Mahabharata [sanskrit]

699,462 words | ISBN-10: 812150094X | ISBN-13: 9788121500944

The Sanskrit edition of the Mahabharata, one of the largest epic poems ever written, consisting of 100,000 metrical verses. Consisting of 18 books, the Mahabharata details the history and legends concerning ancient India (Bharata), including a major battle campaign involving the Kauravas and the Pandavas, also known as the Kurukshetra War. This portion also contains the Bhagavad-Gita. Alternative titles: Mahābhārata (महाभारत).

saṃjaya uvāca |
vṛṣasenaṃ hataṃ dṛṣṭvā śokāmarṣasamanvitaḥ |
muktvā śokodbhavaṃ vāri netrābhyāṃ sahasā vṛṣaḥ || 1 ||
[Analyze grammar]

rathena karṇastejasvī jagāmābhimukho ripūn |
yuddhāyāmarṣatāmrākṣaḥ samāhūya dhanaṃjayam || 2 ||
[Analyze grammar]

tau rathau sūryasaṃkāśau vaiyāghraparivāraṇau |
sametau dadṛśustatra dvāvivārkau samāgatau || 3 ||
[Analyze grammar]

śvetāśvau puruṣādityāvāsthitāvarimardanau |
śuśubhāte mahātmānau candrādityau yathā divi || 4 ||
[Analyze grammar]

tau dṛṣṭvā vismayaṃ jagmuḥ sarvabhūtāni māriṣa |
trailokyavijaye yattāvindravairocanāviva || 5 ||
[Analyze grammar]

rathajyātalanirhrādairbāṇaśaṅkharavairapi |
tau rathāvabhidhāvantau samālokya mahīkṣitām || 6 ||
[Analyze grammar]

dhvajau ca dṛṣṭvā saṃsaktau vismayaḥ samapadyata |
hastikakṣyāṃ ca karṇasya vānaraṃ ca kirīṭinaḥ || 7 ||
[Analyze grammar]

tau rathau saṃprasaktau ca dṛṣṭvā bhārata pārthivāḥ |
siṃhanādaravāṃścakruḥ sādhuvādāṃśca puṣkalān || 8 ||
[Analyze grammar]

śrutvā tu dvairathaṃ tābhyāṃ tatra yodhāḥ samantataḥ |
cakrurbāhuvalaṃ caiva tathā celavalaṃ mahat || 9 ||
[Analyze grammar]

ājagmuḥ kuravastatra vāditrānugatāstadā |
karṇaṃ praharṣayantaśca śaṅkhāndadhmuśca puṣkalān || 10 ||
[Analyze grammar]

tathaiva pāṇḍavāḥ sarve harṣayanto dhanaṃjayam |
tūryaśaṅkhaninādena diśaḥ sarvā vyanādayan || 11 ||
[Analyze grammar]

kṣveḍitāsphoṭitotkruṣṭaistumulaṃ sarvato'bhavat |
bāhughoṣāśca vīrāṇāṃ karṇārjunasamāgame || 12 ||
[Analyze grammar]

tau dṛṣṭvā puruṣavyāghrau rathasthau rathināṃ varau |
pragṛhītamahācāpau śaraśaktigadāyudhau || 13 ||
[Analyze grammar]

varmiṇau baddhanistriṃśau śvetāśvau śaṅkhaśobhinau |
tūṇīravarasaṃpannau dvāvapi sma sudarśanau || 14 ||
[Analyze grammar]

raktacandanadigdhāṅgau samadau vṛṣabhāviva |
āśīviṣasamaprakhyau yamakālāntakopamau || 15 ||
[Analyze grammar]

indravṛtrāviva kruddhau sūryācandramasaprabhau |
mahāgrahāviva krūrau yugānte samupasthitau || 16 ||
[Analyze grammar]

devagarbhau devasamau devatulyau ca rūpataḥ |
sametau puruṣavyāghrau prekṣya karṇadhanaṃjayau || 17 ||
[Analyze grammar]

ubhau varāyudhadharāvubhau raṇakṛtaśramau |
ubhau ca bāhuśabdena nādayantau nabhastalam || 18 ||
[Analyze grammar]

ubhau viśrutakarmāṇau pauruṣeṇa balena ca |
ubhau ca sadṛśau yuddhe śambarāmararājayoḥ || 19 ||
[Analyze grammar]

kārtavīryasamau yuddhe tathā dāśaratheḥ samau |
viṣṇuvīryasamau vīrye tathā bhavasamau yudhi || 20 ||
[Analyze grammar]

ubhau śvetahayau rājanrathapravaravāhinau |
sārathī pravarau caiva tayorāstāṃ mahābalau || 21 ||
[Analyze grammar]

tau tu dṛṣṭvā mahārāja rājamānau mahārathau |
siddhacāraṇasaṃghānāṃ vismayaḥ samapadyata || 22 ||
[Analyze grammar]

dhārtarāṣṭrāstataḥ karṇaṃ sabalā bharatarṣabha |
parivavrurmahātmānaṃ kṣipramāhavaśobhinam || 23 ||
[Analyze grammar]

tathaiva pāṇḍavā hṛṣṭā dhṛṣṭadyumnapurogamāḥ |
parivavrurmahātmānaṃ pārthamapratimaṃ yudhi || 24 ||
[Analyze grammar]

tāvakānāṃ raṇe karṇo glaha āsīdviśāṃ pate |
tathaiva pāṇḍaveyānāṃ glahaḥ pārtho'bhavadyudhi || 25 ||
[Analyze grammar]

ta eva sabhyāstatrāsanprekṣakāścābhavansma te |
tatraiṣāṃ glahamānānāṃ dhruvau jayaparājayau || 26 ||
[Analyze grammar]

tābhyāṃ dyūtaṃ samāyattaṃ vijayāyetarāya vā |
asmākaṃ pāṇḍavānāṃ ca sthitānāṃ raṇamūrdhani || 27 ||
[Analyze grammar]

tau tu sthitau mahārāja samare yuddhaśālinau |
anyonyaṃ pratisaṃrabdhāvanyonyasya jayaiṣiṇau || 28 ||
[Analyze grammar]

tāvubhau prajihīrṣetāmindravṛtrāvivābhitaḥ |
bhīmarūpadharāvāstāṃ mahādhūmāviva grahau || 29 ||
[Analyze grammar]

tato'ntarikṣe sākṣepā vivādā bharatarṣabha |
mitho bhedāśca bhūtānāmāsankarṇārjunāntare |
vyāśrayanta diśo bhinnāḥ sarvalokāśca māriṣa || 30 ||
[Analyze grammar]

devadānavagandharvāḥ piśācoragarākṣasāḥ |
pratipakṣagrahaṃ cakruḥ karṇārjunasamāgame || 31 ||
[Analyze grammar]

dyaurāsītkarṇato vyagrā sanakṣatrā viśāṃ pate |
bhūmirviśālā pārthasya mātā putrasya bhārata || 32 ||
[Analyze grammar]

saritaḥ sāgarāścaiva girayaśca narottama |
vṛkṣāścauṣadhayastatra vyāśrayanta kirīṭinam || 33 ||
[Analyze grammar]

asurā yātudhānāśca guhyakāśca paraṃtapa |
karṇataḥ samapadyanta khecarāṇi vayāṃsi ca || 34 ||
[Analyze grammar]

ratnāni nidhayaḥ sarve vedāścākhyānapañcamāḥ |
sopavedopaniṣadaḥ sarahasyāḥ sasaṃgrahāḥ || 35 ||
[Analyze grammar]

vāsukiścitrasenaśca takṣakaścopatakṣakaḥ |
parvatāśca tathā sarve kādraveyāśca sānvayāḥ |
viṣavanto mahāroṣā nāgāścārjunato'bhavan || 36 ||
[Analyze grammar]

airāvatāḥ saurabheyā vaiśāleyāśca bhoginaḥ |
ete'bhavannarjunataḥ kṣudrasarpāstu karṇataḥ || 37 ||
[Analyze grammar]

īhāmṛgā vyāḍamṛgā maṅgalyāśca mṛgadvijāḥ |
pārthasya vijayaṃ rājansarva evābhisaṃśritāḥ || 38 ||
[Analyze grammar]

vasavo marutaḥ sādhyā rudrā viśve'śvinau tathā |
agnirindraśca somaśca pavanaśca diśo daśa |
dhanaṃjayamupājagmurādityāḥ karṇato'bhavan || 39 ||
[Analyze grammar]

devāstu pitṛbhiḥ sārdhaṃ sagaṇārjunato'bhavan |
yamo vaiśravaṇaścaiva varuṇaśca yato'rjunaḥ || 40 ||
[Analyze grammar]

devabrahmanṛparṣīṇāṃ gaṇāḥ pāṇḍavato'bhavan |
tumburupramukhā rājangandharvāśca yato'rjunaḥ || 41 ||
[Analyze grammar]

prāveyāḥ saha mauneyairgandharvāpsarasāṃ gaṇāḥ |
īhāmṛgavyāḍamṛgairdvipāśca rathapattibhiḥ || 42 ||
[Analyze grammar]

uhyamānāstathā meghairvāyunā ca manīṣiṇaḥ |
didṛkṣavaḥ samājagmuḥ karṇārjunasamāgamam || 43 ||
[Analyze grammar]

devadānavagandharvā nāgā yakṣāḥ patatriṇaḥ |
maharṣayo vedavidaḥ pitaraśca svadhābhujaḥ || 44 ||
[Analyze grammar]

tapo vidyāstathauṣadhyo nānārūpāmbaratviṣaḥ |
antarikṣe mahārāja vinadanto'vatasthire || 45 ||
[Analyze grammar]

brahmā brahmarṣibhiḥ sārdhaṃ prajāpatibhireva ca |
bhavenāvasthito yānaṃ divyaṃ taṃ deśamabhyayāt || 46 ||
[Analyze grammar]

dṛṣṭvā prajāpatiṃ devāḥ svayaṃbhuvamupāgaman |
samo'stu deva vijaya etayornarasiṃhayoḥ || 47 ||
[Analyze grammar]

tadupaśrutya maghavā praṇipatya pitāmaham |
karṇārjunavināśena mā naśyatvakhilaṃ jagat || 48 ||
[Analyze grammar]

svayaṃbho brūhi tadvākyaṃ samo'stu vijayo'nayoḥ |
tattathāstu namaste'stu prasīda bhagavanmama || 49 ||
[Analyze grammar]

brahmeśānāvatho vākyamūcatustridaśeśvaram |
vijayo dhruva evāstu vijayasya mahātmanaḥ || 50 ||
[Analyze grammar]

manasvī balavāñśūraḥ kṛtāstraśca tapodhanaḥ |
bibharti ca mahātejā dhanurvedamaśeṣataḥ || 51 ||
[Analyze grammar]

atikramecca māhātmyāddiṣṭametasya paryayāt |
atikrānte ca lokānāmabhāvo niyato bhavet || 52 ||
[Analyze grammar]

na vidyate vyavasthānaṃ kṛṣṇayoḥ kruddhayoḥ kvacit |
sraṣṭārau hyasataścobhau sataśca puruṣarṣabhau || 53 ||
[Analyze grammar]

naranārāyaṇāvetau purāṇāvṛṣisattamau |
aniyattau niyantārāvabhītau sma paraṃtapau || 54 ||
[Analyze grammar]

karṇo lokānayaṃ mukhyānprāpnotu puruṣarṣabhaḥ |
vīro vaikartanaḥ śūro vijayastvastu kṛṣṇayoḥ || 55 ||
[Analyze grammar]

vasūnāṃ ca salokatvaṃ marutāṃ vā samāpnuyāt |
sahito droṇabhīṣmābhyāṃ nākaloke mahīyatām || 56 ||
[Analyze grammar]

ityukto devadevābhyāṃ sahasrākṣo'bravīdvacaḥ |
āmantrya sarvabhūtāni brahmeśānānuśāsanāt || 57 ||
[Analyze grammar]

śrutaṃ bhavadbhiryatproktaṃ bhagavadbhyāṃ jagaddhitam |
tattathā nānyathā taddhi tiṣṭhadhvaṃ gatamanyavaḥ || 58 ||
[Analyze grammar]

iti śrutvendravacanaṃ sarvabhūtāni māriṣa |
vismitānyabhavanrājanpūjayāṃ cakrire ca tat || 59 ||
[Analyze grammar]

vyasṛjaṃśca sugandhīni nānārūpāṇi khāttathā |
puṣpavarṣāṇi vibudhā devatūryāṇyavādayan || 60 ||
[Analyze grammar]

didṛkṣavaścāpratimaṃ dvairathaṃ narasiṃhayoḥ |
devadānavagandharvāḥ sarva evāvatasthire |
rathau ca tau śvetahayau yuktaketū mahāsvanau || 61 ||
[Analyze grammar]

samāgatā lokavīrāḥ śaṅkhāndadhmuḥ pṛthakpṛthak |
vāsudevārjunau vīrau karṇaśalyau ca bhārata || 62 ||
[Analyze grammar]

tadbhīrusaṃtrāsakaraṃ yuddhaṃ samabhavattadā |
anyonyaspardhinorvīrye śakraśambarayoriva || 63 ||
[Analyze grammar]

tayordhvajau vītamālau śuśubhāte rathasthitau |
pṛthagrūpau samārchantau krodhaṃ yuddhe parasparam || 64 ||
[Analyze grammar]

karṇasyāśīviṣanibhā ratnasāravatī dṛḍhā |
puraṃdaradhanuḥprakhyā hastikakṣyā vyarājata || 65 ||
[Analyze grammar]

kapiśreṣṭhastu pārthasya vyāditāsyo bhayaṃkaraḥ |
bhīṣayanneva daṃṣṭrābhirdurnirīkṣyo raviryathā || 66 ||
[Analyze grammar]

yuddhābhilāṣuko bhūtvā dhvajo gāṇḍīvadhanvanaḥ |
karṇadhvajamupātiṣṭhatso'vadīdabhinardayan || 67 ||
[Analyze grammar]

utpatya ca mahāvegaḥ kakṣyāmabhyahanatkapiḥ |
nakhaiśca daśanaiścaiva garuḍaḥ pannagaṃ yathā || 68 ||
[Analyze grammar]

sukiṅkiṇīkābharaṇā kālapāśopamāyasī |
abhyadravatsusaṃkruddhā nāgakakṣyā mahākapim || 69 ||
[Analyze grammar]

ubhayoruttame yuddhe dvairathe dyūta āhṛte |
prakurvāte dhvajau yuddhaṃ pratyaheṣanhayānhayāḥ || 70 ||
[Analyze grammar]

avidhyatpuṇḍarīkākṣaḥ śalyaṃ nayanasāyakaiḥ |
sa cāpi puṇḍarīkākṣaṃ tathaivābhisamaikṣata || 71 ||
[Analyze grammar]

tatrājayadvāsudevaḥ śalyaṃ nayanasāyakaiḥ |
karṇaṃ cāpyajayaddṛṣṭyā kuntīputro dhanaṃjayaḥ || 72 ||
[Analyze grammar]

athābravītsūtaputraḥ śalyamābhāṣya sasmitam |
yadi pārtho raṇe hanyādadya māmiha karhicit |
kimuttaraṃ tadā te syātsakhe satyaṃ bravīhi me || 73 ||
[Analyze grammar]

śalya uvāca |
yadi karṇa raṇe hanyādadya tvāṃ śvetavāhanaḥ |
ubhāvekarathenāhaṃ hanyāṃ mādhavapāṇḍavau || 74 ||
[Analyze grammar]

saṃjaya uvāca |
evameva tu goviṃdamarjunaḥ pratyabhāṣata |
taṃ prahasyābravītkṛṣṇaḥ pārthaṃ paramidaṃ vacaḥ || 75 ||
[Analyze grammar]

pateddivākaraḥ sthānācchīryetānekadhā kṣitiḥ |
śaityamagniriyānna tvā karṇo hanyāddhanaṃjayam || 76 ||
[Analyze grammar]

yadi tvevaṃ kathaṃcitsyāllokaparyasanaṃ yathā |
hanyāṃ karṇaṃ tathā śalyaṃ bāhubhyāmeva saṃyuge || 77 ||
[Analyze grammar]

iti kṛṣṇavacaḥ śrutvā prahasankapiketanaḥ |
arjunaḥ pratyuvācedaṃ kṛṣṇamakliṣṭakāriṇam |
mamāpyetāvaparyāptau karṇaśalyau janārdana || 78 ||
[Analyze grammar]

sapatākādhvajaṃ karṇaṃ saśalyarathavājinam |
sacchatrakavacaṃ caiva saśaktiśarakārmukam || 79 ||
[Analyze grammar]

draṣṭāsyadya śaraiḥ karṇaṃ raṇe kṛttamanekadhā |
adyainaṃ sarathaṃ sāśvaṃ saśaktikavacāyudham |
na hi me śāmyate vairaṃ kṛṣṇāṃ yatprāhasatpurā || 80 ||
[Analyze grammar]

adya draṣṭāsi govinda karṇamunmathitaṃ mayā |
vāraṇeneva mattena puṣpitaṃ jagatīruham || 81 ||
[Analyze grammar]

adya tā madhurā vācaḥ śrotāsi madhusūdana |
adyābhimanyujananīmanṛṇaḥ sāntvayiṣyasi |
kuntīṃ pitṛṣvasāraṃ ca saṃprahṛṣṭo janārdana || 82 ||
[Analyze grammar]

adya bāṣpamukhīṃ kṛṣṇāṃ sāntvayiṣyasi mādhava |
vāgbhiścāmṛtakalpābhirdharmarājaṃ yudhiṣṭhiram || 83 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Mahabharata Chapter 63

Cover of edition (2013)

The complete Mahabharata (12 Volumes)
by Kisari Mohan Ganguly (2013)

4900 pages; [Publisher: Munshiram Manoharlal Publishers Pvt. Ltd.] ISBN: ‎ 812150094X or 9788121500944;

Buy now!
Cover of edition (2003)

The Mahabharata in Kannada (Set of 32 Volumes)
by Bharatha Darshana Bangalore (2003)

ಶ್ರೇಮಹಭಾರತ [ಮಹಾಭಾರತ]; 13907 pages;

Buy now!
Cover of edition (2008)

The Complete Mahabharata (9 volumes)
by M. N. Dutt (2008)

6415 pages; Sanskrit Text with English Translation; [Edited By: Dr. Ishwar Chandra Sharma & Dr. O.N. Bimali] [Publisher: Parimal Publication Pvt. Ltd.]

Buy now!
Cover of edition (2017)

Mahabharata (Hindi Translation, Six Volumes)
by Sahityacharya Pandit Ramnarayandutt Shastri Pandey "Ram" (2017)

7350 pages; [महाभारत] [Publisher: Gita Press, Gorakhpur] 44 Color and Black/white illustrations.

Buy now!
Cover of Bengali edition

The Mahabharata in Bengali (Two Volumes)
by Akshay Library, Kolkata (2019)

3049 pages; [মহাভারত] [মহার্ষী বদভ্যাস (Maharishi Vedvyas)]

Buy now!
Cover of Gujarati edition

Mahabharat in Gujarati (20 Volumes)
by Dinkar Joshi (દિનકર જોશી) (2010)

14252 pages; [મહાભારત] [Publisher: Pravin Prakashan Pvt. Ltd, Rajkot]

Buy now!
Cover of edition (2018)

Shri Mahabharatam in Malayalam (2 volumes)
by Swami Mridananda (2018)

1681 pages; [Publisher: Ramakrishna Math, Thrissur]

Buy now!
Cover of edition (2018)

Mahabharata in Telugu (7 Volumes)
by Gita Press, Gorakhpur (2018)

7248pages

Buy now!
Like what you read? Consider supporting this website: