Kautilya Arthashastra [sanskrit]

37,100 words | ISBN-13: 9788171106417

The Sanskrit edition of Kautilya’s Arthashastra, an ancient encyclopedic treatise dealing with the ssience of politics, economics and warfare. Other topics include internal and foreign affairs, civil, military, commercial, fiscal, judicial, tables of weights, measures of length and divisions of time. Kautilya is also named Vishnugupta and Chanakya and his Artha-shastra can be dated to 321-296 B.C. Original title: Kauṭilya-Arthaśāstra (कौटिल्य-अर्थशास्त्र).

Chapter 2.20

[English text for this chapter is available]

mānādhyakṣyo deśakālamānaṃ vidyāt || KAZ_02.20.01 ||

aṣṭau paramāṇavo rathacakravipruṭ || KAZ_02.20.02 ||

aṣṭau likṣā || KAZ_02.20.03 ||

aṣtau yūkā || KAZ_02.20.04 ||

aṣṭau yavamadhyaḥ || KAZ_02.20.05 ||

aṣṭau yavamadhyā aṅgulam || KAZ_02.20.06 ||

madhyamasya puruṣasya madhyamāyā anugulyā madhyaprakarṣo vāṅgulam || KAZ_02.20.07 ||

caturaṅgulo dhanurgrahaḥ || KAZ_02.20.08 ||

aṣṭāṅgulā dhanurmuṣṭiḥ || KAZ_02.20.09 ||

dvādaśāṅgulā vitastiḥ chāyāpauruṣaṃ ca || KAZ_02.20.10 ||

caturdaśāṅgulaṃ śamaḥ śalaḥ parīrayaḥ padaṃ ca || KAZ_02.20.11 ||

dvivitastiraratniḥ prājāpatyo hastaḥ || KAZ_02.20.12 ||

sadhanurgrahaḥ pautavavivītamānam || KAZ_02.20.13 ||

sadhanurmuṣṭiḥ kuṣkuḥ kaṃso || KAZ_02.20.14 ||

dvicatvāriṃśadaṅgulastakṣṇaḥ krākacanikakiṣkuḥ skandhāvāradurgarājaparigrahamānam || KAZ_02.20.15 ||

catuṣpañcāśadaṅgulaḥ kūpyavanahastaḥ || KAZ_02.20.16 ||

caturaśītyaṅgulo vyāmo rajjumānaṃ khātapauruṣaṃ ca || KAZ_02.20.17 ||

caturaratnirdaṇḍo dhanurnālikā pauruṣaṃ ca gārhapatyam || KAZ_02.20.18 ||

aṣṭaśatāṅgulaṃ dhanuḥ pathiprākāramānaṃ pauruṣaṃ cāgnicityānām || KAZ_02.20.19 ||

ṣaṭkaṃso daṇḍo brahmadeyātithyamānam || KAZ_02.20.20 ||

daśadaṇḍo rajjuḥ || KAZ_02.20.21 ||

dvirajjukaḥ parideśaḥ || KAZ_02.20.22 ||

trirajjukaṃ nivartanamekataḥ || KAZ_02.20.23 ||

dvidaṇḍādhiko bāhuḥ || KAZ_02.20.24 ||

dvidhanuḥsahasraṃ gorutam || KAZ_02.20.25 ||

caturgorutaṃ yojanam || KAZ_02.20.26 ||

iti deśamānam || KAZ_02.20.27 ||

kālamānamata ūrdhvam || KAZ_02.20.28 ||

tuṭo lavo nimeṣaḥ kāṣṭhā kallā nālikā muhūrtaḥ pūrvāparabhāgau divaso rātriḥ pakṣo māsa ṛturayanaṃ saṃvatsaro yugamiti kālāḥ || KAZ_02.20.29 ||

dvau tuṭau lavaḥ || KAZ_02.20.30 ||

dvau lavau nimeṣaḥ || KAZ_02.20.31 ||

pañcanimeṣāḥ kāṣṭhāḥ || KAZ_02.20.32 ||

triṃśatkāṣṭhāḥ kalāḥ || KAZ_02.20.33 ||

catvāriṃśatkalāḥ nālikā || KAZ_02.20.34 ||

suvarṇamāṣakāścatvāraścaturaṅgulāyāmāḥ kumbhacchidramāḍhakamambhaso nālikā || KAZ_02.20.35 ||

dvināliko muhūrtaḥ || KAZ_02.20.36 ||

pañcadaśamuhūrto divaso rātriśca caitre cāśvayuje ca māsi bhavataḥ || KAZ_02.20.37 ||

tataḥ paraṃ tribhirmuhūrtairanyataraḥ ṣaṇmāsaṃ vardhate hrasate ceti || KAZ_02.20.38 ||

chāyāyāmaṣṭapauruṣyāmaṣṭādaśabhāgaśchedaḥ ṣaṭpauruṣyāṃ caturdaśabhāgaḥ tripauruṣyāmaṣṭabhāgaḥ dvipauruṣyāṃ ṣaḍbhāgaḥ pauruṣyāṃ caturbhāgaḥ aṣṭāṅgulāyāṃ trayo daśabhāgāḥ caturaṅgulāyāṃ trayo'ṣṭabhāgāḥ acchāyo madhyāhna iti || KAZ_02.20.39 ||

parāvṛtte divase śeṣamevaṃ vidyāt || KAZ_02.20.40 ||

āṣāḍhe māsi naṣṭacchāyo madhyāhno bhavati || KAZ_02.20.41 ||

ataḥ paraṃ śrāvaṇādīnāṃ ṣaṇmāsānāṃ dvyaṅgulottarā māghādīnāṃ dvyaṅgulāvarā chāyā iti || KAZ_02.20.42 ||

pañcadaśāhorātrāḥ pakṣaḥ || KAZ_02.20.43 ||

somāpyāyanaḥ śuklaḥ || KAZ_02.20.44 ||

somāvacchedano bahulaḥ || KAZ_02.20.45 ||

dvipakṣo māsaḥ || KAZ_02.20.46 ||

triṃśadahorātraḥ karmamāsaḥ || KAZ_02.20.47 ||

sārdhaḥ sauraḥ || KAZ_02.20.48 ||

ardhanyūnaścāndramāsaḥ || KAZ_02.20.49 ||

saptaviṃśatirnākṣatramāsaḥ || KAZ_02.20.50 ||

dvātriṃśadbalamāsaḥ || KAZ_02.20.51 ||

pañcatriṃśadaśvavāhāyāḥ || KAZ_02.20.52 ||

catvāriṃśaddhastivāhāyāḥ || KAZ_02.20.53 ||

dvau māsāv ṛtuḥ || KAZ_02.20.54 ||

śrāvaṇaḥ prauṣṭhapadaśca varṣāḥ || KAZ_02.20.55 ||

āśvayujaḥ kārttikaśca śarat || KAZ_02.20.56 ||

mārgaśīrṣaḥ pauṣaśca hemantaḥ || KAZ_02.20.57 ||

māghaḥ phālgunaśca śiśiraḥ || KAZ_02.20.58 ||

caitro vaiśākhaśca vasantaḥ || KAZ_02.20.59 ||

jyeṣṭhāmūlīya āṣāḍhaśca grīṣmaḥ || KAZ_02.20.60 ||

śiśirādyuttarāyaṇam || KAZ_02.20.61 ||

varṣādi dakṣiṇāyanam || KAZ_02.20.62 ||

dvyayanaḥ saṃvatsaraḥ || KAZ_02.20.63 ||

pañcasaṃvatsaro yugam | iti || KAZ_02.20.64 ||

divasasya haratyarkaḥ ṣaṣṭibhāgamṛtau tataḥ || KAZ_02.20.65ab ||

karotyekamahaśchedaṃ tathaivaikaṃ ca candramāḥ || KAZ_02.20.65cd ||

evamardhatṛtīyānāmabdānāmadhimāsakam || KAZ_02.20.66ab ||

grīṣme janayataḥ pūrvaṃ pañcābdānte ca paścimam || KAZ_02.20.66cd ||

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Arthashastra Chapter 2.20

Cover of edition (2019)

The Kautiliya Arthasastra: 3 Volumes
by R.P. Kangle (2019)

[Publisher: Motilal Banarsidass Publishers Pvt. Ltd.]

Buy now!
Cover of edition (2005)

A Dictionary of Technical Terms in Kautilya's Arthasastra
by Bijoya Goswami Dev And Debarchana Sarkar Dev (2005)

DSA (Sanskrit), Jadavpur University Series; [Publisher: Sanskrit Pustak Bhandar]

Buy now!
Cover of edition (1991)

Kautilya's Arthasastra with Five Commentaris
by Acharya Vishnu Gupta (आचार्य विष्णु गुप्त) (1991)

1947 pages; Set of 4 Volumes; [Sampurnanand Sanskrit University]

Buy now!
Cover of edition (2015)

The Arthasastra of Kautilya (Bengali Translation)
by Radhagovinda Basak (2015)

971 pages; Set of 2 Volumes; [Sanskrit Book Depot]

Buy now!
Cover of edition (2017)

Arthasastra of Kautilya (Hindi Translation)
by Vachaspati Gairola (वाचस्पति गैरोला) (2017)

910 pages; कौटिलीय अर्थशास्त्रम् (संस्कृत एवम् हिन्दी अनुवाद); [Publisher: Chaukhambha Vidya Bhawan]

Buy now!
Cover of edition (2010)

Kautiliya Arthasastra (Gujarati translation)
by Niteen R. Desai (નીતીન ર દેસાઈ) (2010)

359 pages; [Philosophical-Cultural Test] કૌટિલીય અર્થશાસ્ત્ર (દાર્શનિક -સાંસ્કૃતિક પરીક્ષણ); [Publisher: Lalbhai Dalpatbhai Bharatiya Sanskriti Vidyamandir, Ahemdabad]

Buy now!
Cover of edition (2010)

Kautilya Arthashastra (Kannada translation)
by Ankita Pustaka, Bangalore (2010)

632 pages; ಕೌತಲಿಯ ಅರ್ಥಶಾಸ್ತ್ರ;

Buy now!
Cover of edition (0)

Kautilya Economics (Marathi)
by B R Hivargaonkar (0)

586 pages; कौटिलीय अर्थशास्त्र; [Publisher: Varada Books, Pune]

Buy now!
Cover of edition (2016)

Arthasastram Kautilyan (Malayalam)
by K.V.M. (2016)

568 pages; कौटिलीय अर्थशास्त्र; [Publisher: Kerala Sahitya Akademi, Thrissur]; ISBN: 9788176903004

Buy now!
Like what you read? Consider supporting this website: