Kautilya Arthashastra [sanskrit]
37,100 words | ISBN-13: 9788171106417
The Sanskrit edition of Kautilya’s Arthashastra, an ancient encyclopedic treatise dealing with the ssience of politics, economics and warfare. Other topics include internal and foreign affairs, civil, military, commercial, fiscal, judicial, tables of weights, measures of length and divisions of time. Kautilya is also named Vishnugupta and Chanakya and his Artha-shastra can be dated to 321-296 B.C. Original title: Kauṭilya-Arthaśāstra (कौटिल्य-अर्थशास्त्र).
Chapter 2.31
[English text for this chapter is available]
hastyadhyakṣo hastivanarakṣāṃ damyakarmakṣāntānāṃ hastihastinīkalabhānāṃ śālāsthānaśayyākarmavidhāyavasapramāṇaṃ karmasvāyogaṃ bandhanopakaraṇaṃsāṃgrāmikamalaṃkāraṃ cikitsakānīkasthāupasthāyikavargaṃ cānutiṣṭhet || KAZ_02.31.01 ||
hastyāyāmadviguṇotsedhaviṣkambhāyāmāṃ hastinīsthānādhikāṃ sapragrīvāṃ kumārīsaṃgrahāṃ prānmukhīmudanmukhīṃ vā śālāṃ niveśayet || KAZ_02.31.02 ||
hastyāyāmacaturaśraślakṣṇālānastambhaphalakāstarakaṃ samūtrapurīṣotsargaṃ sthānaṃ niveśayet || KAZ_02.31.03 ||
sthānasamāṃ śayyāmardhāpāśrayāṃ durge sāmnāhyāupavāhyānāṃ bahirdamyavyālānām || KAZ_02.31.04 ||
prathamasaptama aṣṭamabhāgāvahnaḥ snānakālau tadanantaraṃ vidhāyāḥ || KAZ_02.31.05 ||
pūrvāhne vyāyāmakālaḥ paścāhnaḥ pratipānakālaḥ || KAZ_02.31.06 ||
rātribhāgau dvau svapnakālā tribhāgaḥ saṃveśanotthānikaḥ || KAZ_02.31.07 ||
grīṣme grahaṇakālaḥ || KAZ_02.31.08 ||
viṃśativarṣo grāhyaḥ || KAZ_02.31.09 ||
vikko moḍho makkaṇo vyāthito garbhiṇī dhenukā hastinī cāgrāhyāḥ || KAZ_02.31.10 ||
saptāratni utsedho navāyāmo daśa pariṇāhaḥ pramāṇataścatvāriṃśadvarṣo bhavatyuttamaḥ triṃśadvarṣo madhyamaḥ pañcaviṃśativarṣo'varaḥ || KAZ_02.31.11 ||
tayoḥ pādāvaro vidhāvidhiḥ || KAZ_02.31.12 ||
aratnau taṇuladroṇaḥ ardhāḍhakaṃ tailasya sarpiṣastrayaḥ prasthāḥ daśapalaṃ lavaṇasya māṃsaṃ pañcāśatpalikam rasasyāḍhakaṃ dviguṇaṃ vā dadhnaḥ piṇḍakledanārthaṃ kṣāradaśapalikaṃ madyasyāḍhakaṃ dviguṇaṃ vā payasaḥ pratipānaṃ gātrāvasekastailaprasthaḥ śiraso'ṣṭabhāgaḥ prādīpikaśca yavasasya dvau bhārau sapādau śaṣpasya śuṣkasyārdhatṛtīyo bhāraḥ kaḍaṅkarasyāniyamaḥ || KAZ_02.31.13 ||
saptāratninā tulyabhojano'ṣṭāratniratyarālaḥ || KAZ_02.31.14 ||
yathāhastamavaśeṣaḥ ṣaḍaratniḥ pañcāratniśca || KAZ_02.31.15 ||
kṣīrayāvasiko vikkaḥ krīḍārthaṃ grāhyaḥ || KAZ_02.31.16 ||
saṃjātalohitā praticchannā samliptapakṣā samakakṣyā vyatikīrṇamāṃsā samatalpatalā jātadroṇiketi śobhāḥ || KAZ_02.31.17 ||
śobhāvaśena vyāyāmaṃ bhadrma mandaṃ ca kārayet || KAZ_02.31.18ab ||
mṛgaṃ saṃkīrṇaliṅgaṃ ca karmasv ṛtuvaśena vā || KAZ_02.31.18cd ||
Other editions:
Also see the following editions of the Sanskrit text or (alternative) English translations of the Arthashastra Chapter 2.31
The Kautiliya Arthasastra: 3 Volumes
by R.P. Kangle (2019)
[Publisher: Motilal Banarsidass Publishers Pvt. Ltd.]
Buy now!
A Dictionary of Technical Terms in Kautilya's Arthasastra
by Bijoya Goswami Dev And Debarchana Sarkar Dev (2005)
DSA (Sanskrit), Jadavpur University Series; [Publisher: Sanskrit Pustak Bhandar]
Buy now!
Kautilya's Arthasastra with Five Commentaris
by Acharya Vishnu Gupta (आचार्य विष्णु गुप्त) (1991)
1947 pages; Set of 4 Volumes; [Sampurnanand Sanskrit University]
Buy now!
The Arthasastra of Kautilya (Bengali Translation)
by Radhagovinda Basak (2015)
971 pages; Set of 2 Volumes; [Sanskrit Book Depot]
Buy now!
Arthasastra of Kautilya (Hindi Translation)
by Vachaspati Gairola (वाचस्पति गैरोला) (2017)
910 pages; कौटिलीय अर्थशास्त्रम् (संस्कृत एवम् हिन्दी अनुवाद); [Publisher: Chaukhambha Vidya Bhawan]
Buy now!
Kautiliya Arthasastra (Gujarati translation)
by Niteen R. Desai (નીતીન ર દેસાઈ) (2010)
359 pages; [Philosophical-Cultural Test] કૌટિલીય અર્થશાસ્ત્ર (દાર્શનિક -સાંસ્કૃતિક પરીક્ષણ); [Publisher: Lalbhai Dalpatbhai Bharatiya Sanskriti Vidyamandir, Ahemdabad]
Buy now!
Kautilya Arthashastra (Kannada translation)
by Ankita Pustaka, Bangalore (2010)
632 pages; ಕೌತಲಿಯ ಅರ್ಥಶಾಸ್ತ್ರ;
Buy now!
Kautilya Economics (Marathi)
by B R Hivargaonkar (0)
586 pages; कौटिलीय अर्थशास्त्र; [Publisher: Varada Books, Pune]
Buy now!
Arthasastram Kautilyan (Malayalam)
by K.V.M. (2016)
568 pages; कौटिलीय अर्थशास्त्र; [Publisher: Kerala Sahitya Akademi, Thrissur]; ISBN: 9788176903004
Buy now!