Kautilya Arthashastra [sanskrit]

37,100 words | ISBN-13: 9788171106417

The Sanskrit edition of Kautilya’s Arthashastra, an ancient encyclopedic treatise dealing with the ssience of politics, economics and warfare. Other topics include internal and foreign affairs, civil, military, commercial, fiscal, judicial, tables of weights, measures of length and divisions of time. Kautilya is also named Vishnugupta and Chanakya and his Artha-shastra can be dated to 321-296 B.C. Original title: Kauṭilya-Arthaśāstra (कौटिल्य-अर्थशास्त्र).

Chapter 2.19

[English text for this chapter is available]

pautavādhyakṣaḥ pautavakarmāntān kārayet || KAZ_02.19.01 ||

dhānyamāṣā daśa suvarṇamāṣakaḥ pañca guñjāḥ || KAZ_02.19.02 ||

te ṣoḍaśa suvarṇaḥ karṣo || KAZ_02.19.03 ||

catuṣkarṣaṃ palam || KAZ_02.19.04 ||

aṣṭāśītirgaurasarṣapā rūpyamāṣakaḥ || KAZ_02.19.05 ||

te ṣoḍaśa dharaṇaṃ śaumbyāni viṃśatiḥ || KAZ_02.19.06 ||

viṃśatitaṇḍulaṃ vajradharaṇam || KAZ_02.19.07 ||

ardhamāṣakaḥ māṣakaḥ dvau catvāraḥ aṣṭau māṣakāḥ suvarṇo dvau catvāraḥ aṣṭau suvarṇāḥ daśa viṃśatiḥ triṃśat catvāriṃśat śatamiti || KAZ_02.19.08 ||

tena dharaṇāni vyākhyātāni || KAZ_02.19.09 ||

pratimānānyayomayāni māgadhamekalaśailamayāni yāni nodakapradehābhyāṃ vṛddhiṃ gaccheyuruṣṇena hrāsam || KAZ_02.19.10 ||

ṣaḍaṅgulādūrdhvamaṣṭāṅgulottarā daśa tulāḥ kārayet lohapalādūrdhvamekapalottarāḥ yantramubhayataḥśikyaṃ || KAZ_02.19.11 ||

pañcatriṃśatpalalohāṃ dvisaptatyaṅgulāyāmāṃ samavṛttāṃ kārayet || KAZ_02.19.12 ||

tasyāḥ pañcapalikaṃ maṇḍalaṃ baddhvā samakaraṇaṃ kārayet || KAZ_02.19.13 ||

tataḥ karṣottaraṃ palaṃ palottaraṃ daśapalaṃ dvādaśa pañcadaśa viṃśatiriti padāni kārayet || KAZ_02.19.14 ||

tata āśatāddaśottaraṃ kārayet || KAZ_02.19.15 ||

akṣeṣu nāndīpinaddhaṃ kārayet || KAZ_02.19.16 ||

dviguṇalohāṃ tulāmataḥ ṣaṇṇavatyaṅgulāyāmāṃ parimāṇīṃ kārayet || KAZ_02.19.17 ||

tasyāḥ śatapadādūrdhvaṃ viṃśatiḥ pañcāśat śatamiti padāni kārayet || KAZ_02.19.18 ||

viṃśatitauliko bhāraḥ || KAZ_02.19.19 ||

daśadhāraṇikaṃ palam || KAZ_02.19.20 ||

tatpalaśatamāyamānī || KAZ_02.19.21 ||

pañcapalāvarā vyāvahārikī bhājanyantaḥpurabhājanī ca || KAZ_02.19.22 ||

tāsāmardhadharaṇāvaraṃ palam dvipalāvaramuttaralohaṃ ṣaḍaṅgulāvarāścāyāmāḥ || KAZ_02.19.23 ||

pūrvayoḥ pañcapalikaḥ prayāmo māṃsalohalavaṇamaṇivarjam || KAZ_02.19.24 ||

kāṣṭhatulā aṣṭahastā padavatī pratimānavatī mayūrapadādhiṣṭhitā || KAZ_02.19.25 ||

kāṣṭhapañcaviṃśatipalaṃ taṇḍulaprasthasādhanam || KAZ_02.19.26 ||

eṣa pradeśo bahvalpayoḥ || KAZ_02.19.27 ||

iti tulāpratimānaṃ vyākhyātam || KAZ_02.19.28 ||

atha dhānyamāṣadvipalaśataṃ droṇamāyamānaṃ saptāśītipalaśatamardhapalaṃ ca vyāvahārikam pañcasaptatipalaśataṃ bhājanīyam dviṣaṣṭipalaśatamardhapalaṃ cāntaḥpurabhājanīyam || KAZ_02.19.29 ||

teṣāmāḍhakaprasthakuḍubāścaturbhāgāvarāḥ || KAZ_02.19.30 ||

ṣoḍaśadroṇā khārī || KAZ_02.19.31 ||

viṃśatidroṇikaḥ kumbhaḥ || KAZ_02.19.32 ||

kumbhairdaśabhirvahaḥ || KAZ_02.19.33 ||

śuṣkasāradārumayaṃ samaṃ caturbhāgaśikhaṃ mānaṃ kārayet antaḥśikhaṃ || KAZ_02.19.34 ||

rasasya tu surāyāḥ puṣpaphalayostuṣāṅgārāṇāṃ sudhāyāśca śikhāmānaṃ dviguṇottarā vṛddhiḥ || KAZ_02.19.35 ||

sapādapaṇo droṇamūlyamāḍhakasya pādonaḥ ṣaṇmāṣakāḥ prasthasya māṣakaḥ kuḍubasya || KAZ_02.19.36 ||

dviguṇaṃ rasādīnāṃ mānamūlyam || KAZ_02.19.37 ||

viṃśatipaṇāḥ pratimānasya || KAZ_02.19.38 ||

tulāmūlyaṃ tribhāgaḥ || KAZ_02.19.39 ||

caturmāsikaṃ prātivedhanikaṃ kārayet || KAZ_02.19.40 ||

apratividdhasyātyayaḥ sapādaḥ saptaviṃśatipaṇaḥ || KAZ_02.19.41 ||

prātivedhanikaṃ kākaṇīkamaharahaḥ pautavādhyakṣāya dadyuḥ || KAZ_02.19.42 ||

dvātriṃśadbhāgastaptavyājī sarpiṣaḥ catuḥṣaṣṭibhāgastailasya || KAZ_02.19.43 ||

pañcāśadbhāgo mānasrāvo dravāṇām || KAZ_02.19.44 ||

kuḍubārdhacaturaṣṭabhāgāni mānāni kārayet || KAZ_02.19.45 ||

kuḍubāścaturaśītirvārakaḥ sarpiṣo mataḥ || KAZ_02.19.46 ||

catuḥṣaṣṭistu tailasya pādaśca ghaṭikānayoḥ || KAZ_02.19.47 ||

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Arthashastra Chapter 2.19

Cover of edition (2019)

The Kautiliya Arthasastra: 3 Volumes
by R.P. Kangle (2019)

[Publisher: Motilal Banarsidass Publishers Pvt. Ltd.]

Buy now!
Cover of edition (2005)

A Dictionary of Technical Terms in Kautilya's Arthasastra
by Bijoya Goswami Dev And Debarchana Sarkar Dev (2005)

DSA (Sanskrit), Jadavpur University Series; [Publisher: Sanskrit Pustak Bhandar]

Buy now!
Cover of edition (1991)

Kautilya's Arthasastra with Five Commentaris
by Acharya Vishnu Gupta (आचार्य विष्णु गुप्त) (1991)

1947 pages; Set of 4 Volumes; [Sampurnanand Sanskrit University]

Buy now!
Cover of edition (2015)

The Arthasastra of Kautilya (Bengali Translation)
by Radhagovinda Basak (2015)

971 pages; Set of 2 Volumes; [Sanskrit Book Depot]

Buy now!
Cover of edition (2017)

Arthasastra of Kautilya (Hindi Translation)
by Vachaspati Gairola (वाचस्पति गैरोला) (2017)

910 pages; कौटिलीय अर्थशास्त्रम् (संस्कृत एवम् हिन्दी अनुवाद); [Publisher: Chaukhambha Vidya Bhawan]

Buy now!
Cover of edition (2010)

Kautiliya Arthasastra (Gujarati translation)
by Niteen R. Desai (નીતીન ર દેસાઈ) (2010)

359 pages; [Philosophical-Cultural Test] કૌટિલીય અર્થશાસ્ત્ર (દાર્શનિક -સાંસ્કૃતિક પરીક્ષણ); [Publisher: Lalbhai Dalpatbhai Bharatiya Sanskriti Vidyamandir, Ahemdabad]

Buy now!
Cover of edition (2010)

Kautilya Arthashastra (Kannada translation)
by Ankita Pustaka, Bangalore (2010)

632 pages; ಕೌತಲಿಯ ಅರ್ಥಶಾಸ್ತ್ರ;

Buy now!
Cover of edition (0)

Kautilya Economics (Marathi)
by B R Hivargaonkar (0)

586 pages; कौटिलीय अर्थशास्त्र; [Publisher: Varada Books, Pune]

Buy now!
Cover of edition (2016)

Arthasastram Kautilyan (Malayalam)
by K.V.M. (2016)

568 pages; कौटिलीय अर्थशास्त्र; [Publisher: Kerala Sahitya Akademi, Thrissur]; ISBN: 9788176903004

Buy now!
Like what you read? Consider supporting this website: