Mahabharata [sanskrit]

699,462 words | ISBN-10: 812150094X | ISBN-13: 9788121500944

The Sanskrit edition of the Mahabharata, one of the largest epic poems ever written, consisting of 100,000 metrical verses. Consisting of 18 books, the Mahabharata details the history and legends concerning ancient India (Bharata), including a major battle campaign involving the Kauravas and the Pandavas, also known as the Kurukshetra War. This portion also contains the Bhagavad-Gita. Alternative titles: Mahābhārata (महाभारत).

dhṛtarāṣṭra uvāca |
bhāradvājaṃ kathaṃ yuddhe yuyudhāno'bhyavārayat |
saṃjayācakṣva tattvena paraṃ kautūhalaṃ hi me || 1 ||
[Analyze grammar]

saṃjaya uvāca |
śṛṇu rājanmahāprājña saṃgrāmaṃ lomaharṣaṇam |
droṇasya pāṇḍavaiḥ sārdhaṃ yuyudhānapurogamaiḥ || 2 ||
[Analyze grammar]

vadhyamānaṃ balaṃ dṛṣṭvā yuyudhānena māriṣa |
abhyadravatsvayaṃ droṇaḥ sātyakiṃ satyavikramam || 3 ||
[Analyze grammar]

tamāpatantaṃ sahasā bhāradvājaṃ mahāratham |
sātyakiḥ pañcaviṃśatyā kṣudrakāṇāṃ samārpayat || 4 ||
[Analyze grammar]

droṇo'pi yudhi vikrānto yuyudhānaṃ samāhitaḥ |
avidhyatpañcabhistūrṇaṃ hemapuṅkhaiḥ śilāśitaiḥ || 5 ||
[Analyze grammar]

te varma bhittvā sudṛḍhaṃ dviṣatpiśitabhojanāḥ |
abhyagurdharaṇīṃ rājañśvasanta iva pannagāḥ || 6 ||
[Analyze grammar]

dīrghabāhurabhikruddhastottrārdita iva dvipaḥ |
droṇaṃ pañcāśatāvidhyannārācairagnisaṃnibhaiḥ || 7 ||
[Analyze grammar]

bhāradvājo raṇe viddho yuyudhānena satvaram |
sātyakiṃ bahubhirbāṇairyatamānamavidhyata || 8 ||
[Analyze grammar]

tataḥ kruddho maheṣvāso bhūya eva mahābalaḥ |
sātvataṃ pīḍayāmāsa śatena nataparvaṇā || 9 ||
[Analyze grammar]

sa vadhyamānaḥ samare bhāradvājena sātyakiḥ |
nābhyapadyata kartavyaṃ kiṃcideva viśāṃ pate || 10 ||
[Analyze grammar]

viṣaṇṇavadanaścāpi yuyudhāno'bhavannṛpa |
bhāradvājaṃ raṇe dṛṣṭvā visṛjantaṃ śitāñśarān || 11 ||
[Analyze grammar]

taṃ tu saṃprekṣya te putrāḥ sainikāśca viśāṃ pate |
prahṛṣṭamanaso bhūtvā siṃhavadvyanadanmuhuḥ || 12 ||
[Analyze grammar]

taṃ śrutvā ninadaṃ ghoraṃ pīḍyamānaṃ ca mādhavam |
yudhiṣṭhiro'bravīdrājansarvasainyāni bhārata || 13 ||
[Analyze grammar]

eṣa vṛṣṇivaro vīraḥ sātyakiḥ satyakarmakṛt |
grasyate yudhi vīreṇa bhānumāniva rāhuṇā |
abhidravata gacchadhvaṃ sātyakiryatra yudhyate || 14 ||
[Analyze grammar]

dhṛṣṭadyumnaṃ ca pāñcālyamidamāha janādhipa |
abhidrava drutaṃ droṇaṃ kiṃ nu tiṣṭhasi pārṣata |
na paśyasi bhayaṃ ghoraṃ droṇānnaḥ samupasthitam || 15 ||
[Analyze grammar]

asau droṇo maheṣvāso yuyudhānena saṃyuge |
krīḍate sūtrabaddhena pakṣiṇā bālako yathā || 16 ||
[Analyze grammar]

tatraiva sarve gacchantu bhīmasenamukhā rathāḥ |
tvayaiva sahitā yattā yuyudhānarathaṃ prati || 17 ||
[Analyze grammar]

pṛṣṭhato'nugamiṣyāmi tvāmahaṃ sahasainikaḥ |
sātyakiṃ mokṣayasvādya yamadaṃṣṭrāntaraṃ gatam || 18 ||
[Analyze grammar]

evamuktvā tato rājā sarvasainyena pāṇḍavaḥ |
abhyadravadraṇe droṇaṃ yuyudhānasya kāraṇāt || 19 ||
[Analyze grammar]

tatrārāvo mahānāsīddroṇamekaṃ yuyutsatām |
pāṇḍavānāṃ ca bhadraṃ te sṛñjayānāṃ ca sarvaśaḥ || 20 ||
[Analyze grammar]

te sametya naravyāghrā bhāradvājaṃ mahāratham |
abhyavarṣañśaraistīkṣṇaiḥ kaṅkabarhiṇavājitaiḥ || 21 ||
[Analyze grammar]

smayanneva tu tānvīrāndroṇaḥ pratyagrahītsvayam |
atithīnāgatānyadvatsalilenāsanena ca || 22 ||
[Analyze grammar]

tarpitāste śaraistasya bhāradvājasya dhanvinaḥ |
ātitheyagṛhaṃ prāpya nṛpate'tithayo yathā || 23 ||
[Analyze grammar]

bhāradvājaṃ ca te sarve na śekuḥ prativīkṣitum |
madhyaṃdinamanuprāptaṃ sahasrāṃśumiva prabho || 24 ||
[Analyze grammar]

tāṃstu sarvānmaheṣvāsāndroṇaḥ śastrabhṛtāṃ varaḥ |
atāpayaccharavrātairgabhastibhirivāṃśumān || 25 ||
[Analyze grammar]

vadhyamānā raṇe rājanpāṇḍavāḥ sṛñjayāstathā |
trātāraṃ nādhyagacchanta paṅkamagnā iva dvipāḥ || 26 ||
[Analyze grammar]

droṇasya ca vyadṛśyanta visarpanto mahāśarāḥ |
gabhastaya ivārkasya pratapantaḥ samantataḥ || 27 ||
[Analyze grammar]

tasmindroṇena nihatāḥ pāñcālāḥ pañcaviṃśatiḥ |
mahārathasamākhyātā dhṛṣṭadyumnasya saṃmatāḥ || 28 ||
[Analyze grammar]

pāṇḍūnāṃ sarvasainyeṣu pāñcālānāṃ tathaiva ca |
droṇaṃ sma dadṛśuḥ śūraṃ vinighnantaṃ varānvarān || 29 ||
[Analyze grammar]

kekayānāṃ śataṃ hatvā vidrāvya ca samantataḥ |
droṇastasthau mahārāja vyāditāsya ivāntakaḥ || 30 ||
[Analyze grammar]

pāñcālānsṛñjayānmatsyānkekayānpāṇḍavānapi |
droṇo'jayanmahābāhuḥ śataśo'tha sahasraśaḥ || 31 ||
[Analyze grammar]

teṣāṃ samabhavacchabdo vadhyatāṃ droṇasāyakaiḥ |
vanaukasāmivāraṇye dahyatāṃ dhūmaketunā || 32 ||
[Analyze grammar]

tatra devāḥ sagandharvāḥ pitaraścābruvannṛpa |
ete dravanti pāñcālāḥ pāṇḍavāśca sasainikāḥ || 33 ||
[Analyze grammar]

taṃ tathā samare droṇaṃ nighnantaṃ somakānraṇe |
na cāpyabhiyayuḥ kecidapare naiva vivyadhuḥ || 34 ||
[Analyze grammar]

vartamāne tathā raudre tasminvīravarakṣaye |
aśṛṇotsahasā pārthaḥ pāñcajanyasya nisvanam || 35 ||
[Analyze grammar]

pūrito vāsudevena śaṅkharāṭsvanate bhṛśam |
yudhyamāneṣu vīreṣu saindhavasyābhirakṣiṣu |
nadatsu dhārtarāṣṭreṣu vijayasya rathaṃ prati || 36 ||
[Analyze grammar]

gāṇḍīvasya ca nirghoṣe vipranaṣṭe samantataḥ |
kaśmalābhihato rājā cintayāmāsa pāṇḍavaḥ || 37 ||
[Analyze grammar]

na nūnaṃ svasti pārthasya yathā nadati śaṅkharāṭ |
kauravāśca yathā hṛṣṭā vinadanti muhurmuhuḥ || 38 ||
[Analyze grammar]

evaṃ saṃcintayitvā tu vyākulenāntarātmanā |
ajātaśatruḥ kaunteyaḥ sātvataṃ pratyabhāṣata || 39 ||
[Analyze grammar]

bāṣpagadgadayā vācā muhyamāno muhurmuhuḥ |
kṛtyasyānantarāpekṣī śaineyaṃ śinipuṃgavam || 40 ||
[Analyze grammar]

yaḥ sa dharmaḥ purā dṛṣṭaḥ sadbhiḥ śaineya śāśvataḥ |
sāṃparāye suhṛtkṛtye tasya kālo'yamāgataḥ || 41 ||
[Analyze grammar]

sarveṣvapi ca yodheṣu cintayañśinipuṃgava |
tvattaḥ suhṛttamaṃ kaṃcinnābhijānāmi sātyake || 42 ||
[Analyze grammar]

yo hi prītamanā nityaṃ yaśca nityamanuvrataḥ |
sa kārye sāṃparāye tu niyojya iti me matiḥ || 43 ||
[Analyze grammar]

yathā ca keśavo nityaṃ pāṇḍavānāṃ parāyaṇam |
tathā tvamapi vārṣṇeya kṛṣṇatulyaparākramaḥ || 44 ||
[Analyze grammar]

so'haṃ bhāraṃ samādhāsye tvayi taṃ voḍhumarhasi |
abhiprāyaṃ ca me nityaṃ na vṛthā kartumarhasi || 45 ||
[Analyze grammar]

sa tvaṃ bhrāturvayasyasya gurorapi ca saṃyuge |
kuru kṛcchre sahāyārthamarjunasya nararṣabha || 46 ||
[Analyze grammar]

tvaṃ hi satyavrataḥ śūro mitrāṇāmabhayaṃkaraḥ |
loke vikhyāyase vīra karmabhiḥ satyavāgiti || 47 ||
[Analyze grammar]

yo hi śaineya mitrārthe yudhyamānastyajettanum |
pṛthivīṃ vā dvijātibhyo yo dadyātsamameva tat || 48 ||
[Analyze grammar]

śrutāśca bahavo'smābhī rājāno ye divaṃ gatāḥ |
dattvemāṃ pṛthivīṃ kṛtsnāṃ brāhmaṇebhyo yathāvidhi || 49 ||
[Analyze grammar]

evaṃ tvāmapi dharmātmanprayāce'haṃ kṛtāñjaliḥ |
pṛthivīdānatulyaṃ syādadhikaṃ vā phalaṃ vibho || 50 ||
[Analyze grammar]

eka eva sadā kṛṣṇo mitrāṇāmabhayaṃkaraḥ |
raṇe saṃtyajati prāṇāndvitīyastvaṃ ca sātyake || 51 ||
[Analyze grammar]

vikrāntasya ca vīrasya yuddhe prārthayato yaśaḥ |
śūra eva sahāyaḥ syānnetaraḥ prākṛto janaḥ || 52 ||
[Analyze grammar]

īdṛśe tu parāmarde vartamānasya mādhava |
tvadanyo hi raṇe goptā vijayasya na vidyate || 53 ||
[Analyze grammar]

ślāghanneva hi karmāṇi śataśastava pāṇḍavaḥ |
mama saṃjanayanharṣaṃ punaḥ punarakīrtayat || 54 ||
[Analyze grammar]

laghvastraścitrayodhī ca tathā laghuparākramaḥ |
prājñaḥ sarvāstravicchūro muhyate na ca saṃyuge || 55 ||
[Analyze grammar]

mahāskandho mahorasko mahābāhurmahādhanuḥ |
mahābalo mahāvīryaḥ sa mahātmā mahārathaḥ || 56 ||
[Analyze grammar]

śiṣyo mama sakhā caiva priyo'syāhaṃ priyaśca me |
yuyudhānaḥ sahāyo me pramathiṣyati kauravān || 57 ||
[Analyze grammar]

asmadarthaṃ ca rājendra saṃnahyedyadi keśavaḥ |
rāmo vāpyaniruddho vā pradyumno vā mahārathaḥ || 58 ||
[Analyze grammar]

gado vā sāraṇo vāpi sāmbo vā saha vṛṣṇibhiḥ |
sahāyārthaṃ mahārāja saṃgrāmottamamūrdhani || 59 ||
[Analyze grammar]

tathāpyahaṃ naravyāghraṃ śaineyaṃ satyavikramam |
sāhāyye viniyokṣyāmi nāsti me'nyo hi tatsamaḥ || 60 ||
[Analyze grammar]

iti dvaitavane tāta māmuvāca dhanaṃjayaḥ |
parokṣaṃ tvadguṇāṃstathyānkathayannāryasaṃsadi || 61 ||
[Analyze grammar]

tasya tvamevaṃ saṃkalpaṃ na vṛthā kartumarhasi |
dhanaṃjayasya vārṣṇeya mama bhīmasya cobhayoḥ || 62 ||
[Analyze grammar]

yaccāpi tīrthāni carannagacchaṃ dvārakāṃ prati |
tatrāhamapi te bhaktimarjunaṃ prati dṛṣṭavān || 63 ||
[Analyze grammar]

na tatsauhṛdamanyeṣu mayā śaineya lakṣitam |
yathā tvamasmānbhajase vartamānānupaplave || 64 ||
[Analyze grammar]

so'bhijātyā ca bhaktyā ca sakhyasyācāryakasya ca |
sauhṛdasya ca vīryasya kulīnatvasya mādhava || 65 ||
[Analyze grammar]

satyasya ca mahābāho anukampārthameva ca |
anurūpaṃ maheṣvāsa karma tvaṃ kartumarhasi || 66 ||
[Analyze grammar]

suyodhano hi sahasā gato droṇena daṃśitaḥ |
pūrvameva tu yātāste kauravāṇāṃ mahārathāḥ || 67 ||
[Analyze grammar]

sumahānninadaścaiva śrūyate vijayaṃ prati |
sa śaineya javenātra gantumarhasi mādhava || 68 ||
[Analyze grammar]

bhīmaseno vayaṃ caiva saṃyattāḥ sahasainikāḥ |
droṇamāvārayiṣyāmo yadi tvāṃ prati yāsyati || 69 ||
[Analyze grammar]

paśya śaineya sainyāni dravamāṇāni saṃyuge |
mahāntaṃ ca raṇe śabdaṃ dīryamāṇāṃ ca bhāratīm || 70 ||
[Analyze grammar]

mahāmārutavegena samudramiva parvasu |
dhārtarāṣṭrabalaṃ tāta vikṣiptaṃ savyasācinā || 71 ||
[Analyze grammar]

rathairviparidhāvadbhirmanuṣyaiśca hayaiśca ha |
sainyaṃ rajaḥsamuddhūtametatsaṃparivartate || 72 ||
[Analyze grammar]

saṃvṛtaḥ sindhusauvīrairnakharaprāsayodhibhiḥ |
atyantāpacitaiḥ śūraiḥ phalgunaḥ paravīrahā || 73 ||
[Analyze grammar]

naitadbalamasaṃvārya śakyo hantuṃ jayadrathaḥ |
ete hi saindhavasyārthe sarve saṃtyaktajīvitāḥ || 74 ||
[Analyze grammar]

śaraśaktidhvajavanaṃ hayanāgasamākulam |
paśyaitaddhārtarāṣṭrāṇāmanīkaṃ sudurāsadam || 75 ||
[Analyze grammar]

śṛṇu dundubhinirghoṣaṃ śaṅkhaśabdāṃśca puṣkalān |
siṃhanādaravāṃścaiva rathanemisvanāṃstathā || 76 ||
[Analyze grammar]

nāgānāṃ śṛṇu śabdaṃ ca pattīnāṃ ca sahasraśaḥ |
sādināṃ dravatāṃ caiva śṛṇu kampayatāṃ mahīm || 77 ||
[Analyze grammar]

purastātsaindhavānīkaṃ droṇānīkasya pṛṣṭhataḥ |
bahutvāddhi naravyāghra devendramapi pīḍayet || 78 ||
[Analyze grammar]

aparyante bale magno jahyādapi ca jīvitam |
tasmiṃśca nihate yuddhe kathaṃ jīveta mādṛśaḥ |
sarvathāhamanuprāptaḥ sukṛcchraṃ bata jīvitam || 79 ||
[Analyze grammar]

śyāmo yuvā guḍākeśo darśanīyaśca pāṇḍavaḥ |
laghvastraścitrayodhī ca praviṣṭastāta bhāratīm || 80 ||
[Analyze grammar]

sūryodaye mahābāhurdivasaścātivartate |
tanna jānāmi vārṣṇeya yadi jīvati vā na vā |
kurūṇāṃ cāpi tatsainyaṃ sāgarapratimaṃ mahat || 81 ||
[Analyze grammar]

eka eva ca bībhatsuḥ praviṣṭastāta bhāratīm |
aviṣahyāṃ mahābāhuḥ surairapi mahāmṛdhe || 82 ||
[Analyze grammar]

na ca me vartate buddhiradya yuddhe kathaṃcana |
droṇo'pi rabhaso yuddhe mama pīḍayate balam |
pratyakṣaṃ te mahābāho yathāsau carati dvijaḥ || 83 ||
[Analyze grammar]

yugapacca sametānāṃ kāryāṇāṃ tvaṃ vicakṣaṇaḥ |
mahārthaṃ laghusaṃyuktaṃ kartumarhasi mādhava || 84 ||
[Analyze grammar]

tasya me sarvakāryeṣu kāryametanmataṃ sadā |
arjunasya paritrāṇaṃ kartavyamiti saṃyuge || 85 ||
[Analyze grammar]

nāhaṃ śocāmi dāśārhaṃ goptāraṃ jagataḥ prabhum |
sa hi śakto raṇe tāta trīṃllokānapi saṃgatān || 86 ||
[Analyze grammar]

vijetuṃ puruṣavyāghra satyametadbravīmi te |
kiṃ punardhārtarāṣṭrasya balametatsudurbalam || 87 ||
[Analyze grammar]

arjunastveva vārṣṇeya pīḍito bahubhiryudhi |
prajahyātsamare prāṇāṃstasmādvindāmi kaśmalam || 88 ||
[Analyze grammar]

tasya tvaṃ padavīṃ gaccha gaccheyustvādṛśā yathā |
tādṛśasyedṛśe kāle mādṛśenābhicoditaḥ || 89 ||
[Analyze grammar]

raṇe vṛṣṇipravīrāṇāṃ dvāvevātirathau smṛtau |
pradyumnaśca mahābāhustvaṃ ca sātvata viśrutaḥ || 90 ||
[Analyze grammar]

astre nārāyaṇasamaḥ saṃkarṣaṇasamo bale |
vīratāyāṃ naravyāghra dhanaṃjayasamo hyasi || 91 ||
[Analyze grammar]

bhīṣmadroṇāvatikramya sarvayuddhaviśāradam |
tvāmadya puruṣavyāghraṃ loke santaḥ pracakṣate || 92 ||
[Analyze grammar]

nāsādhyaṃ vidyate loke sātyakeriti mādhava |
tattvāṃ yadabhivakṣyāmi tatkuruṣva mahābala || 93 ||
[Analyze grammar]

saṃbhāvanā hi lokasya tava pārthasya cobhayoḥ |
nānyathā tāṃ mahābāho saṃprakartumihārhasi || 94 ||
[Analyze grammar]

parityajya priyānprāṇānraṇe vicara vīravat |
na hi śaineya dāśārhā raṇe rakṣanti jīvitam || 95 ||
[Analyze grammar]

ayuddhamanavasthānaṃ saṃgrāme ca palāyanam |
bhīrūṇāmasatāṃ mārgo naiṣa dāśārhasevitaḥ || 96 ||
[Analyze grammar]

tavārjuno gurustāta dharmātmā śinipuṃgava |
vāsudevo guruścāpi tava pārthasya dhīmataḥ || 97 ||
[Analyze grammar]

kāraṇadvayametaddhi jānānastvāhamabruvam |
māvamaṃsthā vaco mahyaṃ gurustava gurorhyaham || 98 ||
[Analyze grammar]

vāsudevamataṃ caitanmama caivārjunasya ca |
satyametanmayoktaṃ te yāhi yatra dhanaṃjayaḥ || 99 ||
[Analyze grammar]

etadvacanamājñāya mama satyaparākrama |
praviśaitadbalaṃ tāta dhārtarāṣṭrasya durmateḥ || 100 ||
[Analyze grammar]

praviśya ca yathānyāyaṃ saṃgamya ca mahārathaiḥ |
yathārhamātmanaḥ karma raṇe sātvata darśaya || 101 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Mahabharata Chapter 85

Cover of edition (2013)

The complete Mahabharata (12 Volumes)
by Kisari Mohan Ganguly (2013)

4900 pages; [Publisher: Munshiram Manoharlal Publishers Pvt. Ltd.] ISBN: ‎ 812150094X or 9788121500944;

Buy now!
Cover of edition (2003)

The Mahabharata in Kannada (Set of 32 Volumes)
by Bharatha Darshana Bangalore (2003)

ಶ್ರೇಮಹಭಾರತ [ಮಹಾಭಾರತ]; 13907 pages;

Buy now!
Cover of edition (2008)

The Complete Mahabharata (9 volumes)
by M. N. Dutt (2008)

6415 pages; Sanskrit Text with English Translation; [Edited By: Dr. Ishwar Chandra Sharma & Dr. O.N. Bimali] [Publisher: Parimal Publication Pvt. Ltd.]

Buy now!
Cover of edition (2017)

Mahabharata (Hindi Translation, Six Volumes)
by Sahityacharya Pandit Ramnarayandutt Shastri Pandey "Ram" (2017)

7350 pages; [महाभारत] [Publisher: Gita Press, Gorakhpur] 44 Color and Black/white illustrations.

Buy now!
Cover of Bengali edition

The Mahabharata in Bengali (Two Volumes)
by Akshay Library, Kolkata (2019)

3049 pages; [মহাভারত] [মহার্ষী বদভ্যাস (Maharishi Vedvyas)]

Buy now!
Cover of Gujarati edition

Mahabharat in Gujarati (20 Volumes)
by Dinkar Joshi (દિનકર જોશી) (2010)

14252 pages; [મહાભારત] [Publisher: Pravin Prakashan Pvt. Ltd, Rajkot]

Buy now!
Cover of edition (2018)

Shri Mahabharatam in Malayalam (2 volumes)
by Swami Mridananda (2018)

1681 pages; [Publisher: Ramakrishna Math, Thrissur]

Buy now!
Cover of edition (2018)

Mahabharata in Telugu (7 Volumes)
by Gita Press, Gorakhpur (2018)

7248pages

Buy now!
Like what you read? Consider supporting this website: