Mahabharata [sanskrit]
699,462 words | ISBN-10: 812150094X | ISBN-13: 9788121500944
The Sanskrit edition of the Mahabharata, one of the largest epic poems ever written, consisting of 100,000 metrical verses. Consisting of 18 books, the Mahabharata details the history and legends concerning ancient India (Bharata), including a major battle campaign involving the Kauravas and the Pandavas, also known as the Kurukshetra War. This portion also contains the Bhagavad-Gita. Alternative titles: Mahābhārata (महाभारत).
Chapter 84
saṃjaya uvāca |
alambusaṃ tathā yuddhe vicarantamabhītavat |
haiḍimbaḥ prayayau tūrṇaṃ vivyādha ca śitaiḥ śaraiḥ || 1 ||
[Analyze grammar]
tayoḥ pratibhayaṃ yuddhamāsīdrākṣasasiṃhayoḥ |
kurvatorvividhā māyāḥ śakraśambarayoriva || 2 ||
[Analyze grammar]
alambuso bhṛśaṃ kruddho ghaṭotkacamatāḍayat |
ghaṭotkacastu viṃśatyā nārācānāṃ stanāntare |
alambusamatho viddhvā siṃhavadvyanadanmuhuḥ || 3 ||
[Analyze grammar]
tathaivālambuso rājanhaiḍimbaṃ yuddhadurmadam |
viddhvā viddhvānadaddhṛṣṭaḥ pūrayankhaṃ samantataḥ || 4 ||
[Analyze grammar]
tathā tau bhṛśasaṃkruddhau rākṣasendrau mahābalau |
nirviśeṣamayudhyetāṃ māyābhiritaretaram || 5 ||
[Analyze grammar]
māyāśatasṛjau dṛptau mohayantau parasparam |
māyāyuddhe sukuśalau māyāyuddhamayudhyatām || 6 ||
[Analyze grammar]
yāṃ yāṃ ghaṭotkaco yuddhe māyāṃ darśayate nṛpa |
tāṃ tāmalambuso rājanmāyayaiva nijaghnivān || 7 ||
[Analyze grammar]
taṃ tathā yudhyamānaṃ tu māyāyuddhaviśāradam |
alambusaṃ rākṣasendraṃ dṛṣṭvākrudhyanta pāṇḍavāḥ || 8 ||
[Analyze grammar]
ta enaṃ bhṛśasaṃkruddhāḥ sarvataḥ pravarā rathaiḥ |
abhyadravanta saṃkruddhā bhīmasenādayo nṛpa || 9 ||
[Analyze grammar]
ta enaṃ koṣṭhakīkṛtya rathavaṃśena māriṣa |
sarvato vyakiranbāṇairulkābhiriva kuñjaram || 10 ||
[Analyze grammar]
sa teṣāmastravegaṃ taṃ pratihatyāstramāyayā |
tasmādrathavrajānmukto vanadāhādiva dvipaḥ || 11 ||
[Analyze grammar]
sa visphārya dhanurghoramindrāśanisamasvanam |
mārutiṃ pañcaviṃśatyā bhaimaseniṃ ca pañcabhiḥ |
yudhiṣṭhiraṃ tribhirviddhvā sahadevaṃ ca saptabhiḥ || 12 ||
[Analyze grammar]
nakulaṃ ca trisaptatyā draupadeyāṃśca māriṣa |
pañcabhiḥ pañcabhirviddhvā ghoraṃ nādaṃ nanāda ha || 13 ||
[Analyze grammar]
taṃ bhīmaseno navabhiḥ sahadevaśca pañcabhiḥ |
yudhiṣṭhiraḥ śatenaiva rākṣasaṃ pratyavidhyata |
nakulaśca catuḥṣaṣṭyā draupadeyāstribhistribhiḥ || 14 ||
[Analyze grammar]
haiḍimbo rākṣasaṃ viddhvā yuddhe pañcāśatā śaraiḥ |
punarvivyādha saptatyā nanāda ca mahābalaḥ || 15 ||
[Analyze grammar]
so'tividdho maheṣvāsaḥ sarvatastairmahārathaiḥ |
prativivyādha tānsarvānpañcabhiḥ pañcabhiḥ śaraiḥ || 16 ||
[Analyze grammar]
taṃ kruddhaṃ rākṣasaṃ yuddhe pratikruddhastu rākṣasaḥ |
haiḍimbo bharataśreṣṭha śarairvivyādha saptabhiḥ || 17 ||
[Analyze grammar]
so'tividdho balavatā rākṣasendro mahābalaḥ |
vyasṛjatsāyakāṃstūrṇaṃ svarṇapuṅkhāñśilāśitān || 18 ||
[Analyze grammar]
te śarā nataparvāṇo viviśū rākṣasaṃ tadā |
ruṣitāḥ pannagā yadvadgirimugrā mahābalāḥ || 19 ||
[Analyze grammar]
tataste pāṇḍavā rājansamantānniśitāñśarān |
preṣayāmāsurudvignā haiḍimbaśca ghaṭotkacaḥ || 20 ||
[Analyze grammar]
sa vadhyamānaḥ samare pāṇḍavairjitakāśibhiḥ |
dagdhādrikūṭaśṛṅgābhaṃ bhinnāñjanacayopamam || 21 ||
[Analyze grammar]
samutkṣipya ca bāhubhyāmāvidhya ca punaḥ punaḥ |
niṣpipeṣa kṣitau kṣipraṃ pūrṇakumbhamivāśmani || 22 ||
[Analyze grammar]
balalāghavasaṃpannaḥ saṃpanno vikrameṇa ca |
bhaimasenī raṇe kruddhaḥ sarvasainyānyabhīṣayat || 23 ||
[Analyze grammar]
sa visphuṭitasarvāṅgaścūrṇitāsthivibhūṣaṇaḥ |
ghaṭotkacena vīreṇa hataḥ sālakaṭaṅkaṭaḥ || 24 ||
[Analyze grammar]
tataḥ sumanasaḥ pārthā hate tasminniśācare |
cukruśuḥ siṃhanādāṃśca vāsāṃsyādudhuvuśca ha || 25 ||
[Analyze grammar]
tāvakāśca hataṃ dṛṣṭvā rākṣasendraṃ mahābalam |
alambusaṃ bhīmarūpaṃ viśīrṇamiva parvatam |
hāhākāramakurvanta sainyāni bharatarṣabha || 26 ||
[Analyze grammar]
janāśca taddadṛśire rakṣaḥ kautūhalānvitāḥ |
yadṛcchayā nipatitaṃ bhūmāvaṅgārakaṃ yathā || 27 ||
[Analyze grammar]
ghaṭotkacastu taddhatvā rakṣo balavatāṃ varam |
mumoca balavannādaṃ balaṃ hatveva vāsavaḥ || 28 ||
[Analyze grammar]
sa pūjyamānaḥ pitṛbhiḥ sabāndhavairghaṭotkacaḥ karmaṇi duṣkare kṛte |
ripuṃ nihatyābhinananda vai tadā alambusaṃ pakvamalambusaṃ yathā || 29 ||
[Analyze grammar]
tato ninādaḥ sumahānsamutthitaḥ saśaṅkhanānāvidhabāṇaghoṣavān |
niśamya taṃ pratyanadaṃstu kauravāstato dhvanirbhuvanamathāspṛśadbhṛśam || 30 ||
[Analyze grammar]
Other editions:
Also see the following editions of the Sanskrit text or (alternative) English translations of the Mahabharata Chapter 84
The complete Mahabharata (12 Volumes)
by Kisari Mohan Ganguly (2013)
4900 pages; [Publisher: Munshiram Manoharlal Publishers Pvt. Ltd.] ISBN: 812150094X or 9788121500944;
Buy now!
The Mahabharata in Kannada (Set of 32 Volumes)
by Bharatha Darshana Bangalore (2003)
ಶ್ರೇಮಹಭಾರತ [ಮಹಾಭಾರತ]; 13907 pages;
Buy now!
The Complete Mahabharata (9 volumes)
by M. N. Dutt (2008)
6415 pages; Sanskrit Text with English Translation; [Edited By: Dr. Ishwar Chandra Sharma & Dr. O.N. Bimali] [Publisher: Parimal Publication Pvt. Ltd.]
Buy now!
Mahabharata (Hindi Translation, Six Volumes)
by Sahityacharya Pandit Ramnarayandutt Shastri Pandey "Ram" (2017)
7350 pages; [महाभारत] [Publisher: Gita Press, Gorakhpur] 44 Color and Black/white illustrations.
Buy now!
The Mahabharata in Bengali (Two Volumes)
by Akshay Library, Kolkata (2019)
3049 pages; [মহাভারত] [মহার্ষী বদভ্যাস (Maharishi Vedvyas)]
Buy now!
Mahabharat in Gujarati (20 Volumes)
by Dinkar Joshi (દિનકર જોશી) (2010)
14252 pages; [મહાભારત] [Publisher: Pravin Prakashan Pvt. Ltd, Rajkot]
Buy now!
Shri Mahabharatam in Malayalam (2 volumes)
by Swami Mridananda (2018)
1681 pages; [Publisher: Ramakrishna Math, Thrissur]
Buy now!