Kathasaritsagara [sanskrit]

by C. H. Tawney | 2014 | 226,424 words | ISBN-13: 9789350501351

The Sanskrit edition of the Kathasaritsagara referencing the English translation and grammatical analysis. Written by Somadeva and dating from the 12th century, the Kathasaritsagara (or Katha-sarit-sagara) represents an epic legend narrating the adventures of Naravahanadatta as he strives to become the destined emperor of the Vidyadharas. Alternative titles: (Kathāsaritsāgara, कथासरित्सागर, Kathā-sarit-sāgara)

Chapter 4

gomukhīyakathātuṣṭaṃ dṛṣṭvā tatspardhayā kila |
naravāhanadattaṃ taṃ marubhūtirathābravīt || 1 ||
[Analyze grammar]

prāyeṇa capalāḥ kāmaṃ striyo naikāntataḥ punaḥ |
veśyā api ca dṛśyante sattvāḍhyāḥ kimutāparāḥ || 2 ||
[Analyze grammar]

tathā ca deva vikhyātāmimāmatra kathāṃ śṛṇu |
vikramāditya ityāsīdrājā pāṭaliputrake || 3 ||
[Analyze grammar]

tasyābhūtām abhiprete mittre hayapatirnṛpaḥ |
rājā gajapatiścobhau bahvaśvagajasādhanau || 4 ||
[Analyze grammar]

śatrurnarapatirbhūripādātas tasya cābhavat |
mānino narasiṃhākhyaḥ pratiṣṭhāneśvaro balī || 5 ||
[Analyze grammar]

taṃ ripuṃ prati sāmarṣaḥ sa mittrabalagarvitaḥ |
cakāra vikramādityaḥ pratijñāṃ rabhasādimām || 6 ||
[Analyze grammar]

tathā mayā vijetavyo rājā narapatiryathā |
sa bandimāgadhairdvāri sevako me nivedyate || 7 ||
[Analyze grammar]

evaṃ kṛtapratijñaste mittre hayagajādhipau |
samānīya samaṃ tābhyāṃ hastyaśvakṣobhitakṣitiḥ || 8 ||
[Analyze grammar]

abhiyoktuṃ narapatiṃ narasiṃhaṃ prasahya tam |
sa yayau vikramādityo rājākhilabalānvitaḥ || 9 ||
[Analyze grammar]

prāpte tasmin pratiṣṭhānanikaṭaṃ so 'py avetya tat |
narasiṃho narapatiḥ saṃnahyāgre 'sya niryayau || 10 ||
[Analyze grammar]

tatas tayorabhūd yuddhaṃ rājñorjanitavismayam |
gajāśvena samaṃ yatra yudhyante sma padātayaḥ || 11 ||
[Analyze grammar]

kramāc ca narasiṃhasya koṭisaṃkhyapadātibhiḥ |
bhagnaṃ tadvikramādityabalaṃ narapaterbalaiḥ || 12 ||
[Analyze grammar]

bhagnaś ca vikramādityaḥ puraṃ pāṭaliputrakam |
yayau palāyya tanmitre svaṃ svaṃ deśaṃ ca jagmatuḥ || 13 ||
[Analyze grammar]

narasiṃho narapatirjitaśatrurnijaṃ puram |
praviveśa pratiṣṭhānaṃ bandibhiḥ stutavikramaḥ || 14 ||
[Analyze grammar]

tataḥ sa vikramādityo 'siddhakāryo vyacintayat |
śastrairajeyaṃ śatruṃ taṃ jayāmi prajñayā varam || 15 ||
[Analyze grammar]

kāmaṃ kecidvigarhantāṃ mā pratijñānyathā tu bhūt |
iti saṃcintya nikṣipya rājyaṃ yogyeṣu mantriṣu || 16 ||
[Analyze grammar]

nirgatya nagarādguptaṃ mukhyenaikena mantriṇā |
saha buddhivarākhyeṇa rājaputravaraistathā || 17 ||
[Analyze grammar]

pañcabhiḥ kulajaiḥ śūraiḥ sa kārpaṭikaveṣabhṛt |
bhūtvā puraṃ nijaripoḥ pratiṣṭhānaṃ jagāma tat || 18 ||
[Analyze grammar]

tatra vāravilāsinyā narendrasadanopamam |
yayau madanamāleti khyātāyā varamandiram || 19 ||
[Analyze grammar]

kṛtāhvānam iva prāṃśuprākāraśikharocchritaiḥ |
dhvajāṃśukairmṛdumarudvikṣiptākṣiptapallavaiḥ || 20 ||
[Analyze grammar]

pradhāne pūrvadigdvāre vividhāyudhaśālinām |
guptaṃ sahasraviṃśatyā padātīnāṃ divāniśam || 21 ||
[Analyze grammar]

anyāsu dikṣu tisṛṣu dvāri dvāri madoddhataiḥ |
daśabhirdaśabhiḥ śūrasahasrairabhirakṣitam || 22 ||
[Analyze grammar]

āveditaḥ pratīhāraistathābhūtaḥ praviśya ca |
kvacitpravitatānekavarāśvaśreṇiśobhitam || 23 ||
[Analyze grammar]

kvacidābaddhamātaṅgaghaṭāsaṃghaṭṭasaṃcaram |
kvacidāyudhasaṃdarbhagambhīrākāragumbhitam || 24 ||
[Analyze grammar]

kvacidratnaprabhābhāsvadbahukoṣagṛhojjvalam |
kvacitsevakasaṃghātasaṃtatābaddhamaṇḍalam || 25 ||
[Analyze grammar]

kvaciduccaiḥ paṭhadbandivṛndakolāhalākulam |
kvacinnibaddhasaṃgītamṛdaṅgadhvanināditam || 26 ||
[Analyze grammar]

saptakakṣyāvibhaktaṃ tatsa paśyansaparicchadaḥ |
prāpanmadanamālāyā vāsaprāsādamunnatam || 27 ||
[Analyze grammar]

sā taṃ kakṣyāsu sākūtanirvarṇitahayādikam |
śrutvā parijanānmatvā pracchannaṃ kaṃciduttamam || 28 ||
[Analyze grammar]

pratyudgamya praṇamyātha sābhilāṣaṃ sakautukam |
rājocite praveśyāntarupāveśayadāsane || 29 ||
[Analyze grammar]

so 'pi tadrūpalāvaṇyavinayāhṛtacetanaḥ |
tām abhyanandadātmānam aprakāśyaiva bhūpatiḥ || 30 ||
[Analyze grammar]

tato madanamālā sā snānapuṣpānulepanaiḥ |
vastrairābharaṇairbhūpaṃ mahārhaistamamānayat || 31 ||
[Analyze grammar]

dattvā divasavṛttiṃ ca teṣāṃ tadanuyāyinām |
āhāraistaṃ sasacivaṃ nānārūpairupācarat || 32 ||
[Analyze grammar]

nināya ca samaṃ tena dinaṃ pānādilīlayā |
ātmānaṃ cārpayattasmai sā darśanavaśīkṛtā || 33 ||
[Analyze grammar]

tathaivārādhyamāno 'tha cchanno 'py aharahastayā |
sa tasthau vikramādityaścakravartyucitaiḥ kramaiḥ || 34 ||
[Analyze grammar]

yācakebhyo dadau nityaṃ vittaṃ yāvac ca yac ca saḥ |
dṛṣṭā madanamālā sā tattasmai svamupānayat || 35 ||
[Analyze grammar]

tenopabhujyamānaṃ ca sā śarīraṃ dhanaṃ tathā |
mene kṛtārtham anyasmin puṃsyarthe ca parāṅmukhī || 36 ||
[Analyze grammar]

tatpremṇā hy api tatratyam anuraktaṃ narādhipam |
āyāntaṃ narasiṃhaṃ taṃ vārayām āsa yuktibhiḥ || 37 ||
[Analyze grammar]

evaṃ tayā sevyamānaḥ kadācinmantriṇaṃ rahaḥ |
rājā sahacaraṃ so 'tra taṃ buddhivaramabhyadhāt || 38 ||
[Analyze grammar]

arthārthinī na kāme 'pi veśyā rajyati taṃ vinā |
tāsāṃ lobho hi vidhinā datto nirmāya yācakān || 39 ||
[Analyze grammar]

iyaṃ madanamālā tu bhujyamāne dhane mayā |
na virajyatyatisnehanmayi pratyuta tuṣyati || 40 ||
[Analyze grammar]

tadasyāḥ saṃprati kathaṃ karomi pratyupakriyām |
yena kāmaṃ pratijñāpi krameṇa mama setsyati || 41 ||
[Analyze grammar]

tac chrutvā taṃ bravīti sma mantrī buddhivaro nṛpam |
yadyevaṃ tadanarghāṇi yāni ratnānyupāharat || 42 ||
[Analyze grammar]

prapañcabuddhir bhikṣus te tebhyo 'syai dehi kānicit |
ity ukto mantriṇā tena rājā taṃ pratyabhāṣata || 43 ||
[Analyze grammar]

dattaiḥ samagrair api tair nāsyaḥ kiṃcit kṛtaṃ bhavet |
etadvṛttāntasaṃśliṣṭā kiṃ tvasyānyatra niṣkṛtiḥ || 44 ||
[Analyze grammar]

tac chrutvā so 'bravīn mantrī deva kiṃ tena bhikṣuṇā |
tvatsevā sā kṛtetyeṣa tadvṛttāntas tvayocyatām || 45 ||
[Analyze grammar]

ity ukto mantriṇā tena rājā buddhivareṇa saḥ |
jagāda śṛṇu tatraitāṃ tatkathāṃ varṇayāmi te || 46 ||
[Analyze grammar]

pūrvaṃ pāṭaliputre me praviśyāsthānamanvaham |
bhikṣuḥ prapañcabuddhyākhyaḥ samudgakamupānayat || 47 ||
[Analyze grammar]

ahaṃ tathaiva satataṃ varṣamātraṃ samarpayan |
bhāṇḍāgārikahaste tadanudghāṭitam eva sat || 48 ||
[Analyze grammar]

ekadā bhikṣuṇā tena ḍhaukitaṃ tatsamudgakam |
daivātpāṇermama pataddvidhābhūtam abhūd bhuvi || 49 ||
[Analyze grammar]

niragāc ca mahāratnaṃ tasmādanalabhāsuram |
prāṅmayevāparijñātaṃ hṛdayaṃ tena darśitam || 50 ||
[Analyze grammar]

tad dṛṣṭvādāya cānyāni tānyānāyya vibhajya ca |
samudgakāni sarvebhyo ratnānyahamavāptavān || 51 ||
[Analyze grammar]

tataḥ prapañcabuddhiṃ tamaprākṣaṃ vismayādaham |
kimaho sevase ratnair evaṃ māmīdṛśairiti || 52 ||
[Analyze grammar]

athātra vijanaṃ kṛtvā sa bhikṣurmāmavocata |
asyāṃ kṛṣṇacaturdaśyāmāgāminyāṃ niśāgame || 53 ||
[Analyze grammar]

śmaśāne sādhanīyā me vidyā kācittato bahiḥ |
tatra sāhāyake vīra tvadāgamanamarthaye || 54 ||
[Analyze grammar]

vīrasāhāyyanirvighnāḥ sukhalabhyā hi siddhayaḥ |
ity ukto bhikṣuṇā tena tadahaṃ pratipannavān || 55 ||
[Analyze grammar]

atha hṛṣṭe gate tasmin dinaiḥ kṛṣṇacaturdaśī |
āgāt sā śramaṇasyāsya tasyāsmārṣamahaṃ vacaḥ || 56 ||
[Analyze grammar]

tataḥ kṛtāhniko bhūtvā pradoṣaṃ pratipālayan |
kṛtasaṃdhyāvidhirdaivātkṣipraṃ nidrāmagāmaham || 57 ||
[Analyze grammar]

tatkṣaṇaṃ garuḍārūḍho bhagavān bhaktavatsalaḥ |
hariḥ padmāṅkitotsaṅgaḥ svapne mām evam ādiśat || 58 ||
[Analyze grammar]

prapañcabuddhiranvarthanāmāyaṃ maṇḍalārcane |
putra śmaśāne nītvā tvāmupahārīkariṣyati || 59 ||
[Analyze grammar]

ato vakṣyati yatsa tvāṃ jighāṃsurmā sma tatkṛthāḥ |
tvaṃ pūrvaṃ kuru śikṣitvā kariṣyāmīti taṃ vadeḥ || 60 ||
[Analyze grammar]

tatas tathā taṃ kurvāṇaṃ tacchidreṇaiva tatkṣaṇam |
hanyās tvaṃ tadabhipretā siddhis tava bhaviṣyati || 61 ||
[Analyze grammar]

ity uktvāntarhite viṣṇau prabuddho 'hamacintayam |
hareranugrahājjñāto vadhyo māyī mayādya saḥ || 62 ||
[Analyze grammar]

evaṃ vicintya yāminyāḥ prathame prahare gate |
kṛpāṇapāṇir ekākī tacchmaśānam agām aham || 63 ||
[Analyze grammar]

tatra dṛṣṭvā tam abhyāgāṃ bhikṣumarcitamaṇḍalam |
so 'pi vīkṣyābhyanandanmām abravīc ca tadā śaṭhaḥ || 64 ||
[Analyze grammar]

mīlitākṣaḥ prasāryāṅgaṃ pata bhūmāvavāṅmukhaḥ |
rājannevaṃ bhavetsiddhirdvayorapyāvayoriti || 65 ||
[Analyze grammar]

tato haṃ pratyavocaṃ taṃ tvam evaṃ prathamaṃ kuru |
mahyaṃ darśaya śikṣitvā vidhāsyāmi tathaiva tat || 66 ||
[Analyze grammar]

tac chrutvā śramaṇo mūḍhastathā bhuvi sa cāpapat |
chinnaṃ tasya ca nistriṃśaprahāreṇa mayā śiraḥ || 67 ||
[Analyze grammar]

athāntarikṣādudabhūd bhāratī sāhu bhūpate |
tvayā hi bhikṣuḥ pāpo 'yamupahārīkṛto 'dya yat || 68 ||
[Analyze grammar]

yāsya sādhyā bhavetsā te siddhādya gagane gatiḥ |
ahaṃ dhairyeṇa tuṣṭaste kāmacārī dhanādhipaḥ || 69 ||
[Analyze grammar]

tadasmatto vṛṇīṣvānyaṃ varaṃ yamabhivāñchasi |
ity uktvā prakaṭībhūtaṃ praṇamyāhaṃ tam abravam || 70 ||
[Analyze grammar]

yadā tvāmarthayiṣye 'hamupayuktaṃ tadā varam |
saṃsmṛtopasthito bhūtvā bhagavanme pradāsyasi || 71 ||
[Analyze grammar]

evam astviti māmuktvā tiro 'bhūtsa dhanādhipaḥ |
labdhasiddhiś ca rabhasātsvamandiramagāmaham || 72 ||
[Analyze grammar]

ity uktaste svavṛttāntastatkuberavareṇa me |
kāryā madanamālāyāstenāsyāḥ pratyupakriyā || 73 ||
[Analyze grammar]

tadbuddhivara gaccha tvaṃ tāvatpāṭaliputrakam |
veṣacchannaṃ samādāya rājaputraparicchadam || 74 ||
[Analyze grammar]

ahaṃ ca kṛtvā pratyagrā priyāyāḥ pratyupakriyām |
punarāgamanāyeha tatraivaiṣyāmi saṃprati || 75 ||
[Analyze grammar]

evam uktvā sa sacivaṃ vikramādityabhūpatiḥ |
dinakṛtyaṃ sa kṛtvā taṃ vyasṛjatsaparicchadam || 76 ||
[Analyze grammar]

tatheti ca gate tasmiṃstāṃ nināya niśāṃ nṛpaḥ |
bhāviviśleṣasotkaṇṭhaḥ samaṃ madanamālayā || 77 ||
[Analyze grammar]

sāpi dūrībhavantaṃ taṃ śaṃsatevāntarātmanā |
āliṅgatī muhuḥ sotkā nāsyāṃ nidrāmagānniśi || 78 ||
[Analyze grammar]

tataḥ prātaḥ sa rājā tu vihitāvaśyakakriyaḥ |
nityadevārcanāgāraṃ viveśaiko japacchalāt || 79 ||
[Analyze grammar]

tatra vaiśravaṇaṃ devaṃ saṃsmṛtopasthitaṃ ca saḥ |
varaṃ prākpratipannaṃ taṃ praṇamy aivamayācata || 80 ||
[Analyze grammar]

prayaccha deva tenādya vareṇāṅgīkṛtena me |
sauvarṇān pañca mahataḥ puruṣāṃs tān ihākṣayān || 81 ||
[Analyze grammar]

yeṣāmiṣṭopabhogāya cchidyamānānyanāratam |
tādṛśānyeva jāyante tānyaṅgāni punaḥ punaḥ || 82 ||
[Analyze grammar]

evaṃ bhavantu tadrūpāḥ puruṣāste yathecchasi |
ity uktvā sa dhanādhyakṣo jagāmādarśanaṃ kṣaṇāt || 83 ||
[Analyze grammar]

rājāpi tatkṣaṇaṃ so 'tra devagāre dadarśa tān |
sthitān akasmāt sauvarṇānmahataḥ pañca pūruṣān || 84 ||
[Analyze grammar]

tataḥ praviṣṭo niragāt svāṃ pratijñāmavismaran |
dyāmupatya yayau tāvatpuraṃ pāṭaliputrakam || 85 ||
[Analyze grammar]

tatrābhinandito 'mātyaiḥ paurairantaḥpuraiś ca saḥ |
tasthau kāryāṇi kurvāṇaḥ pratiṣṭhānasthayā dhiyā || 86 ||
[Analyze grammar]

tāvac cātra pratiṣṭhāne prāviśattasya sā priyā |
cirapraviṣṭaṃ taṃ kāntaṃ vīkṣituṃ devasadma tat || 87 ||
[Analyze grammar]

praviṣṭā tatra nādrākṣīt priyaṃ taṃ nṛpatiṃ kvacit |
adrākṣīt tu mahocchrāyān sauvarṇān pañca pūruṣān || 88 ||
[Analyze grammar]

tāndṛṣṭvā tamanāsādya duḥkhitā sā vyacintayat |
nūnaṃ vidyādharaḥ ko'pi gandharvo vā sa me priyaḥ || 89 ||
[Analyze grammar]

yaḥ saṃvibhajya māmebhiḥ pumbhirutpatya khaṃ gataḥ |
tadetairbhāratulyaiḥ kiṃ tadviyuktā karomy aham || 90 ||
[Analyze grammar]

iti saṃcintya pṛcchantī nijaṃ parijanaṃ muhuḥ |
tatpravṛttiṃ vinirgatya tatra babhrāma sarvataḥ || 91 ||
[Analyze grammar]

na ca lebhe ratiṃ kvāpi harmyodyānagṛhādiṣu |
vilapantī viyogārtā śarīratyāgasaṃmukhī || 92 ||
[Analyze grammar]

mā viṣādaṃ kṛthā devi ko'pi kāmacaro hi saḥ |
devo yadṛcchayā bhūyo bhavyāṃ tvāmabhyupaiṣyati || 93 ||
[Analyze grammar]

ity ādibhiḥ pradattāsthair vākyaiḥ parijanena sā |
āśvāsitā katham api pratijñāmakarodimām || 94 ||
[Analyze grammar]

ṣaṇmāsamadhye yadi me na sa dāsyati darśanam |
dattasarvasvayā vahnau praveṣṭavyaṃ tato mayā || 95 ||
[Analyze grammar]

iti pratijñayātmānaṃ saṃstabhyābhūttataś ca sā |
anvahaṃ dadatī dānaṃ dhyāyantī taṃ svavallabham || 96 ||
[Analyze grammar]

ekadā svarṇapuṃsāṃ ca teṣām ekasya sā bhujau |
chedayitvā dvijātibhyo dadau dānaikatatparā || 97 ||
[Analyze grammar]

dvitīye 'hni ca sādrākṣīttādṛśāveva tasya tau |
rātrimadhye samutpannau bhujau saṃjātavismayā || 98 ||
[Analyze grammar]

tataḥ krameṇa sānyeṣāṃ bhujau dānārthamacchinat |
utpedire ca sarveṣāṃ punasteṣāṃ tathaiva te || 99 ||
[Analyze grammar]

atha tānakṣayāndṛṣṭvā viprebhyo vedasaṃkhyayā |
adhyetṛbhyo dadau chittvā tadbhujānsā śubhānvaham || 100 ||
[Analyze grammar]

dinaścālpairgatāṃ dikṣu śrutvā tāṃ khyātimāyayau |
tatra saṅgrāmadattākhyo vipraḥ pāṭaliputrakāt || 101 ||
[Analyze grammar]

sa daridraścaturvedo guṇairyuktastadantikam |
pratigrahārthī prāvikṣattadā dvāḥsthaniveditaḥ || 102 ||
[Analyze grammar]

sā tasmai vedasaṃkhyākāndadau sauvarṇapuṃbhujān |
arcitāya vratakṣāmairaṅgair virahapāṇḍuraiḥ || 103 ||
[Analyze grammar]

tataḥ sa vipro duḥkhārtāc chrutvā tatparivāritaḥ |
tadvṛttāntaṃ mahāghorapratijñātamaśeṣataḥ || 104 ||
[Analyze grammar]

hṛṣṭo viṣaṇṇaś cāropya sauvarṇānuṣṭrayordvayoḥ |
bhujānetānnivāsaṃ svaṃ yayau pāṭaliputrakam || 105 ||
[Analyze grammar]

arājarakṣite kṣemaṃ nāsminme kāñcane bhavet |
iti tatra sa saṃcintya praviśyāsthānavartinam || 106 ||
[Analyze grammar]

nṛpatiṃ vikramādityaṃ brāhmaṇaḥ sa vyajijñapat |
ihaivāsmi mahārāja vāstavyo nagare dvijaḥ || 107 ||
[Analyze grammar]

so 'haṃ daridro vittārthī prayāto dakṣiṇāpatham |
prāptaḥ paraṃ pratiṣṭhānaṃ narasiṃhasya bhūpateḥ || 108 ||
[Analyze grammar]

tatra pratigrahārthī san prakhyātayaśaso gṛham |
ahaṃ madanamālāyā gaṇikāyā gato 'bhavam || 109 ||
[Analyze grammar]

tasyāḥ sakāśe divyo hi ko 'py uṣitvā ciraṃ pumān |
gataḥ kvāpy akṣayān dattvā puruṣān pañca kāñcanān || 110 ||
[Analyze grammar]

tatas tadviprayogārtā jīvitaṃ viṣavedanām |
dehaṃ niṣphalamāyāsa nāhāraṃ caurayātanām || 111 ||
[Analyze grammar]

manyamānā gatadhṛtiḥ kathaṃcidanujīvibhiḥ |
āśvāsyamānā vyadhita pratijñāṃ sā manasvinī || 112 ||
[Analyze grammar]

yadi ṣaṇmāsamadhye māṃ na sa saṃbhāvayiṣyati |
tanmayāgnau praveṣṭavyaṃ daurbhāgyopahatātmanā || 113 ||
[Analyze grammar]

iti baddhapratijñā sā maraṇādhyavasāyinī |
dadātyanudinaṃ dānaṃ sumahatsukṛtaiṣiṇī || 114 ||
[Analyze grammar]

sā ca dṛṣṭā mayā deva viśṛṅkhalapadasthitiḥ |
anahārakṛśenāpi śarīreṇātiśobhitā || 115 ||
[Analyze grammar]

dānatoyārdritakarā militālikulākulā |
duḥsthitā kāmakariṇo madāvastheva dehinī || 116 ||
[Analyze grammar]

manye nindyaś ca vandyaś ca sa kāmī yo jahāti tām |
kānto yena vinā sā cā ca tnuṃ tyajati sundarī || 117 ||
[Analyze grammar]

tayātra mahyaṃ catvāraḥ svarṇāḥ puruṣabāhavaḥ |
caturvedāya vidhivatpradattā vedasaṃkhyayā || 118 ||
[Analyze grammar]

tatsusattragṛhaṃ kṛtvā svadharmam iha sevitum |
icchāmi tatra devena sāhāyyaṃ me vidhīyatām || 119 ||
[Analyze grammar]

iti tasya mukhāc chrutvā priyāvārtāṃ dvijasya saḥ |
sadyo 'bhūd vikramādityas tadākṣiptamanā nṛpaḥ || 120 ||
[Analyze grammar]

ādiśya ca pratīhāraṃ dvijasyāsyeṣṭasiddhaye |
vicintya dṛḍharāgāṃ ca tāṃ tṛṇīkṛtajīvitām || 121 ||
[Analyze grammar]

pratijñāsiddhisāhāyye sahasotkaḥ svakāminīm |
gaṇayitvālpaśeṣaṃ ca tasyā dehavyayāvadhim || 122 ||
[Analyze grammar]

satvaraṃ mantrinikṣiptarājyo gatvā vihāyasā |
pratiṣṭhānaṃ sa nṛpatiḥ priyāveśma viveśa tat || 123 ||
[Analyze grammar]

tatra jyotsnacchavasanāṃ vibudhārpitavaibhavām |
kṛśām apaśyat kāntāṃ tāṃ parvaṇīndukalām iva || 124 ||
[Analyze grammar]

sāpi netrasudhāsāramatarkitamupasthitam |
dṛṣṭvā madanamālā tamudbhrāntevābhavatkṣaṇam || 125 ||
[Analyze grammar]

āliṅgantī tato bhūyaḥ palāyanabhayād iva |
kaṇṭhe bhujalatāpāśam arpayām āsa tasya sā || 126 ||
[Analyze grammar]

kiṃ māmanāgasaṃ tyaktvā gatavānasi niṣkṛpa |
ity uvāca ca taṃ bāṣpaghargharākṣarayā girā || 127 ||
[Analyze grammar]

ehi vakṣyāmi rahasīty uktvā so 'bhyantaraṃ rahaḥ |
tayā saha yayau rājā parivārābhinanditaḥ || 128 ||
[Analyze grammar]

tatrātmānaṃ prakāśyāsyi svavṛttāntamavarṇayat |
narasiṃhanṛpaṃ yuktyā jetumatrāgamadyathā || 129 ||
[Analyze grammar]

yathā prapañcabuddhiṃ ca hatvā khecaratāṃ yayau |
yathā varaṃ dhanādhyakṣātprāpya saṃvyabhajac ca tām || 130 ||
[Analyze grammar]

yathā ca brāhmaṇādvārtāṃ śrutvā tatrāgataḥ punaḥ |
tatsarvamā pratijñārthāduktvā bhūyo jagāda tām || 131 ||
[Analyze grammar]

tatpriye narasiṃho 'yamajeyo 'tibalī balaiḥ |
dvandvayuddhena ca mayā sākameṣa niyudhyate || 132 ||
[Analyze grammar]

bhūcaraṃ dyucaro bhūtvā na cainaṃ hatavānaham |
adharmayuddhena jayaṃ ko hīcchetkṣattriyo bhavan || 133 ||
[Analyze grammar]

tan me pratijñāsādhyaṃ yadbandibhirdvāravartinaḥ |
āvedanaṃ nṛpasyāsya tatra sāhāyakaṃ kuru || 134 ||
[Analyze grammar]

etac chrutvaiva dhanyāsmīty uktvā rājñāmunā saha |
saṃmantrya gaṇikātha svānāhūyovāca bandinaḥ || 135 ||
[Analyze grammar]

narasiṃho yadā rājā gṛhameṣyati me tadā |
dvārasaṃnihitairbhāvyaṃ bhavadbhirdattadṛṣṭibhiḥ || 136 ||
[Analyze grammar]

deva bhakto 'nuraktaś ca narasiṃhanṛpastvayi |
iti vācyaṃ ca yuṣmābhis tasya praviśato muhuḥ || 137 ||
[Analyze grammar]

kaḥ sthito 'treti yadi ca prakṣyatyutprekṣya tatkṣaṇam |
sthito 'tra vikramāditya iti vaktavya eva saḥ || 138 ||
[Analyze grammar]

ity uktvā tānvisṛjyātha pratīhārīṃ jagāda sā |
narasiṃho na rājātra niṣedhyaḥ praviśanniti || 139 ||
[Analyze grammar]

evaṃ kṛtvā punaḥ prāptaprāṇanāthā yathāsukham |
tasthau madanamālā sā niḥsaṃkhyaṃ dadatī vasu || 140 ||
[Analyze grammar]

tataḥ śrutvātidānaṃ tatsauvarṇapuruṣodbhavam |
narasiṃhanṛpo hitvāpyāgāddraṣṭuṃ sa tadgṛham || 141 ||
[Analyze grammar]

pratīhārāniṣiddhasya tasya praviśato 'tra ca |
ā bahirdvāratastāramūcuḥ sarve 'pi bandinaḥ || 142 ||
[Analyze grammar]

narasiṃho nṛpo deva praṇato bhaktimāniti |
tac ca śṛṇvansa māmarṣaḥ saśaṅkaścābhavannṛpaḥ || 143 ||
[Analyze grammar]

pṛṣṭvā ca kaḥ sthito 'treti buddhvā tatra sthitaṃ ca tam |
rājānasṃ vikramādityaṃ kṣaṇam evam acintayat || 144 ||
[Analyze grammar]

tadidaṃ prākpratijñātaṃ dvāri madvinivedanam |
nirvyūḍhamamunā rājñā prasahyāntaḥ praviśya me || 145 ||
[Analyze grammar]

aho rājāyamojasvī yenādy aivamahaṃ jitaḥ |
na ca vadhyo balenāsāvekākī me gṛhāgataḥ || 146 ||
[Analyze grammar]

tattāvatpraviśāmīti narasiṃho vicintya saḥ |
viveśābhyantaraṃ rājā bandivṛndaniveditaḥ || 147 ||
[Analyze grammar]

praviṣṭaṃ taṃ ca dṛṣṭvaiva sasmitaṃ sasmitānanaḥ |
utthāya vikramādityaḥ kaṇṭhe jagrāha bhūpatim || 148 ||
[Analyze grammar]

athopaviṣṭau tau dvāvapyanyonyakuśalaṃ nṛpau |
tasyāṃ madanamālāyāṃ pārśvasthāyāmapṛcchatām || 149 ||
[Analyze grammar]

kathākramāc ca papraccha vikramādityam atra saḥ |
narasiṃhaḥ kuto 'treme suvarṇapuruṣā iti || 150 ||
[Analyze grammar]

tato 'tra vikramādityo nihataśramaṇādhamam |
sādhitākāśagamanaṃ vitteśvaravareṇa ca || 151 ||
[Analyze grammar]

saṃprāptākṣayasauvarṇamahāpuruṣapañcakam |
kṛtsnaṃ kathitavānasmai svavṛttāntaṃ tamadbhutam || 152 ||
[Analyze grammar]

narasiṃho 'tha matvā taṃ mahāśaktiṃ nabhaścaram |
apāpabuddhiṃ vṛtavānmitravāya nṛpo nṛpam || 153 ||
[Analyze grammar]

pratipannasuhṛttvaṃ ca kṛtācāravidhiṃ tadā |
rājadhānīṃ nijāṃ nītvā svopacārairupācarat || 154 ||
[Analyze grammar]

saṃmānya prahitas tena rājñā ca sa nṛpaḥ punaḥ |
gṛhaṃ madanamālāyā vikramāditya āyayau || 155 ||
[Analyze grammar]

atha sa nijaujaḥ pratimāsaṃpāditadustarapratijñārthaḥ |
gantuṃ cakāra ceto nijanagaraṃ vikramādityaḥ || 156 ||
[Analyze grammar]

tena samaṃ sā jigamiṣur asahā virahasya madanamālāpi |
tyakṣyantī taṃ deśaṃ brāhmaṇasādakṛtavasatiṃ svām || 157 ||
[Analyze grammar]

tatas tayā sākamananyacittayā tadīyahastyaśvapadātyanudrutaḥ |
sa vikramādityanarendracandramā nijaṃ puraṃ pāṭaliputrakaṃ yayau || 158 ||
[Analyze grammar]

tatra tena saha baddhasauhṛdas tasthivānsa narasiṃhabhūbhṛtā |
anvito madanamālayā tayā premamuktanijadeśayā sukham || 159 ||
[Analyze grammar]

iti deva bhavatyudārasattvo dṛḍharaktaś ca vilāsinījano 'pi |
avarodhasamo mahīpatīnāṃ kimutānyaḥ kulajaḥ puraṃdhrilokaḥ || 160 ||
[Analyze grammar]

itthaṃ niśamya marubhūtimukhādudārām etāṃ kathāṃ sa naravāhanadattabhūpaḥ |
vidyādharottamakulaprabhavā ca sāsya ratnaprabhā navavadhurvyadhita pramodam || 161 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Kathasaritsagara Chapter 4

Cover of edition (2014)

The Ocean of Story
by C.H. Tawney (2014)

Being C.H. Tawney's Translation of Somadeva's Katha Sarit Sagara (Kathasaritsagara): (Ten Volumes)

Buy now!
Cover of edition (2005)

Kathasaritsagar
by Kedarnath Sharma Saraswat (2005)

The Only Edition with the Sanskrit Text and its Hindi Translation (An Old and Rare Book) Set of 3 Vol.

Buy now!
Cover of edition (2013)

Kathasaritsagara of Somadeva Bhatta (Sanskrit Text Only)
by Vasudeva Laksmana Sastri (2013)

Buy now!
Cover of edition (1995)

Katha Sarit Sagar in Marathi
by H. A Bhave (1995)

Set of 5 Volumes; Published by Varada Books, Pune. 2256 pages (Throughout B/W Illustrations).

Buy now!
Cover of edition (2014)

Katha Sarit Sagara (Tamil)
by S. V. Ganapati (எஸ். வி. கணபதி) (2014)

[கதா சரித் சாகரம்] Published by Alliance Publications.

Buy now!
Cover of Bengali edition

Galpa Shono
by Abhijit Chattopadhyay (2014)

[গল্প শোনো] Galpa Shono: Bengali Translation of 'Suno Kahani From Katha Sarit Sagar'; 9788126015436; Published by Sahitya Akademi, Delhi.

Buy now!
Like what you read? Consider supporting this website: