Kautilya Arthashastra [sanskrit]

37,100 words | ISBN-13: 9788171106417

The Sanskrit edition of Kautilya’s Arthashastra, an ancient encyclopedic treatise dealing with the ssience of politics, economics and warfare. Other topics include internal and foreign affairs, civil, military, commercial, fiscal, judicial, tables of weights, measures of length and divisions of time. Kautilya is also named Vishnugupta and Chanakya and his Artha-shastra can be dated to 321-296 B.C. Original title: Kauṭilya-Arthaśāstra (कौटिल्य-अर्थशास्त्र).

Chapter 2.30

[English text for this chapter is available]

aśvādhyakṣaḥ paṇyāgārikaṃ krayopāgatamāhavalabdhamājātaṃ sāhāyyāgatakaṃ paṇasthitaṃ yāvatkālikaṃ vāśvaparyagraṃ kulavayovarṇacihnavargāgamairlekhayet

|| KAZ_02.30.01 ||

apraśastanyaṅgavyādhitāṃścāvedayet || KAZ_02.30.02 ||

kośakoṣṭhāgārābhyāṃ ca gṛhītvā māsalābhamaśvavāhaścintayet || KAZ_02.30.03 ||

aśvavibhavenāyatāmaśvāyāmadviguṇavistārāṃ caturdvāropāvartanamadhyāṃ sapragrīvāṃ pradvārāsanaphalakayuktānāṃ vānaramayūrapṛṣatanakulacakoraśukasārikākīrṇāṃ śālāṃ niveśayet || KAZ_02.30.04 ||

aśvāyāmacaturaśraślakṣṇaphalakāstāraṃ sakhādanakoṣṭhakaṃ samūtrapurīṣotsargamekaikaśaḥ prānmukhamudanmukhaṃ sthānaṃ niveśayet || KAZ_02.30.05 ||

śālāvaśena digvibhāgaṃ kalpayet || KAZ_02.30.06 ||

vaḍavāvṛṣakiśorāṇāmekānteṣu || KAZ_02.30.07 ||

vaḍavāyāḥ prajatāyāstrirātraṃ ghṛtaprasthaḥ pānam || KAZ_02.30.08 ||

ata ūrdhvaṃ saktuprasthaḥ snehabhaiṣajyapratipānaṃ daśarātram || KAZ_02.30.09 ||

tataḥ pulāko yavasamārtavaścāhāraḥ || KAZ_02.30.10 ||

daśarātrādūrdhvaṃ kiśorasya ghṛtacaturbhāgaḥ saktukuḍubaḥ kṣīraprasthaścāhāra āṣaṇmāsāt || KAZ_02.30.11 ||

tataḥ paraṃ māsottaramardhavṛddhiryavaprastha ātrivarṣātdroṇa ācaturvarṣāt || KAZ_02.30.12 ||

ata ūrdhvaṃ caturvarṣaḥ pañcavarṣo karmaṇyaḥ pūrṇapramāṇaḥ || KAZ_02.30.13 ||

dvātriṃśadaṅgulaṃ mukhamuttamāśvasya pañcamukhānyāyāmo viṃśatyaṅgulā jaṅghā caturjaṅgha utsedhaḥ || KAZ_02.30.14 ||

tryaṅgulāvaraṃ madhyamāvarayoḥ || KAZ_02.30.15 ||

śatāṅgulaḥ pariṇāhaḥ || KAZ_02.30.16 ||

pañcabhāgāvaro madhyamāvarayoḥ || KAZ_02.30.17 ||

uttamāśvasya dvidroṇaṃ śālivrīhiyavapriyaṅgūṇāmardhaśuṣkamardhasiddhaṃ mudgamāṣāṇāṃ pulākaḥ snehaprasthaśca pañcapalaṃ lavaṇasya māṃsaṃ pañcāśatpalikaṃ rasasyāḍhakaṃ dviguṇaṃ dadhnaḥ piṇḍakledanārthaṃ kṣārapañcapalikaḥ surāyāḥ prasthaḥ payaso dviguṇaḥ pratipānam || KAZ_02.30.18 ||

dīrghapathabhāraklāntānāṃ ca khādanārthaṃ snehaprastho'nuvāsanaṃ kuḍubo nasyakarmaṇaḥ yavasasyārdhabhārastṛṇasya dviguṇaḥ ṣaḍaratniparikṣepaḥ puñjīlagraho || KAZ_02.30.19 ||

pādāvarametanmadhyamāvarayoḥ || KAZ_02.30.20 ||

uttamasamo rathyo vṛṣaśca madhyamaḥ || KAZ_02.30.21 ||

madhyamasamaścāvaraḥ || KAZ_02.30.22 ||

pādahīnaṃ vaḍavānāṃ pāraśamānāṃ ca || KAZ_02.30.23 ||

ato'rdhaṃ kiśorāṇāṃ ca || KAZ_02.30.24 ||

iti vidhāyogaḥ || KAZ_02.30.25 ||

vidhāpācakasūtragrāhakacikitsakāḥ pratisvādabhājaḥ || KAZ_02.30.26 ||

yuddhavyādhijarākarmakṣīṇāḥ piṇḍagocarikāḥ syuḥ || KAZ_02.30.27 ||

asamaraprayogyāḥ paurajānapadānāmarthena vṛṣā vaḍavāsvāyojyāḥ || KAZ_02.30.28 ||

prayogyānāmuttamāḥ kāmbojasaindhavāraṭṭavanāyujāḥ madhyamā bāhlīkapāpeyakasauvīrakataitalāḥ śeṣāḥ pratyavarāḥ || KAZ_02.30.29 ||

teṣāṃ tīṣkṇabhadramandavaśena sāmnāhyamaupavāhyakaṃ karma prayojayet || KAZ_02.30.30 ||

caturaśraṃ karmāśvasya sāmnāhyam || KAZ_02.30.31 ||

valgano nīcairgato laṅghano ghoraṇo nāroṣṭraścāupavāhyāḥ || KAZ_02.30.32 ||

tatrāupaveṇuko vardhamānako yamaka ālīḍhaplutaḥ pṛthugastrikacālī ca valganaḥ || KAZ_02.30.33 ||

sa eva śiraḥkarṇaviśuddho nīcairgataḥ ṣoḍaśamārgo || KAZ_02.30.34 ||

prakīrṇakaḥ prakīrṇottaro niṣaṇṇaḥ pārśvānuvṛtta ūrmimārgaḥ śarabhakrīḍitaḥ śarabhaplutastritālo bāhyānuvṛttaḥ pañcapāṇiḥ siṃhāyataḥ svādhūtaḥ kliṣṭaḥ śliṅgito bṛṃhitaḥ puṣpābhikīrṇaśceti nīcairgatamārgaḥ || KAZ_02.30.35 ||

kapipluto bhekapludeṇaplutaikapādaplutaḥ kokilasaṃcāryurasyo bakacārī ca laṅghanaḥ || KAZ_02.30.36 ||

kāṅko vārikāṅko māyūro'rdhamāyūro nākulordhanākulo vārāho'rdhavārāhaśceti dhoraṇaḥ || KAZ_02.30.37 ||

saṃjñāpratikāro nāroṣṭreti || KAZ_02.30.38 ||

ṣaṇṇava dvādaśeti yojanāny dhvā rathyānām pañca yojanānyardhāṣṭamāni daśeti pṛṣṭhavāhināmaśvānāmadhvā || KAZ_02.30.39 ||

vikramo bhadrāśvāso bhāravāhya iti mārgāḥ || KAZ_02.30.40 ||

vikramo valgitamupakaṇṭhamupajavo javaśca dhārāḥ || KAZ_02.30.41 ||

teṣāṃ bandhanopakaraṇaṃ yogyācāryāḥ pratidiśeyuḥ sāṃgrāmikaṃ rathāśvālaṃkāraṃ ca sūtāḥ || KAZ_02.30.42 ||

aśvānāṃ cikitsakāḥ śarīrahrāsavṛddhipratīkāramṛtuvibhaktaṃ cāhāram || KAZ_02.30.43 ||

sūtragrāhakāśvabandhakayāvasikavidhāpācakasthānapālakeśakārajāṅgulīvidaśca svakarmabhiraśvānārādhayeyuḥ || KAZ_02.30.44 ||

karmātikrame caiṣāṃ divasavetanacchedanaṃ kuryāt || KAZ_02.30.45 ||

nīrājanoparuddhaṃ vāhayataścikitsakoparuddhaṃ dvādaśapaṇo daṇḍaḥ || KAZ_02.30.46 ||

kriyābhaiṣajyasaṅgena vyādhivṛddhau pratīkāradviguṇo daṇḍaḥ || KAZ_02.30.47 ||

tadaparādhena vailomye pattramūlyaṃ daṇḍaḥ || KAZ_02.30.48 ||

tena gomaṇḍalaṃ kharoṣṭramahiṣamajāvikaṃ ca vyākhyātam || KAZ_02.30.49 ||

dvirahnaḥ snānamaśvānāṃ gandhamālyaṃ ca dāpayet || KAZ_02.30.50ab ||

kṛṣṇasaṃdhiṣu bhūtejyāḥ śukleṣu svastivācanam || KAZ_02.30.50cd ||

nīrājanāmāśvayuje kārayennavame'hani || KAZ_02.30.51ab ||

yātrādāvavasāne vyādhau śāntike rataḥ || KAZ_02.30.51cd ||

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Arthashastra Chapter 2.30

Cover of edition (2019)

The Kautiliya Arthasastra: 3 Volumes
by R.P. Kangle (2019)

[Publisher: Motilal Banarsidass Publishers Pvt. Ltd.]

Buy now!
Cover of edition (2005)

A Dictionary of Technical Terms in Kautilya's Arthasastra
by Bijoya Goswami Dev And Debarchana Sarkar Dev (2005)

DSA (Sanskrit), Jadavpur University Series; [Publisher: Sanskrit Pustak Bhandar]

Buy now!
Cover of edition (1991)

Kautilya's Arthasastra with Five Commentaris
by Acharya Vishnu Gupta (आचार्य विष्णु गुप्त) (1991)

1947 pages; Set of 4 Volumes; [Sampurnanand Sanskrit University]

Buy now!
Cover of edition (2015)

The Arthasastra of Kautilya (Bengali Translation)
by Radhagovinda Basak (2015)

971 pages; Set of 2 Volumes; [Sanskrit Book Depot]

Buy now!
Cover of edition (2017)

Arthasastra of Kautilya (Hindi Translation)
by Vachaspati Gairola (वाचस्पति गैरोला) (2017)

910 pages; कौटिलीय अर्थशास्त्रम् (संस्कृत एवम् हिन्दी अनुवाद); [Publisher: Chaukhambha Vidya Bhawan]

Buy now!
Cover of edition (2010)

Kautiliya Arthasastra (Gujarati translation)
by Niteen R. Desai (નીતીન ર દેસાઈ) (2010)

359 pages; [Philosophical-Cultural Test] કૌટિલીય અર્થશાસ્ત્ર (દાર્શનિક -સાંસ્કૃતિક પરીક્ષણ); [Publisher: Lalbhai Dalpatbhai Bharatiya Sanskriti Vidyamandir, Ahemdabad]

Buy now!
Cover of edition (2010)

Kautilya Arthashastra (Kannada translation)
by Ankita Pustaka, Bangalore (2010)

632 pages; ಕೌತಲಿಯ ಅರ್ಥಶಾಸ್ತ್ರ;

Buy now!
Cover of edition (0)

Kautilya Economics (Marathi)
by B R Hivargaonkar (0)

586 pages; कौटिलीय अर्थशास्त्र; [Publisher: Varada Books, Pune]

Buy now!
Cover of edition (2016)

Arthasastram Kautilyan (Malayalam)
by K.V.M. (2016)

568 pages; कौटिलीय अर्थशास्त्र; [Publisher: Kerala Sahitya Akademi, Thrissur]; ISBN: 9788176903004

Buy now!
Like what you read? Consider supporting this website: