Kathasaritsagara [sanskrit]

by C. H. Tawney | 2014 | 226,424 words | ISBN-13: 9789350501351

The Sanskrit edition of the Kathasaritsagara referencing the English translation and grammatical analysis. Written by Somadeva and dating from the 12th century, the Kathasaritsagara (or Katha-sarit-sagara) represents an epic legend narrating the adventures of Naravahanadatta as he strives to become the destined emperor of the Vidyadharas. Alternative titles: (Kathāsaritsāgara, कथासरित्सागर, Kathā-sarit-sāgara)

Chapter 3

evaṃ ratnaprabhākhyātakathākramavaśādatha |
naravāhanadattaṃ taṃ sacivo gomukho 'bravīt || 1 ||
[Analyze grammar]

satyaṃ sādhvyaḥ praviralāścapalāstu sadā striyaḥ |
aviśvāsyāstathā caitām api deva kathāṃ śṛṇu || 2 ||
[Analyze grammar]

ihāsyujjayinī nāma nagarī viśvaviśrutā |
tasyāṃ niścayadattākhyo vaṇikputro 'bhavatpurā || 3 ||
[Analyze grammar]

sa dyūtakāro dyūtena dhanaṃ jitvā dine dine |
snātvā siprājale 'bhyarcya mahākālamudāradhīḥ || 4 ||
[Analyze grammar]

dattvā dānaṃ dvijātibhyo dīnānāthebhya eva ca |
vyadhādvilepanāhāratāmbūlādyaviśeṣataḥ || 5 ||
[Analyze grammar]

sadā snānārcanādyante mahākālālayāntike |
gatvā vyalimpadātmānaṃ śmaśāne ccandanādinā || 6 ||
[Analyze grammar]

tatrasthe ca śilāstambhe sa vinyasya vilepanam |
vililepa kaṣan pṛṣṭhaṃ yuvā pratyaham ekakaḥ || 7 ||
[Analyze grammar]

tena stambhaḥ sa suślakṣṇaḥ kālenābhavadekataḥ |
athāgācitrakṛttena pathā rūpakṛtā saha || 8 ||
[Analyze grammar]

sa stambhaṃ vīkṣya suślakṣṇaṃ tatra gaurīṃ samālikhat |
rūpakāro 'pi śastreṇa krīḍayaivollilekha tām || 9 ||
[Analyze grammar]

tatas tayorgatavatormahākālāranāgatā |
vidyādharasutaikātra stambhe devīṃ dadarśa tām || 10 ||
[Analyze grammar]

sulakṣaṇatvāt sāṃnidhyaṃ tasyāṃ matvā kṛtārcanā |
adṛśyā viśramāyaitaṃ śilāstambhaṃ viveśa sā || 11 ||
[Analyze grammar]

tāvanniścayadattaḥ sa tatrāgatya vaṇiksutaḥ |
sāścaryaḥ stambhamadhye tāṃ dadarśollikhitāmumām || 12 ||
[Analyze grammar]

vilipyāṅgāni tatstambhabhāge 'nyatrānulepanam |
nyasya pṛṣṭhaṃ samalābdhuṃ prārebhe nikaṣaṃś ca saḥ || 13 ||
[Analyze grammar]

tadvilokya vilolākṣī sā vidyādharakanyakā |
stambhāntarasthā tadrūpahṛtacittā vyacintayat || 14 ||
[Analyze grammar]

īdṛśasyāpi ko 'py asya nāsti pṛṣṭhānulepakaḥ |
tadahaṃ tāvadadyāsya pṛṣṭhameṣā samālabhe || 15 ||
[Analyze grammar]

ity ālocya prasāry aiva karaṃ stambhāntarāt tataḥ |
vyalipattasya sā pṛṣṭhaṃ snehādvidyādharī tadā || 16 ||
[Analyze grammar]

tatkṣaṇaṃ labdhasaṃsparśaḥ śrutakaṅkaṇaniḥsvanaḥ |
jagrāha hastaṃ hastena sa tasyāstaṃ vaṇiksutaḥ || 17 ||
[Analyze grammar]

mahābhāgāparāddhaṃ te kiṃ mayā muñca me karam |
ity adṛśyaiva taṃ vidyādharī stambhād uvāca sā || 18 ||
[Analyze grammar]

pratyakṣā brūhi me kā tvaṃ tato mokṣyāmi te karam |
iti niścayadatto 'pi pratyuvāca sa tāṃ tataḥ || 19 ||
[Analyze grammar]

pratyakṣadṛśyā sarvaṃ te vacmīti śapathottaram |
vidyādharyā tayokto 'tha karaṃ tasyā mumoca saḥ || 20 ||
[Analyze grammar]

atha stambhādvinirgatya sākṣātsarvāṅgasundarī |
tanmukhāsaktanayanā taṃ jagādopaviśya sā || 21 ||
[Analyze grammar]

asti prāleyaśailāgre nagarī puṣkarāvatī |
nāmnā vindhyaparas tasyāmāste vidyādharādhipaḥ || 22 ||
[Analyze grammar]

anurāgaparā nāma tasyāhaṃ kanyakā sutā |
mahākālārcanāyātā viśrāntāsmīha saṃprati || 23 ||
[Analyze grammar]

tāvac ca tvam ihāgatya kurvan pṛṣṭhavilepanam |
dṛṣṭaḥ stambhe 'tra mārīyamohanāstropamo mayā || 24 ||
[Analyze grammar]

tataḥ prāganurāgeṇa rañjitaḥ svāntavānmama |
paścātpṛṣṭhavilepinyā aṅgarāgeṇa te karaḥ || 25 ||
[Analyze grammar]

ataḥ paraṃ te viditaṃ tatpiturdhāma saṃprati |
gacchāmīti tayokto 'tha vaṇikputro jagāda saḥ || 26 ||
[Analyze grammar]

svīkṛtaṃ tanmayā caṇḍi na svāntaṃ bhavatīhṛtam |
amuktasvīkṛtasvāntā katham evaṃ tu gacchasi || 27 ||
[Analyze grammar]

iti tenoditā sā ca laghurāgavaśīkṛtā |
saṃgamiṣye tvayā kāmameṣyasyasmatpurīṃ yadi || 28 ||
[Analyze grammar]

durgamā sā na te nātha setsyate te samīhitam |
na hi duṣkaramastīha kiṃcidadhyavasāyinām || 29 ||
[Analyze grammar]

ity udīrya khamutpatya sānurāgaparā yayau |
agānniścayadatto 'pi sa tadgatamanā gṛham || 30 ||
[Analyze grammar]

smarandrumādiva stambhādudbhinnaṃ karapallavam |
hā dhiktasyā gṛhītvāpi nāptaḥ pāṇigraho mayā || 31 ||
[Analyze grammar]

tadvrajāmyantikaṃ tasyāḥ purīṃ tāṃ puṣkarāvatīm |
prāṇāṃstyakṣyāmi daivaṃ vā sāhāyyaṃ me kariṣyati || 32 ||
[Analyze grammar]

iti saṃcintayannītvā smarārtaḥ so 'tra taddinam |
pratiṣṭhita tataḥ prātaravalambyottarāṃ diśam || 33 ||
[Analyze grammar]

tataḥ prakrāmatas tasya trayo 'nye sahayāyinaḥ |
milanti sma vaṇikputrā uttarāpathagāminaḥ || 34 ||
[Analyze grammar]

taiḥ samaṃ samatikrāman puragrāmāṭavīnadīḥ |
kramād uttaradigbhūmiṃ prāpa sa mlecchabhūyasīm || 35 ||
[Analyze grammar]

tatra tair eva sahitaḥ pathi prāpy aiva tājikaiḥ |
nītvāparasmai mūlyena datto 'bhūttājikāya saḥ || 36 ||
[Analyze grammar]

tenāpi tāvad bhṛtyānāṃ haste kośalikākṛte |
muravārābhidhānasya turuṣkasya vyasṛjyata || 37 ||
[Analyze grammar]

tatra nītaḥ sa tadbhṛtyairyuktastairaparaistribhiḥ |
muravāraṃ mṛtaṃ buddhvā tatputrāya nyavedyata || 38 ||
[Analyze grammar]

pituḥ kośalikā hy eṣā mittreṇa preṣitā mama |
tattasyaivāntike prātaḥ khāte kṣepyā ime mayā || 39 ||
[Analyze grammar]

ity ātmanā caturthaṃ taṃ tatputro 'pi sa tāṃ niśām |
saṃyamya sthāpayām āsa turuṣko nigaḍairdṛḍham || 40 ||
[Analyze grammar]

tato 'tra bandhane rātrau maraṇatrāsakātarān |
sakhīnniścayadattastānsa jagāda vaṇiksutān || 41 ||
[Analyze grammar]

kā viṣādena vaḥ siddhirdhairyamālambya tiṣṭhata |
bhītā iva hi dhīrāṇaṃ yānti dūre vipattayaḥ || 42 ||
[Analyze grammar]

smarataikāṃ bhagavatīṃ durgāmāpadvimocinīm |
iti tān dhīrayan bhaktyā devīṃ tuṣṭāva so 'tha tām || 43 ||
[Analyze grammar]

namastubhyaṃ mahādevi pādau te yāvakāṅkṣitau |
mṛditāsuralagnāsrapaṅkāviva namāmy aham || 44 ||
[Analyze grammar]

jitaṃ śaktyā śivasyāpi viśvaiśvaryakṛtā tvayā |
tvadanuprāṇitaṃ cedaṃ ceṣṭate bhuvanatrayam || 45 ||
[Analyze grammar]

paritrātāstvayā lokā mahiṣāsurasūdini |
paritrāyasva māṃ bhaktavatsale śaraṇāgatam || 46 ||
[Analyze grammar]

ity ādi samyag devīṃ tāṃ stutvā sahacaraiḥ saha |
so 'tha niścayadatto 'tra śrānto nidrāmagāddrutam || 47 ||
[Analyze grammar]

uttiṣṭhata sutā yāta vigataṃ bandhanaṃ hi vaḥ |
ity ādideśa sā svapne devī taṃ cāparāṃś ca tān || 48 ||
[Analyze grammar]

prabudhya ca tadā rātrau dṛṣṭvā bandhānsvataścyutān |
anyonyaṃ svapnam ākhyāya hṛṣṭās te niryayus tataḥ || 49 ||
[Analyze grammar]

gatvā dūramathādhvānaṃ kṣīṇāyāṃ niśi te 'pare |
ūcurniścayadattaṃ taṃ dṛṣṭatrāsā vaṇiksutāḥ || 50 ||
[Analyze grammar]

āstāṃ bahumlecchatayā digeṣā dakṣiṇāpatham |
vayaṃ yāmaḥ sakhe tvaṃ tu yathābhimatamācara || 51 ||
[Analyze grammar]

ity uktastairanujñāya yatheṣṭāgamanāya tān |
ucīcīm eva tāmāśāmavalambya punaś ca saḥ || 52 ||
[Analyze grammar]

eko niścayadatto 'tha pratasthe prasabhaṃ pathi |
anurāgaparāpremapāśakṛṣṭo nirastadhīḥ || 53 ||
[Analyze grammar]

krameṇa gacchanmilitaḥ sa mahāvratikaiḥ saha |
caturbhiḥ prāpya saritaṃ vitastāmuttatāra saḥ || 54 ||
[Analyze grammar]

uttīrya ca kṛtāhāraḥ sūrye 'stācalacumbini |
viveśa tair eva samaṃ vanaṃ mārgavaśāgatam || 55 ||
[Analyze grammar]

tatra cāgrāgatāḥ kecittamūcuḥ kāṣṭhabhārikāḥ |
kva gacchatha dine yāte grāmaḥ ko 'py asti nāgrataḥ || 56 ||
[Analyze grammar]

ekastu vipine 'muṣminnasti śūnyaḥ śivālayaḥ |
tatra tiṣṭhati yo rātrāvantarvā bahir eva vā || 57 ||
[Analyze grammar]

taṃ śṛṅgotpādinī nāma śṛṅgotpādanapūrvakam |
mohayitvā paśūkṛtya bhakṣayatyeva yakṣiṇī || 58 ||
[Analyze grammar]

etac chrutvāpi sāvajñāste mahāvratinastadā |
ūcurniścayadattaṃ te catvāraḥ sahayāyinaḥ || 59 ||
[Analyze grammar]

ehi kiṃ kurute 'smākaṃ varākī sātra yakṣiṇī |
teṣu teṣu śmaśāneṣu niśāsu hi vayaṃ sthitāḥ || 60 ||
[Analyze grammar]

ity uktavadbhis taiḥ sākaṃ gatvā prāpya śivālayam |
śūnyaṃ niścayadattastāṃ rātriṃ netuṃ viveśa saḥ || 61 ||
[Analyze grammar]

tatrāṅgaṇe vidhāyāśu bhasmanā maṇḍalaṃ mahat |
praviśya cāntare tasya prajvālyāgniṃ sahendhanaiḥ || 62 ||
[Analyze grammar]

dhīro niścayadattaḥ sa te mahāvratinastathā |
manttraṃ japanto rakṣārthaṃ sarva evāvatasthire || 63 ||
[Analyze grammar]

athāyayau vādayantī dūrātkaṅkālakiṃnarīm |
nṛtyantī yakṣiṇī tatra sā śṛṅgotpādinī niśi || 64 ||
[Analyze grammar]

etya teṣu caturṣvekaṃ sā mahāvratinaṃ prati |
dattadṛṅmanttramapaṭhatsanṛttaṃ maṇḍalādvahiḥ || 65 ||
[Analyze grammar]

tena mantreṇa saṃjātaśṛṅgo mohita utthitaḥ |
nṛtyaṃstasmiñjvalatyagnau sa mahāvratiko 'patat || 66 ||
[Analyze grammar]

patitaṃ cārdhadagdhaṃ tamākṛṣyaivāgnimadhyataḥ |
sā śṛṅgotpādinī hṛṣṭā bhakṣayām āsa yakṣiṇī || 67 ||
[Analyze grammar]

tato dvitīye vratini nyastadṛṣṭistathaiva sā |
taṃ śṛṅgotpādanaṃ mantraṃ papāṭha ca nanarta ca || 68 ||
[Analyze grammar]

so 'pi dvitīyas tanmantrajātaśṛṅgaḥ pranartitaḥ |
patito 'gnau tayākṛṣya paśyatsvanyeṣv abhakṣyata || 69 ||
[Analyze grammar]

evaṃ krameṇa saṃmohya tānmahāvratino niśi |
tayābhakṣyanta yakṣiṇyā catvāro 'pi saśṛṅgakāḥ || 70 ||
[Analyze grammar]

caturthaṃ bhakṣayantyā ca tayā māṃsāsramattayā |
svayaṃ kiṃnarikātodyaṃ daivādbhūmau nyadhīyata || 71 ||
[Analyze grammar]

tāvac ca kṣipram utthāya tadgṛhītvaiva vādayan |
dhīro niścayadatto 'pi pranṛtyan vihasan bhraman || 72 ||
[Analyze grammar]

taṃ śṛṅgotpādanaṃ mantramasakṛcchrutaśikṣitam |
pāpaṭhyate sma yakṣiṇyās tasyā nyastekṣaṇo mukhe || 73 ||
[Analyze grammar]

tatprayogaprabhāveṇa vivaśā mṛtyuśaṅkinī |
utthātukāmaśṛṅgī sā prahvā taṃ prāha yakṣiṇī || 74 ||
[Analyze grammar]

mā vadhīstvaṃ mahāsattva striyaṃ māṃ kṛpaṇāmimām |
idānīṃ śaraṇaṃ tvaṃ me mantrapāṭhādi saṃhara || 75 ||
[Analyze grammar]

rakṣa māṃ vedmy ahaṃ sarvamīpsitaṃ sādhayāmi te |
anurāgaparā yatra tatra tvaṃ prāpayāmy aham || 76 ||
[Analyze grammar]

iti saprayayaṃ proktastayā dhīrastatheti saḥ |
cakre niścayadatto 'tra mantrapāṭhādisaṃhṛtim || 77 ||
[Analyze grammar]

tataḥ sa tasyā yakṣiṇyāḥ skandhamāruhya tadgirā |
nīyamānastayā vyomnā pratasthe tāṃ priyāṃ prati || 78 ||
[Analyze grammar]

prabhātāyāṃ ca rajanau prāpyaikaṃ girikānanam |
namrā niścayadattaṃ taṃ kuhyakī sā vyajijñapat || 79 ||
[Analyze grammar]

sūryodaye 'dhunā gantuṃ śaktir nāsi mamopari |
tad asmin kānane kānte gamayedaṃ dinaṃ prabho || 80 ||
[Analyze grammar]

phalāni bhuṅkṣva svādūni nirjharāmbhaḥ śubhaṃ piba |
ahaṃ yāmi nijaṃ sthānameṣyāmi ca niśāgame || 81 ||
[Analyze grammar]

neṣyāmi ca tadaiva tvāmanurāgaparāntikam |
maulimālāṃ himagirernagarīṃ puṣkarāvatīm || 82 ||
[Analyze grammar]

ity uktvā tadanujñātā skandhāttatrāvatārya tam |
yakṣiṇī punarāgantuṃ satyasaṃdhā jagāma sā || 83 ||
[Analyze grammar]

tato niścayadatto 'syāṃ gatāyāmaikṣatātra saḥ |
agādhamantaḥ saviṣaṃ svacchaśītaṃ bahiḥ saraḥ || 84 ||
[Analyze grammar]

rāginstrīcittametādṛgityarkeṇa nidarśanam |
prasāritakareṇeva prakaṭīkṛtya darśitam || 85 ||
[Analyze grammar]

sa tadviṣāktaṃ gandhena buddhvā mānuṣakṛtyataḥ |
tyaktvāmbhorthī tṛṣārtaḥ sandivye tatrābhramadgirau || 86 ||
[Analyze grammar]

bhramannunnatabhūbhāge padmarāgamaṇī iva |
sphurantau dvāv apaśyac ca bhuvaṃ tāṃ nicakhāna ca || 87 ||
[Analyze grammar]

apāstamṛttikaścāsya jīvato markaṭasya saḥ |
śiro dadarśa te cāsya padmarāgāvivākṣiṇī || 88 ||
[Analyze grammar]

tato vismayate yāvatkimetad iti cintayan |
tāvanmanuṣyavācāsau markaṭastam abhāṣata || 89 ||
[Analyze grammar]

mānuṣo markaṭībhūto vipro 'haṃ māṃ samuddhara |
kathayiṣyāmi te sādho svavṛttāntaṃ tato 'khilam || 90 ||
[Analyze grammar]

etac chrutvaiva sāścaryo mṛttikāmapanīya saḥ |
bhūmerniścayadattastamujjahārātha markaṭam || 91 ||
[Analyze grammar]

uddhṛtaḥ pādapatitastaṃ bhūyo 'pi sa markaṭaḥ |
uvāca dattāḥ prāṇā me kṛcchrāduddharatā tvayā || 92 ||
[Analyze grammar]

tad ehi yāvac chrāntas tvam upayuṅkṣva phalāmbunī |
tvatprasādādahaṃ cāpi kariṣye pāraṇaṃ cirāt || 93 ||
[Analyze grammar]

ity uktvā tamanaiṣītsa dūraṃ girinadītaṭam |
kapiḥ svādhīnasusvāduphalasacchāyapādapam || 94 ||
[Analyze grammar]

tatra snātvopabhuktāmbuphalaḥ sa kṛtapāraṇam |
kapiṃ niścayadattastaṃ pratyāgatya tato 'bravīt || 95 ||
[Analyze grammar]

kathaṃ tvaṃ markaṭībhūto mānuṣo 'py ucyatāmiti |
tataḥ sa markaṭo 'vādīcchṛṇvidānīṃ vadāmyadaḥ || 96 ||
[Analyze grammar]

candrasvāmīti nāmnāsti vārāṇasyāṃ dvijottamaḥ |
tasya patnyāṃ suvṛttāyāṃ jāto 'smyeṣa sutaḥ sakhe || 97 ||
[Analyze grammar]

somasvāmīti pitrā ca kṛtanāmā kramādaham |
ārūḍho madanavyālagajaṃ madaniraṅkuśam || 98 ||
[Analyze grammar]

taṃ māṃ kadācidadrākṣīddūrādvātāyanāgragā |
śrīgarbhākhyasya vaṇijastatpurīvāsinaḥ sutā || 99 ||
[Analyze grammar]

taruṇī bandhudattākhyā māthurasya vaṇikpateḥ |
bhāryā varāhadattasya piturveśmanyavasthitā || 100 ||
[Analyze grammar]

sā madālokasaṃjātamanmathānviṣya nāma me |
vayasyāṃ prāhiṇodāptāṃ mahyaṃ matsaṃgamārthinī || 101 ||
[Analyze grammar]

sā tadvayasyā kāmāndhāmupagamya janāntikam |
ākhyātatadabhiprāyā māmanaiṣīnnijaṃ gṛham || 102 ||
[Analyze grammar]

tatra māṃ sthāpayitvā ca gatvā guptaṃ tadaiva sā |
tāṃ bandhudattām ānaiṣīd autsukyāgaṇitatrapām || 103 ||
[Analyze grammar]

ānītaiva ca sā me 'tra kaṇṭhāśleṣam upāgamat |
ekavīro hi nārīṇāmatibhūmiṃ gataḥ smaraḥ || 104 ||
[Analyze grammar]

evaṃ dine dine svairam āgatyātra piturgṛhāt |
araṃsta bandhudattā sā mayā saha sakhīgṛhe || 105 ||
[Analyze grammar]

ekadā tāṃ nijagṛhaṃ netuṃ tatra cirasthitām |
āgataḥ sa patis tasyā mathurāto mahāvaṇik || 106 ||
[Analyze grammar]

tataḥ pitrābhyanujñātā patyā tena ninīṣitā |
rahasyajñāṃ dvitīyāṃ sā bandhudattābravītsakhīm || 107 ||
[Analyze grammar]

niścitaṃ sakhi netavyā bhartrāhaṃ mathurāṃ purīm |
na ca jīvāmy ahaṃ tatra somasvāmivinākṛtā || 108 ||
[Analyze grammar]

tadatra ko 'bhyupāyo me kathayetyuditā tayā |
sakhī sukhaśayā nāma yoginī tāṃ jagāda sā || 109 ||
[Analyze grammar]

dvau sto mantraprayogau me yayorekena sūtrake |
kaṇṭhabaddhe jhagityeva mānuṣo markaṭo bhavet || 110 ||
[Analyze grammar]

dvitīyena ca mukte 'smin sūtrake saiṣa mānuṣaḥ |
punarbhavetkapitve ca nāsya prajñā vilupyate || 111 ||
[Analyze grammar]

tadyadīcchati suśroṇi somasvāmī priyaḥ sa te |
tadetaṃ markaṭaśiśuṃ saṃpratyeva karomy aham || 112 ||
[Analyze grammar]

tataḥ krīḍānibhādetaṃ gṛhītvā mathurāṃ vraja |
mantrayuktidvayaṃ caitad bhavatīṃ śikṣayāmy aham || 113 ||
[Analyze grammar]

saṃvidhāsyasi yenainaṃ pārśvasthaṃ markaṭākṛtim |
rahaḥsthāne ca puruṣaṃ priyaṃ saṃpādayiṣyasi || 114 ||
[Analyze grammar]

evam uktā tayā sakhyā bandhudattā tathaiva sā |
rahasyānāyya sasnehaṃ tadarthaṃ māmabodhayat || 115 ||
[Analyze grammar]

kṛtānujñaṃ ca māṃ baddhamantrasūtraṃ gale kṣaṇāt |
tatsakhī sā sukhaśayā vyadhānmarkaṭapotakam || 116 ||
[Analyze grammar]

tadrūpeṇa svabhartre sā bandhudattopanīya mām |
sakhyā mahyaṃ vinodāya datto 'sāv ity adarśayat || 117 ||
[Analyze grammar]

atuṣyatsa ca māṃ dṛṣṭvā krīḍanīyaṃ tadaṅkagam |
ahaṃ ca kapirevāsaṃ prājño 'pi vyaktavāgapi || 118 ||
[Analyze grammar]

aho strīcaritaṃ citramityantaś ca hasannapi |
tathātiṣṭhamahaṃ ko hi kāmena na viḍambyate || 119 ||
[Analyze grammar]

sakhyā śikṣitatanmantrā bandhudattāhnyathāpare |
mathurāṃ prati sā prāyādbhartrā saha piturgṛhāt || 120 ||
[Analyze grammar]

māṃ cāpy ekasya bhṛtyasya skandhamāropayattadā |
sa bhartā bandhudattāyāḥ pathi tatpriyakāmyayā || 121 ||
[Analyze grammar]

tato vayaṃ te sarve 'pi yānto madhye pathi sthitam |
dinairdvitrair vanaṃ prāptā bahumarkaṭabhīṣaṇam || 122 ||
[Analyze grammar]

tato 'bhyadhāvan dṛṣṭvā māṃ markaṭā gaṇaśo 'bhitaḥ |
kṣiptaṃ kilakilārāvairāhvayantaḥ parasparam || 123 ||
[Analyze grammar]

āgatya khādituṃ te ca prārabhanta plavaṃgamāḥ |
durvārāstaṃ vaṇigbhṛtyaṃ yasya skandhe 'hamāsitaḥ || 124 ||
[Analyze grammar]

sa tena vihvalaḥ skandhāttyaktvaiva bhuvi māṃ bhayāt |
palāyito 'bhūd atha mām agṛhṇaṃs te 'tra markaṭāḥ || 125 ||
[Analyze grammar]

matsnehād bandhudattā ca tadbhartā tasya cānugāḥ |
pāṣāṇair laguḍair ghnanto jetuṃ tān nāśakan kapīn || 126 ||
[Analyze grammar]

tatas te markaṭā mūḍhasyāṅge 'ṅge loma loma me |
nakhair vyalumpan dantaiś ca kukarmakupitā iva || 127 ||
[Analyze grammar]

kaṇṭhasūtrasya māhātmyācchaṃbhoś ca smaraṇāt tataḥ |
ahaṃ labdhabalastebhyo bandhamunmucya vidrutaḥ || 128 ||
[Analyze grammar]

praviśya gahane teṣāṃ vyatīto dṛṣṭigocarāt |
kramādvanādvanaṃ gacchannidaṃ prāpto 'smi kānanam || 129 ||
[Analyze grammar]

bhraṣṭasya bandhudattāyā janmanyatraiva te katham |
markaṭatvaphalo jātaḥ paradārasamāgamaḥ || 130 ||
[Analyze grammar]

iti duḥkhatamondhasya bhramataḥ prāvṛṣīha me |
duḥkhāntaram api prattamasaṃtuṣṭena vedhasa || 131 ||
[Analyze grammar]

yanmāmakasmād āgatya karākrāntaṃ kareṇukā |
meghāmbhaḥplutavalmīkakardamāntarnyaveśayat || 132 ||
[Analyze grammar]

bhavitavyaniyuktā ca jāne sā kāpi devatā |
yadyatnānnāśakaṃ tasmātpaṅkāccalitum apy alam || 133 ||
[Analyze grammar]

āśvāsyamāne caitasmin na mṛto 'smi na kevalam |
yāvajjñānaṃ mamotpannamaniśaṃ dhyāyato haram || 134 ||
[Analyze grammar]

tāvatkālaṃ ca naivāsītkṣuttṛṣṇā ca sakhe mama |
yāvadadyoddhṛtaḥ śuṣkapaṅkakūṭādahaṃ tvayā || 135 ||
[Analyze grammar]

jñāne prāpte 'pi śaktirme tāvatī naiva vidyate |
mocayeyaṃ yayātmānamito markaṭabhāvataḥ || 136 ||
[Analyze grammar]

kaṇṭhasūtraṃ yadā kāpi tanmantreṇaiva mokṣyati |
yoginī me tadā bhūyo bhavitāsmīha mānuṣaḥ || 137 ||
[Analyze grammar]

ity eṣa mama vṛttāntastvaṃ tvagamyamidaṃ vanam |
kim āgataḥ kathaṃ ceti brūhīdānīṃ vayasya me || 138 ||
[Analyze grammar]

evaṃ markaṭarūpeṇa somasvāmidvijena saḥ |
ukto niścayadattaḥ svaṃ tasmai vṛttāntam abravīt || 139 ||
[Analyze grammar]

yathā vidyādharīhetorujjayinyāḥ sam āgataḥ |
ānīto dhairyajitayā yakṣiṇyā ca tayā niśi || 140 ||
[Analyze grammar]

tataḥ śrutatadāścaryavṛttāntaḥ kapirūpadhṛt |
dhīmānniścayadattaṃ taṃ somasvāmī jagāda saḥ || 141 ||
[Analyze grammar]

anubhūtaṃ tvayā duḥkhaṃ may aiva strīkṛte mahat |
na ca śriyaḥ striyaśceha kadācitkasyacitsthirāḥ || 142 ||
[Analyze grammar]

saṃdhyāvatkṣaṇarāgiṇyo nadīvatkuṭilāśayāḥ |
bhujagīvadaviśvāsyā vidyudvaccapalāḥ striyaḥ || 143 ||
[Analyze grammar]

tatsā vidyādharī raktāpyanurāgaparā kṣaṇāt |
prāpya kaṃcitsvajātīyaṃ virajyettvayi mānuṣe || 144 ||
[Analyze grammar]

tadalaṃ strīnimittena prayāsenāmunādhunā |
kiṃpākaphalatulyena viṣākavirasena te || 145 ||
[Analyze grammar]

mā gā vidyādharapurīṃ tāṃ sakhe puṣkarāvatīm |
yakṣiṇīskandhamāruhya tāmebojjayinīṃ vraja || 146 ||
[Analyze grammar]

kuru madvacanaṃ mittraṃ pūrvaṃ mittravaco mayā |
na kṛtaṃ rāgiṇā tena paritapye 'dhunāpyaham || 147 ||
[Analyze grammar]

bandhudattānuraktaṃ hi susnigdho brāhmaṇas tadā |
vārayan bhavaśarmākhyaḥ suhṛn mām evam abravīt || 148 ||
[Analyze grammar]

striyāḥ sakhe vaśaṃ mā gāḥ strīcittaṃ hy atidurgamam |
tathā ca mama yadvṛttaṃ tad idaṃ vacmi te śṛṇu || 149 ||
[Analyze grammar]

vārāṇasyām ihaivāsīttaruṇī rūpaśālinī |
brāhmaṇī somadā nāma capalā guptayoginī || 150 ||
[Analyze grammar]

tayā ca saha me daivātsamabhūtsaṃgamo rahaḥ |
tatsaṃgamakramāttasyāṃ mama prītiravardhata || 151 ||
[Analyze grammar]

ekadā tām ahaṃ svairamīrṣyākopādatāḍayam |
taccāsahiṣṭa sā krūrā kopaṃ pracchādya tatkṣaṇam || 152 ||
[Analyze grammar]

anyedyuḥ praṇayakrīḍāvyājāc ca mama sūtrakam |
gale 'badhnādahaṃ dāntastatkṣaṇaṃ balado 'bhavam || 153 ||
[Analyze grammar]

tato 'haṃ baladībhūtastayā dāntoṣṭrajīvinaḥ |
ekasya puṃso vikrīto gṛhītābhīṣṭamūlyayā || 154 ||
[Analyze grammar]

tenāropitabhāraṃ māṃ kliśyamānamavaikṣata |
badhamocanikā nāma yoginyatra kṛpānvitā || 155 ||
[Analyze grammar]

sā jñānataḥ somadayā viditvā māṃ paśūkṛtam |
mumoca kaṇṭhāt sūtraṃ me madgosvāminyapaśyati || 156 ||
[Analyze grammar]

tato 'haṃ mānuṣībhūtaḥ sa ca kṣiprādvilokayan |
palāyitaṃ māṃ manvāno matsvāmī prābhramaddiśaḥ || 157 ||
[Analyze grammar]

ahaṃ ca bandhamocinyā tayā saha tato vrajan |
daivādāgatayā dūrāddṛṣṭaḥ somadayā tayā || 158 ||
[Analyze grammar]

sā krodhena jvalantī tāṃ jñāninīṃ bandhamocinīm |
avādītkimayaṃ pāpastiryaktvānmocitastvayā || 159 ||
[Analyze grammar]

dhikprāpsyasi durācāre phalamasya kukarmaṇaḥ |
prātastvāṃ nihaniṣyāmi sahitāṃ pāpmanāmunā || 160 ||
[Analyze grammar]

ity uktvaiva gatāyāṃ ca tasyāṃ sā siddhayoginī |
tatpratīghātahetormāmavocadbandhamocinī || 161 ||
[Analyze grammar]

hantuṃ māṃ kṛṣṇaturagīrūpeṇaiṣābhyupaiṣyati |
mayā ca śoṇavaḍavārūpamatrāśrayiṣyate || 162 ||
[Analyze grammar]

tato yuddhe pravṛtte nau pṛṣṭhataḥ khaḍgapāṇinā |
somadāyāṃ prahartavyaṃ tvayāsyāmapramādinā || 163 ||
[Analyze grammar]

evametāṃ haniṣyāvastatprātastvaṃ gṛhe mama |
āgaccherityuditvā sā gṛhaṃ me svamadarśayat || 164 ||
[Analyze grammar]

tatra tasyāṃ praviṣṭāyāmahaṃ nijagṛhānagām |
anubhūtādbhutānekajanāmutraiva janmani || 165 ||
[Analyze grammar]

prātaḥ kṛpāṇapāṇiś ca gatavānasmi tadgṛham |
athāgāt somadā sātra kṛṣṇāśvārūpadhāriṇī || 166 ||
[Analyze grammar]

sāpi śoṇahayārūpamakarodbandhamocinī |
khuradantaprahāraiś ca tato yuddhamabhūttayoḥ || 167 ||
[Analyze grammar]

mayā pradattanistriṃśaprahārā kṣudraśākinī |
nihatā bandhamocinyā tayā sā somadā tataḥ || 168 ||
[Analyze grammar]

athāhaṃ nirbhayībhūtastīrṇatiryaktvadurgatiḥ |
na kustrīsaṃgamaṃ bhūyo manasā samacintayam || 169 ||
[Analyze grammar]

cāpalaṃ sāhasikatā śākinīśambarādayaḥ |
doṣāḥ strīṇāṃ trayaḥ prāyo lokatrayabhayāvahāḥ || 170 ||
[Analyze grammar]

tacchākinīsakhīṃ bandhudattāṃ kimanudhāvasi |
sneho yasyā na patyau sve tasyāstu tvayy asau kutaḥ || 171 ||
[Analyze grammar]

evam ukto 'py ahaṃ tena mitreṇa bhavaśarmaṇā |
nākārṣaṃ vacanaṃ tasya prāpto 'smīmāṃ gatiṃ tataḥ || 172 ||
[Analyze grammar]

atastvāṃ vacmi mā kārṣīranurāgaparāṃ prati |
kleśaṃ sā hi svajātīye prāpte tvāṃ tyakṣyati dhruvam || 173 ||
[Analyze grammar]

bhṛṅgīva puṣpaṃ puruṣaṃ strī vāñchati navaṃ navam |
ato 'nutāpo bhavitā mam eva bhavataḥ sakhe || 174 ||
[Analyze grammar]

ity etatkapirūpasthasomasvāmivaco hṛdi |
tasya niścayadattasya nāviśadrāganirbhare || 175 ||
[Analyze grammar]

uvāca sa kapiṃ taṃ hi na sā vyabhicarenmayi |
vidyādharādhipakule śuddhe jātā hy asāviti || 176 ||
[Analyze grammar]

evaṃ tayorālapatoḥ saṃdhyārakto 'stabhūdharam |
yayau niścayadattasya priyecchur iva bhāskaraḥ || 177 ||
[Analyze grammar]

athāgatāyāṃ rajanāvagradūtyāmivāyayau |
sā śṛṅgotpādinī tasya nikaṭaṃ tatra yakṣiṇī || 178 ||
[Analyze grammar]

yayau niścayadattastatskandhārūḍhaḥ priyāṃ prati |
prayātum āpṛcchya kapiṃ smartavyo 'smīti vādinam || 179 ||
[Analyze grammar]

niśīthe ca himādrau tām anurāgaparā pituḥ |
purīṃ vidyādharapateḥ prāptavān puṣkarāvatīm || 180 ||
[Analyze grammar]

tāvatprabhāvato buddhvā tadabhyāgamanāya sā |
tato nagaryā niragādanurāgaparā bahiḥ || 181 ||
[Analyze grammar]

iyamāyāti te kāntā niśi netrotsavapradā |
indumūrtirdvitīyeva tadidānīṃ vrajāmy aham || 182 ||
[Analyze grammar]

ity uktvā darśayitvā tāmaṃsāgrādavatāritam |
natvā niścayadattaṃ tamatha sā yakṣiṇī yayau || 183 ||
[Analyze grammar]

tataḥ sāpi cirautsukyasaṃrambhāliṅganādibhiḥ |
upagamyābhyanandattamanurāgaparā priyam || 184 ||
[Analyze grammar]

so 'py āśliṣya bahukleśalabdhatatsaṃgamotsavaḥ |
avartamānaḥ sve dehe tanuṃ tasyā ivāviśat || 185 ||
[Analyze grammar]

tena gāndharvavidhinā bhāryā bhūtvātha tasya sā |
anurāgaparā sadyo vidyayā nirmame puram || 186 ||
[Analyze grammar]

tasmin niścayadatto 'sau bāhye tasthau tayā saha |
tadvidyācchannadṛṣṭibhyāṃ tatpitṛbhyāmatarkitaḥ || 187 ||
[Analyze grammar]

pṛṣṭas tāṃs tādṛśāṃs tasyai mārgakleśāñ śaśaṃsa yat |
tena sā bahu mene taṃ bhogaiś ceṣṭair upācarat || 188 ||
[Analyze grammar]

atha tanmarkaṭībhūtasīmasvāmikathādbhutam |
so 'tra niścayadattosyai vidyādharyai nyavedayat || 189 ||
[Analyze grammar]

jagāda caitan mittraṃ me tvatprayatnena kenacit |
tiryaktvādyadi mucyeta tatpriye sukṛtaṃ bhavet || 190 ||
[Analyze grammar]

ity uktā tena sāvocad anurāgaparāpi tam |
yoginyā mantramārgo 'yaṃ nāsmākaṃ viṣayaḥ punaḥ || 191 ||
[Analyze grammar]

tathāpi sādhayiṣyāmi priyametadahaṃ tava |
abhyarthya bhadrarūpākhyāṃ vayasyāṃ siddhayoginīm || 192 ||
[Analyze grammar]

tac chrutvā sa vaṇikputro hṛṣṭastām avadatpriyām |
tarhi taṃ paśya manmittramehi yāva tadantikam || 193 ||
[Analyze grammar]

tadety ukte tayānyedyustadutsaṅgasthitaś ca saḥ |
vyomnā niścayadatto 'gāt sakhyus tasyāspadaṃ vanam || 194 ||
[Analyze grammar]

tatra taṃ suhṛdasṃ dṛṣṭvā kapirūpamupetya saḥ |
praṇamatpriyayā sākamapṛcchatkuśalaṃ tadā || 195 ||
[Analyze grammar]

adya me kuśalaṃ yattvamanurāgaparāyutaḥ |
dṛṣṭo mayeti so 'py uktvā somasvāmikapiḥ kila || 196 ||
[Analyze grammar]

tam abhyanandatpradadau tatpriyāyai tathāśiṣam |
tataḥ sarve 'py upāvikṣaṃs tatra ramye śilātale || 197 ||
[Analyze grammar]

cakruś ca tatkathālāpaṃ tattattasya kapeḥ kṛte |
ādau niścayadattena cintitaṃ kāntayā saha || 198 ||
[Analyze grammar]

tatas taṃ kapimāpṛcchya preyasīsadanaṃ ca tat |
yayau niścayadatto dyāmutpatyāṅke dhṛtastayā || 199 ||
[Analyze grammar]

anyedyustām avādīc ca so 'nurāgaparāṃ punaḥ |
ehi tasyāntikaṃ sakhyuḥ kṣaṇaṃ yāva kaperiti || 200 ||
[Analyze grammar]

tataḥ sāpi tamāha sma tvamevādya vraja svayam |
gṛhāṇotpatanīṃ vidyāṃ matto 'vataraṇīṃ tathā || 201 ||
[Analyze grammar]

ity uktaḥ sa tadādāya tadvidyādvitayaṃ tataḥ |
vyomnā niścayadatto 'gāt sakhyus tasyāntikaṃ kapeḥ || 202 ||
[Analyze grammar]

tatra yāvatsa kurute tena sākaṃ ciraṃ kathāḥ |
sānurāgaparā tāvadudyānaṃ niryayau gṛhāt || 203 ||
[Analyze grammar]

tatratasyāṃ niṣaṇṇāyāṃ vidyādharakumārakaḥ |
ko 'py ājagāma nabhasā paribhrāmyanyadṛcchayā || 204 ||
[Analyze grammar]

sa dṛṣṭvaiva smarāveśavivaśastāmupāyayau |
vidyādharīṃ sa tāṃ buddhvā vidyayā martyabhartṛkām || 205 ||
[Analyze grammar]

sāpy upetaṃ tam ālokya subhagaṃ vinatānanā |
kastvaṃ kim āgato 'sīti śanaiḥ papraccha kautukāt || 206 ||
[Analyze grammar]

tataḥ sa pratyavocattāṃ svavidyājñānaśālinam |
viddhi vidyādharaṃ mugdhe nāmnā māṃ rājabhañjanam || 207 ||
[Analyze grammar]

so 'haṃ saṃdarśanādeva sahasā hariṇekṣaṇe |
manobhuvā vaśīkṛtya tubhyam eva samarpitaḥ || 208 ||
[Analyze grammar]

tadalaṃ devi sevitvā martyaṃ dharaṇigocaram |
pitā vetti na yāvatte tāvattulyaṃ bhajasva mām || 209 ||
[Analyze grammar]

iti tasmin bruvāṇe sā kaṭākṣārdhavilokinī |
acintayadayaṃ yukto mameti capalāśayā || 210 ||
[Analyze grammar]

tato labdhvāśayaṃ cakre bhāryā tenaiva tatra sā |
apekṣate dvayoraikacittye kiṃ rahasi smaraḥ || 211 ||
[Analyze grammar]

atha vidyādhare tasmin saṃpratyapasṛte tataḥ |
āgānniścayadatto 'tra somasvāmisamīpataḥ || 212 ||
[Analyze grammar]

āgatasya na sā cakre viratkāliṅganādikam |
anurāgaparā tasya vyapadiśya śirorujam || 213 ||
[Analyze grammar]

sa tu tadvyājamavidannṛjuḥ snehavimohitaḥ |
asvāsthyam eva matvāsyā duḥkhaṃ tadanayaddinam || 214 ||
[Analyze grammar]

prātaś ca durmanā bhūyastaṃ kapiṃ suhṛdaṃ prati |
sa somasvāminaṃ prāyānnabhasā vidyayorbalāt || 215 ||
[Analyze grammar]

yāte tasminn upāgāt tāṃ so 'nurāgaparāṃ punaḥ |
kāmī vidyādharo rātrikṛtonnidrastayā vinā || 216 ||
[Analyze grammar]

niśāvirahasotkaṇṭhāṃ kaṇṭhe tām avalambya ca |
suratāntapariśrānto nidrākrānto babhūva saḥ || 217 ||
[Analyze grammar]

sāpyaṅkasuptaṃ pracchādya priyaṃ vidyābalena tam |
rātrijāgaraṇānnidrāmanurāgaparā yayau || 218 ||
[Analyze grammar]

tāvanniścayadatto 'pi prāpa tasyāntikaṃ kapeḥ |
so 'pi papraccha taṃ kṛtvā svāgataṃ vānaraḥ suhṛt || 219 ||
[Analyze grammar]

durmanaskamivādya tvāṃ kiṃ paśyāmyucyatāmiti |
tato niścayadatto 'pi sa taṃ vānaram abravīt || 220 ||
[Analyze grammar]

anurāgaparātyarthamasvasthā mittra vartate |
tenāsmi duḥsthitaḥ sā hi prāṇebhyo 'pi priyā mama || 221 ||
[Analyze grammar]

ity uktas tena sa jñānī markaṭastam abhāṣata |
gaccha suptāmidānīṃ tāṃ sthitāṃ kṛtvāṅgavartinīm || 222 ||
[Analyze grammar]

taddattavidyayā vyomnā tāmānaya madantikam |
yāvanmahadihāścaryaṃ darśayāmyadhunaiva te || 223 ||
[Analyze grammar]

tac chrutvā khena gatvaiva so 'nurāgaparāṃ tataḥ |
dṛṣṭvā niścayadattastāṃ suptām aṅke 'grahīllaghu || 224 ||
[Analyze grammar]

taṃ tu vidyādharaṃ tasyā nāṅge lagnaṃ dadarśa saḥ |
suptaṃ vidyābalenādāvadṛśyaṃ vihitaṃ tayā || 225 ||
[Analyze grammar]

utpatya cāntarikṣaṃ tām anurāgaparāṃ kṣaṇāt |
ānināya kapes tasya sa somasvāmino 'ntikam || 226 ||
[Analyze grammar]

sa kapirdivyadṛktasmai tadā yogamupādiśat |
yena vidyādharaṃ tasyāḥ kaṇṭhe lagnaṃ dadarśa saḥ || 227 ||
[Analyze grammar]

dṛṣṭvā ca hā dhigetatkimiti taṃ vādinaṃ kapiḥ |
sa eva tattvadarśī tadyathāvṛttam abodhayat || 228 ||
[Analyze grammar]

kruddhe niścayadatte 'tha tasmin vidyādharo 'tra saḥ |
prabuddhastatpriyākāmī khamutpatya tirodadhe || 229 ||
[Analyze grammar]

sāpi prabuddhā tatkālamanurāgaparātmanaḥ |
rahasyabhedaṃ taṃ dṛṣṭvā hriyā tasthavadhomukhī || 230 ||
[Analyze grammar]

tato niścayadattastāmuvācodaśrulocanaḥ |
viśvasto 'haṃ kathaṃ pāpe tvay aivaṃ bata vañcitaḥ || 231 ||
[Analyze grammar]

ayantacañcalasyeha pāradasya nibandhane |
kāmaṃ vijñāyate yuktir na strīcittasya kācana || 232 ||
[Analyze grammar]

iti bruvati tasmin sānuttarā rudatī śanaiḥ |
anurāgaparotpatya divaṃ dhāma nijaṃ yayau || 233 ||
[Analyze grammar]

tato niścayadattaṃ taṃ suhṛnmarkaṭako 'bravīt |
etāṃ yadanvadhāvastvaṃ vārito 'pi mayā priyām || 234 ||
[Analyze grammar]

tasyedaṃ tīvrarāgāgneḥ phalaṃ yadanutapyase |
ko hi saṃpatsu capalāsvāśvāso vanitāsu ca || 235 ||
[Analyze grammar]

tadalaṃ paritāpena tavedānīṃśamaṃ kuru |
bhavitavyaṃ hi dhātrāpi na śakyamativartitum || 236 ||
[Analyze grammar]

iti tasmātkapeḥ śrutvā śokamohaṃ vihāya tam |
yayau niścayadatto 'tra viraktaḥ śaraṇaṃ śivam || 237 ||
[Analyze grammar]

atha tatravane suhṛdā kapinā saha tiṣṭhatastato nikaṭam |
tasyājagāma daivāttapasvinī mokṣadā nāma || 238 ||
[Analyze grammar]

sā taṃ krameṇa dṛṣṭvā praṇataṃ papraccha mānuṣasya sataḥ |
citraṃ katham iha jāto mittraṃ te markaṭo 'yamiti || 239 ||
[Analyze grammar]

tataḥ svaṃ vṛttāntaṃ tadanu ca sa mittrasya caritaṃ samācakhyau tasyai kṛpaṇamatha tām evam avadat |
prayogaṃ mantraṃ vā yadi bhagavatī vetti tad imaṃ kapitvātsanmittraṃ suhṛdamadhunā mocayatu me || 240 ||
[Analyze grammar]

tac chrutvā sā tasya bāḍhaṃ kapes tat sūtraṃ kaṇṭhān mantrayuktyā mumoca |
so 'tha tyaktvā mārkaṭīmākṛtiṃ tāṃ somasvāmī pūrvavanmānuṣo 'bhūt || 241 ||
[Analyze grammar]

tasyāṃ tataś ca taḍitīva tirohitāyāṃ divyaprabhāvabhṛti bhūri tapo vidhāya |
kālena tatra kila niścayadattasomasvāmidvijau prayayatuḥ paramāṃ gatiṃ tau || 242 ||
[Analyze grammar]

evaṃ nisargacapalā lalanā vivekavairāgyadāyibahuduścaritaprabandhāḥ |
sādhvī tu kācidapi tāsu kulaṃ viśālaṃ yālaṃkarotyabhinavā khamivendulekhā || 243 ||
[Analyze grammar]

ity etāṃ naravāhanadattaḥ sacivasya gomukhasya mukhāt |
citrāmākarṇya kathāṃ tutoṣa ratnaprabhāsahitaḥ || 244 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Kathasaritsagara Chapter 3

Cover of edition (2014)

The Ocean of Story
by C.H. Tawney (2014)

Being C.H. Tawney's Translation of Somadeva's Katha Sarit Sagara (Kathasaritsagara): (Ten Volumes)

Buy now!
Cover of edition (2005)

Kathasaritsagar
by Kedarnath Sharma Saraswat (2005)

The Only Edition with the Sanskrit Text and its Hindi Translation (An Old and Rare Book) Set of 3 Vol.

Buy now!
Cover of edition (2013)

Kathasaritsagara of Somadeva Bhatta (Sanskrit Text Only)
by Vasudeva Laksmana Sastri (2013)

Buy now!
Cover of edition (1995)

Katha Sarit Sagar in Marathi
by H. A Bhave (1995)

Set of 5 Volumes; Published by Varada Books, Pune. 2256 pages (Throughout B/W Illustrations).

Buy now!
Cover of edition (2014)

Katha Sarit Sagara (Tamil)
by S. V. Ganapati (எஸ். வி. கணபதி) (2014)

[கதா சரித் சாகரம்] Published by Alliance Publications.

Buy now!
Cover of Bengali edition

Galpa Shono
by Abhijit Chattopadhyay (2014)

[গল্প শোনো] Galpa Shono: Bengali Translation of 'Suno Kahani From Katha Sarit Sagar'; 9788126015436; Published by Sahitya Akademi, Delhi.

Buy now!
Like what you read? Consider supporting this website: