze grammar]

mahārharūpaṃ dviṣatāṃ bhayaṃkaraṃ vibhāti cātyarthasukhaṃ sugandhi tat |
nijaghnuṣe devaripūnsureśvaraḥ svayaṃ dadau yatsumanāḥ kirīṭine || 14 ||
[Analyze grammar]

harāmbupākhaṇḍalavittagoptṛbhiḥ pinākapāśāśanisāyakottamaiḥ |
surottamairapyaviṣahyamardituṃ prasahya nāgena jahāra yadvṛṣaḥ || 15 ||
[Analyze grammar]

taduttameṣūnmathitaṃ viṣāgninā pradīptamarciṣmadabhikṣiti priyam |
papāta pārthasya kirīṭamuttamaṃ divākaro'stādiva parvatājjvalan || 16 ||
[Analyze grammar]

tataḥ kirīṭaṃ bahuratnamaṇḍitaṃ jahāra nāgo'rjunamūrdhato balāt |
gireḥ sujātāṅkurapuṣpitadrumaṃ mahendravajraḥ śikharaṃ yathottamam || 17 ||
[Analyze grammar]

mahī viyaddyauḥ salilāni vāyunā yathā vibhinnāni vibhānti bhārata |
tathaiva śabdo bhuvaneṣvabhūttadā janā vyavasyanvyathitāśca caskhaluḥ || 18 ||
[Analyze grammar]

tataḥ samudgrathya sitena vāsasā svamūrdhajānavyathitaḥ sthito'rjunaḥ |
vibhāti saṃpūrṇamarīcibhāsvatā śirogatenodayaparvato yathā || 19 ||
[Analyze grammar]

balāhakaḥ karṇabhujeritastato hutāśanārkapratimadyutirmahān |
mahoragaḥ kṛtavairo'rjunena kirīṭamāsādya samutpapāta || 20 ||
[Analyze grammar]

tamabravīdviddhi kṛtāgasaṃ me kṛṣṇādya māturvadhajātavairam |
tataḥ kṛṣṇaḥ pārthamuvāca saṃkhye mahoragaṃ kṛtavairaṃ jahi tvam || 21 ||
[Analyze grammar]

sa evamukto madhusūdanena gāṇḍīvadhanvā ripuṣūgradhanvā |
uvāca ko nveṣa mamādya nāgaḥ svayaṃ ya āgādgaruḍasya vaktram || 22 ||
[Analyze grammar]

kṛṣṇa uvāca |
yo'sau tvayā khāṇḍave citrabhānuṃ saṃtarpayānena dhanurdhareṇa |
viyadgato bāṇanikṛttadeho hyanekarūpo nihatāsya mātā || 23 ||
[Analyze grammar]

tatastu jiṣṇuḥ parihṛtya śeṣāṃściccheda ṣaḍbhirniśitaiḥ sudhāraiḥ |
nāgaṃ viyattiryagivotpatantaṃ sa chinnagātro nipapāta bhūmau || 24 ||
[Analyze grammar]

tasminmuhūrte daśabhiḥ pṛṣatkaiḥ śilāśitairbarhiṇavājitaiśca |
vivyādha karṇaḥ puruṣapravīraṃ dhanaṃjayaṃ tiryagavekṣamāṇam || 25 ||
[Analyze grammar]

tato'rjuno dvādaśabhirvimuktairākarṇamuktairniśitaiḥ samarpya |
nārācamāśīviṣatulyavegamākarṇapūrṇāyatamutsasarja || 26 ||
[Analyze grammar]

sa citravarmeṣuvaro vidārya prāṇānnirasyanniva sādhu muktaḥ |
karṇasya pītvā rudhiraṃ viveśa vasuṃdharāṃ śoṇitavājadigdhaḥ || 27 ||
[Analyze grammar]

tato vṛṣo bāṇanipātakopito mahorago daṇḍavighaṭṭito yathā |
tathāśukārī vyasṛjaccharottamānmahāviṣaḥ sarpa ivottamaṃ viṣam || 28 ||
[Analyze grammar]

janārdanaṃ dvādaśabhiḥ parābhinannavairnavatyā ca śaraistathārjunam |
śareṇa ghoreṇa punaśca pāṇḍavaṃ vibhidya karṇo'bhyanadajjahāsa ca || 29 ||
[Analyze grammar]

tamasya harṣaṃ mamṛṣe na pāṇḍavo bibheda marmāṇi tato'sya marmavit |
paraṃ śaraiḥ patribhirindravikramastathā yathendro balamojasāhanat || 30 ||
[Analyze grammar]

tataḥ śarāṇāṃ navatīrnavārjunaḥ sasarja karṇe'ntakadaṇḍasaṃnibhāḥ |
śarairbhṛśāyastatanuḥ pravivyathe tathā yathā vajravidārito'calaḥ || 31 ||
[Analyze grammar]

maṇipravekottamavajrahāṭakairalaṃkṛtaṃ cāsya varāṅgabhūṣaṇam |
praviddhamurvyāṃ nipapāta patribhirdhanaṃjayenottamakuṇḍale'pi ca || 32 ||
[Analyze grammar]

mahādhanaṃ śilpivaraiḥ prayatnataḥ kṛtaṃ yadasyottamavarma bhāsvaram |
sudīrghakālena tadasya pāṇḍavaḥ kṣaṇena bāṇairbahudhā vyaśātayat || 33 ||
[Analyze grammar]

sa taṃ vivarmāṇamathottameṣubhiḥ śaraiścaturbhiḥ kupitaḥ parābhinat |
sa vivyathe'tyarthamariprahārito yathāturaḥ pittakaphānilavraṇaiḥ || 34 ||
[Analyze grammar]

mahādhanurmaṇḍalaniḥsṛtaiḥ śitaiḥ kriyāprayatnaprahitairbalena ca |
tatakṣa karṇaṃ bahubhiḥ śarottamairbibheda marmasvapi cārjunastvaran || 35 ||
[Analyze grammar]

dṛḍhāhataḥ patribhirugravegaiḥ pārthena karṇo vividhaiḥ śitāgraiḥ |
babhau girirgairikadhāturaktaḥ kṣaranprapātairiva raktamambhaḥ || 36 ||
[Analyze grammar]

sāśvaṃ tu karṇaṃ sarathaṃ kirīṭī samācinodbhārata vatsadantaiḥ |
pracchādayāmāsa diśaśca bāṇaiḥ sarvaprayatnāttapanīyapuṅkhaiḥ || 37 ||
[Analyze grammar]

sa vatsadantaiḥ pṛthupīnavakṣāḥ samācitaḥ smādhirathirvibhāti |
supuṣpitāśokapalāśaśālmaliryathācalaḥ spandanacandanāyutaḥ || 38 ||
[Analyze grammar]

śaraiḥ śarīre bahudhā samarpitairvibhāti karṇaḥ samare viśāṃ pate |
mahīruhairācitasānukandaro yathā mahendraḥ śubhakarṇikāravān || 39 ||
[Analyze grammar]

sa bāṇasaṃghāndhanuṣā vyavāsṛjanvibhāti karṇaḥ śarajālaraśmivān |
salohito raktagabhastimaṇḍalo divākaro'stābhimukho yathā tathā || 40 ||
[Analyze grammar]

bāhvantarādādhirathervimuktānbāṇānmahāhīniva dīpyamānān |
vyadhvaṃsayannarjunabāhumuktāḥ śarāḥ samāsādya diśaḥ śitāgrāḥ || 41 ||
[Analyze grammar]

tataścakramapatattasya bhūmau sa vihvalaḥ samare sūtaputraḥ |
ghūrṇe rathe brāhmaṇasyābhiśāpādrāmādupātte'pratibhāti cāstre || 42 ||
[Analyze grammar]

amṛṣyamāṇo vyasanāni tāni hastau vidhunvansa vigarhamāṇaḥ |
dharmapradhānānabhipāti dharma ityabruvandharmavidaḥ sadaiva |
mamāpi nimno'dya na pāti bhaktānmanye na nityaṃ paripāti dharmaḥ || 43 ||
[Analyze grammar]

evaṃ bruvanpraskhalitāśvasūto vicālyamāno'rjunaśastrapātaiḥ |
marmābhighātācchalitaḥ kriyāsu punaḥ punardharmamagarhadājau || 44 ||
[Analyze grammar]

tataḥ śarairbhīmatarairavidhyattribhirāhave |
haste karṇastadā pārthamabhyavidhyacca saptabhiḥ || 45 ||
[Analyze grammar]

tato'rjunaḥ saptadaśa tigmatejānajihmagān |
indrāśanisamānghorānasṛjatpāvakopamān || 46 ||
[Analyze grammar]

nirbhidya te bhīmavegā nyapatanpṛthivītale |
kampitātmā tathā karṇaḥ śaktyā ceṣṭāmadarśayat || 47 ||
[Analyze grammar]

balenātha sa saṃstabhya brahmāstraṃ samudairayat |
aindrāstramarjunaścāpi taddṛṣṭvābhinyamantrayat || 48 ||
[Analyze grammar]

gāṇḍīvaṃ jyāṃ ca bāṇāṃśca anumantrya dhanaṃjayaḥ |
asṛjaccharavarṣāṇi varṣāṇīva puraṃdaraḥ || 49 ||
[Analyze grammar]

tatastejomayā bāṇā rathātpārthasya niḥsṛtāḥ |
prādurāsanmahāvīryāḥ karṇasya rathamantikāt || 50 ||
[Analyze grammar]

tānkarṇastvagrato'bhyastānmoghāṃścakre mahārathaḥ |
tato'bravīdvṛṣṇivīrastasminnastre vināśite || 51 ||
[Analyze grammar]

visṛjāstraṃ paraṃ pārtha rādheyo grasate śarān |
brahmāstramarjunaścāpi saṃmantryātha prayojayat || 52 ||
[Analyze grammar]

chādayitvā tato bāṇaiḥ karṇaṃ prabhrāmya cārjunaḥ |
tasya karṇaḥ śaraiḥ kruddhaściccheda jyāṃ sutejanaiḥ || 53 ||
[Analyze grammar]

tato jyāmavadhāyānyāmanumṛjya ca pāṇḍavaḥ |
śarairavākiratkarṇaṃ dīpyamānaiḥ sahasraśaḥ || 54 ||
[Analyze grammar]

tasya jyācchedanaṃ karṇo jyāvadhānaṃ ca saṃyuge |
nānvabudhyata śīghratvāttadadbhutamivābhavat || 55 ||
[Analyze grammar]

astrairastrāṇi rādheyaḥ pratyahansavyasācinaḥ |
cakre cābhyadhikaṃ pārthātsvavīryaṃ pratidarśayan || 56 ||
[Analyze grammar]

tataḥ kṛṣṇo'rjunaṃ dṛṣṭvā karṇāstreṇābhipīḍitam |
abhyasyetyabravītpārthamātiṣṭhāstramanuttamam || 57 ||
[Analyze grammar]

tato'nyamagnisadṛśaṃ śaraṃ sarpaviṣopamam |
aśmasāramayaṃ divyamanumantrya dhanaṃjayaḥ || 58 ||
[Analyze grammar]

raudramastraṃ samādāya kṣeptukāmaḥ kirīṭavān |
tato'grasanmahī cakraṃ rādheyasya mahāmṛdhe || 59 ||
[Analyze grammar]

grastacakrastu rādheyaḥ kopādaśrūṇyavartayat |
so'bravīdarjunaṃ cāpi muhūrtaṃ kṣama pāṇḍava || 60 ||
[Analyze grammar]

madhye cakramavagrastaṃ dṛṣṭvā daivādidaṃ mama |
pārtha kāpuruṣācīrṇamabhisaṃdhiṃ vivarjaya || 61 ||
[Analyze grammar]

prakīrṇakeśe vimukhe brāhmaṇe ca kṛtāñjalau |
śaraṇāgate nyastaśastre tathā vyasanage'rjuna || 62 ||
[Analyze grammar]

abāṇe bhraṣṭakavace bhraṣṭabhagnāyudhe tathā |
na śūrāḥ praharantyājau na rājñe pārthivāstathā |
tvaṃ ca śūro'si kaunteya tasmātkṣama muhūrtakam || 63 ||
[Analyze grammar]

yāvaccakramidaṃ bhūmeruddharāmi dhanaṃjaya |
na māṃ rathastho bhūmiṣṭhamasajjaṃ hantumarhasi |
na vāsudevāttvatto vā pāṇḍaveya bibhemyaham || 64 ||
[Analyze grammar]

tvaṃ hi kṣatriyadāyādo mahākulavivardhanaḥ |
smṛtvā dharmopadeśaṃ tvaṃ muhūrtaṃ kṣama pāṇḍava || 65 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Mahabharata Chapter 66

Cover of edition (2013)

The complete Mahabharata (12 Volumes)
by Kisari Mohan Ganguly (2013)

4900 pages; [Publisher: Munshiram Manoharlal Publishers Pvt. Ltd.] ISBN: ‎ 812150094X or 9788121500944;

Buy now!
Cover of edition (2003)

The Mahabharata in Kannada (Set of 32 Volumes)
by Bharatha Darshana Bangalore (2003)

ಶ್ರೇಮಹಭಾರತ [ಮಹಾಭಾರತ]; 13907 pages;

Buy now!
Cover of edition (2008)

The Complete Mahabharata (9 volumes)
by M. N. Dutt (2008)

6415 pages; Sanskrit Text with English Translation; [Edited By: Dr. Ishwar Chandra Sharma & Dr. O.N. Bimali] [Publisher: Parimal Publication Pvt. Ltd.]

Buy now!
Cover of edition (2017)

Mahabharata (Hindi Translation, Six Volumes)
by Sahityacharya Pandit Ramnarayandutt Shastri Pandey "Ram" (2017)

7350 pages; [महाभारत] [Publisher: Gita Press, Gorakhpur] 44 Color and Black/white illustrations.

Buy now!
Cover of Bengali edition

The Mahabharata in Bengali (Two Volumes)
by Akshay Library, Kolkata (2019)

3049 pages; [মহাভারত] [মহার্ষী বদভ্যাস (Maharishi Vedvyas)]

Buy now!
Cover of Gujarati edition

Mahabharat in Gujarati (20 Volumes)
by Dinkar Joshi (દિનકર જોશી) (2010)

14252 pages; [મહાભારત] [Publisher: Pravin Prakashan Pvt. Ltd, Rajkot]

Buy now!
Cover of edition (2018)

Shri Mahabharatam in Malayalam (2 volumes)
by Swami Mridananda (2018)

1681 pages; [Publisher: Ramakrishna Math, Thrissur]

Buy now!
Cover of edition (2018)

Mahabharata in Telugu (7 Volumes)
by Gita Press, Gorakhpur (2018)

7248pages

Buy now!
Like what you read? Consider supporting this website: