Mahabharata [sanskrit]

699,462 words | ISBN-10: 812150094X | ISBN-13: 9788121500944

The Sanskrit edition of the Mahabharata, one of the largest epic poems ever written, consisting of 100,000 metrical verses. Consisting of 18 books, the Mahabharata details the history and legends concerning ancient India (Bharata), including a major battle campaign involving the Kauravas and the Pandavas, also known as the Kurukshetra War. This portion also contains the Bhagavad-Gita. Alternative titles: Mahābhārata (महाभारत).

saṃjaya uvāca |
taddevanāgāsurasiddhasaṃghairgandharvayakṣāpsarasāṃ ca saṃghaiḥ |
brahmarṣirājarṣisuparṇajuṣṭaṃ babhau viyadvismayanīyarūpam || 1 ||
[Analyze grammar]

nānadyamānaṃ ninadairmanojñairvāditragītastutibhiśca nṛttaiḥ |
sarve'ntarikṣe dadṛśurmanuṣyāḥ khasthāṃśca tānvismayanīyarūpān || 2 ||
[Analyze grammar]

tataḥ prahṛṣṭāḥ kurupāṇḍuyodhā vāditrapatrāyudhasiṃhanādaiḥ |
ninādayanto vasudhāṃ diśaśca svanena sarve dviṣato nijaghnuḥ || 3 ||
[Analyze grammar]

nānāśvamātaṅgarathāyutākulaṃ varāsiśaktyṛṣṭinipātaduḥsaham |
abhīrujuṣṭaṃ hatadehasaṃkulaṃ raṇājiraṃ lohitaraktamābabhau || 4 ||
[Analyze grammar]

tathā pravṛtte'strabhṛtāṃ parābhave dhanaṃjayaścādhirathiśca sāyakaiḥ |
diśaśca sainyaṃ ca śitairajihmagaiḥ parasparaṃ prorṇuvatuḥ sma daṃśitau || 5 ||
[Analyze grammar]

tatastvadīyāśca pare ca sāyakaiḥ kṛte'ndhakāre vividurna kiṃcana |
bhayāttu tāveva rathau samāśrayaṃstamonudau khe prasṛtā ivāṃśavaḥ || 6 ||
[Analyze grammar]

tato'stramastreṇa parasparasya tau vidhūya vātāviva pūrvapaścimau |
ghanāndhakāre vitate tamonudau yathoditau tadvadatīva rejatuḥ || 7 ||
[Analyze grammar]

na cābhimantavyamiti pracoditāḥ pare tvadīyāśca tadāvatasthire |
mahārathau tau parivārya sarvataḥ surāsurā vāsavaśambarāviva || 8 ||
[Analyze grammar]

mṛdaṅgabherīpaṇavānakasvanairninādite bhārata śaṅkhanisvanaiḥ |
sasiṃhanādau babhaturnarottamau śaśāṅkasūryāviva meghasaṃplave || 9 ||
[Analyze grammar]

mahādhanurmaṇḍalamadhyagāvubhau suvarcasau bāṇasahasraraśminau |
didhakṣamāṇau sacarācaraṃ jagadyugāstasūryāviva duḥsahau raṇe || 10 ||
[Analyze grammar]

ubhāvajeyāvahitāntakāvubhau jighāṃsatustau kṛtinau parasparam |
mahāhave vīravarau samīyaturyathendrajambhāviva karṇapāṇḍavau || 11 ||
[Analyze grammar]

tato mahāstrāṇi mahādhanurdharau vimuñcamānāviṣubhirbhayānakaiḥ |
narāśvanāgānamitau nijaghnatuḥ parasparaṃ jaghnaturuttameṣubhiḥ || 12 ||
[Analyze grammar]

tato visasruḥ punararditāḥ śarairnarottamābhyāṃ kurupāṇḍavāśrayāḥ |
sanāgapattyaśvarathā diśo gatāstathā yathā siṃhabhayādvanaukasaḥ || 13 ||
[Analyze grammar]

tatastu duryodhanabhojasaubalāḥ kṛpaśca śāradvatasūnunā saha |
mahārathāḥ pañca dhanaṃjayācyutau śaraiḥ śarīrāntakarairatāḍayan || 14 ||
[Analyze grammar]

dhanūṃṣi teṣāmiṣudhīnhayāndhvajānrathāṃśca sūtāṃśca dhanaṃjayaḥ śaraiḥ |
samaṃ ca ciccheda parābhinacca tāñśarottamairdvādaśabhiśca sūtajam || 15 ||
[Analyze grammar]

athābhyadhāvaṃstvaritāḥ śataṃ rathāḥ śataṃ ca nāgārjunamātatāyinaḥ |
śakāstukhārā yavanāśca sādinaḥ sahaiva kāmbojavarairjighāṃsavaḥ || 16 ||
[Analyze grammar]

varāyudhānpāṇigatānkaraiḥ saha kṣurairnyakṛntaṃstvaritāḥ śirāṃsi ca |
hayāṃśca nāgāṃśca rathāṃśca yudhyatāṃ dhanaṃjayaḥ śatrugaṇaṃ tamakṣiṇot || 17 ||
[Analyze grammar]

tato'ntarikṣe suratūryanisvanāḥ sasādhuvādā hṛṣitaiḥ samīritāḥ |
nipeturapyuttamapuṣpavṛṣṭayaḥ surūpagandhāḥ pavaneritāḥ śivāḥ || 18 ||
[Analyze grammar]

tadadbhutaṃ devamanuṣyasākṣikaṃ samīkṣya bhūtāni visiṣmiyurnṛpa |
tavātmajaḥ sūtasutaśca na vyathāṃ na vismayaṃ jagmaturekaniścayau || 19 ||
[Analyze grammar]

athābravīddroṇasutastavātmajaṃ karaṃ kareṇa pratipīḍya sāntvayan |
prasīda duryodhana śāmya pāṇḍavairalaṃ virodhena dhigastu vigraham || 20 ||
[Analyze grammar]

hato gururbrahmasamo mahāstravittathaiva bhīṣmapramukhā nararṣabhāḥ |
ahaṃ tvavadhyo mama cāpi mātulaḥ praśādhi rājyaṃ saha pāṇḍavaiściram || 21 ||
[Analyze grammar]

dhanaṃjayaḥ sthāsyati vārito mayā janārdano naiva virodhamicchati |
yudhiṣṭhiro bhūtahite sadā rato vṛkodarastadvaśagastathā yamau || 22 ||
[Analyze grammar]

tvayā ca pārthaiśca paraspareṇa prajāḥ śivaṃ prāpnuyuricchati tvayi |
vrajantu śeṣāḥ svapurāṇi pārthivā nivṛttavairāśca bhavantu sainikāḥ || 23 ||
[Analyze grammar]

na cedvacaḥ śroṣyasi me narādhipa dhruvaṃ prataptāsi hato'ribhiryudhi |
idaṃ ca dṛṣṭaṃ jagatā saha tvayā kṛtaṃ yadekena kirīṭamālinā |
yathā na kuryādbalabhinna cāntako na ca pracetā bhagavānna yakṣarāṭ || 24 ||
[Analyze grammar]

ato'pi bhūyāṃśca guṇairdhanaṃjayaḥ sa cābhipatsyatyakhilaṃ vaco mama |
tavānuyātrāṃ ca tathā kariṣyati prasīda rājañjagataḥ śamāya vai || 25 ||
[Analyze grammar]

mamāpi mānaḥ paramaḥ sadā tvayi bravīmyatastvāṃ paramācca sauhṛdāt |
nivārayiṣyāmi hi karṇamapyahaṃ yadā bhavānsapraṇayo bhaviṣyati || 26 ||
[Analyze grammar]

vadanti mitraṃ sahajaṃ vicakṣaṇāstathaiva sāmnā ca dhanena cārjitam |
pratāpataścopanataṃ caturvidhaṃ tadasti sarvaṃ tvayi pāṇḍaveṣu ca || 27 ||
[Analyze grammar]

nisargataste tava vīra bāndhavāḥ punaśca sāmnā ca samāpnuhi sthiram |
tvayi prasanne yadi mitratāmiyurdhruvaṃ narendrendra tathā tvamācara || 28 ||
[Analyze grammar]

sa evamuktaḥ suhṛdā vaco hitaṃ vicintya niḥśvasya ca durmanābravīt |
yathā bhavānāha sakhe tathaiva tanmamāpi ca jñāpayato vacaḥ śṛṇu || 29 ||
[Analyze grammar]

nihatya duḥśāsanamuktavānbahu prasahya śārdūlavadeṣa durmatiḥ |
vṛkodarastaddhṛdaye mama sthitaṃ na tatparokṣaṃ bhavataḥ kutaḥ śamaḥ || 30 ||
[Analyze grammar]

na cāpi karṇaṃ guruputra saṃstavādupārametyarhasi vaktumacyuta |
śrameṇa yukto mahatādya phalgunastameṣa karṇaḥ prasabhaṃ haniṣyati || 31 ||
[Analyze grammar]

tamevamuktvābhyanunīya cāsakṛttavātmajaḥ svānanuśāsti sainikān |
samāghnatābhidravatāhitānimānsabāṇaśabdānkimu joṣamāsyate || 32 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Mahabharata Chapter 64

Cover of edition (2013)

The complete Mahabharata (12 Volumes)
by Kisari Mohan Ganguly (2013)

4900 pages; [Publisher: Munshiram Manoharlal Publishers Pvt. Ltd.] ISBN: ‎ 812150094X or 9788121500944;

Buy now!
Cover of edition (2003)

The Mahabharata in Kannada (Set of 32 Volumes)
by Bharatha Darshana Bangalore (2003)

ಶ್ರೇಮಹಭಾರತ [ಮಹಾಭಾರತ]; 13907 pages;

Buy now!
Cover of edition (2008)

The Complete Mahabharata (9 volumes)
by M. N. Dutt (2008)

6415 pages; Sanskrit Text with English Translation; [Edited By: Dr. Ishwar Chandra Sharma & Dr. O.N. Bimali] [Publisher: Parimal Publication Pvt. Ltd.]

Buy now!
Cover of edition (2017)

Mahabharata (Hindi Translation, Six Volumes)
by Sahityacharya Pandit Ramnarayandutt Shastri Pandey "Ram" (2017)

7350 pages; [महाभारत] [Publisher: Gita Press, Gorakhpur] 44 Color and Black/white illustrations.

Buy now!
Cover of Bengali edition

The Mahabharata in Bengali (Two Volumes)
by Akshay Library, Kolkata (2019)

3049 pages; [মহাভারত] [মহার্ষী বদভ্যাস (Maharishi Vedvyas)]

Buy now!
Cover of Gujarati edition

Mahabharat in Gujarati (20 Volumes)
by Dinkar Joshi (દિનકર જોશી) (2010)

14252 pages; [મહાભારત] [Publisher: Pravin Prakashan Pvt. Ltd, Rajkot]

Buy now!
Cover of edition (2018)

Shri Mahabharatam in Malayalam (2 volumes)
by Swami Mridananda (2018)

1681 pages; [Publisher: Ramakrishna Math, Thrissur]

Buy now!
Cover of edition (2018)

Mahabharata in Telugu (7 Volumes)
by Gita Press, Gorakhpur (2018)

7248pages

Buy now!
Help me to continue this site

For over a decade I have been trying to fill this site with wisdom, truth and spirituality. What you see is only a tiny fraction of what can be. Now I humbly request you to help me make more time for providing more unbiased truth, wisdom and knowledge.

Let's make the world a better place together!

Like what you read? Consider supporting this website: