Kathasaritsagara [sanskrit]

by C. H. Tawney | 2014 | 226,424 words | ISBN-13: 9789350501351

The Sanskrit edition of the Kathasaritsagara referencing the English translation and grammatical analysis. Written by Somadeva and dating from the 12th century, the Kathasaritsagara (or Katha-sarit-sagara) represents an epic legend narrating the adventures of Naravahanadatta as he strives to become the destined emperor of the Vidyadharas. Alternative titles: (Kathāsaritsāgara, कथासरित्सागर, Kathā-sarit-sāgara)

Chapter 2

evaṃ vidyādharīṃ bhāryāṃ bhavyāṃ ratnaprabhāṃ navām |
tasya prāptavato 'nyedyustadveśmani tayā saha || 1 ||
[Analyze grammar]

naravāhanadattasya sthitasya prātarāyayuḥ |
darśanārthamupadvāraṃ sacivā gomukhādayaḥ || 2 ||
[Analyze grammar]

dvāḥsthayā kṣaṇaruddheṣu teṣv atrāvediteṣv atha |
praviṣṭeṣv ādṛteṣv etāṃ dvāḥsthāṃ ratnaprabhābhyadhāt || 3 ||
[Analyze grammar]

dvārameṣāṃ na roddhavyam iha praviśatāṃ punaḥ |
āryaputravayasyānāṃ svaṃ śarīramamī hi naḥ || 4 ||
[Analyze grammar]

rakṣā cāntaḥpureṣvīdṛṅnaivametan mataṃ mama |
iti dvāḥsthāmuditvā sā svapatiṃ tamathābravīt || 5 ||
[Analyze grammar]

āryaputra prasaṅgena vadāmi tava tac chṛṇu |
nītimātramahaṃ manye strīṇāṃ rakṣāniyantraṇam || 6 ||
[Analyze grammar]

īrṣyākṛto 'thavā mohaḥ kāryaṃ tena na kiṃcana |
mahattareṇa rakṣyante śīlenaiva kulastriyaḥ || 7 ||
[Analyze grammar]

dhātāpi na prabhuḥ prāyaścapalānāṃ tu rakṣaṇe |
mattā nadī ca nārī ca niyantuṃ kena pāryate || 8 ||
[Analyze grammar]

tathā ca śrūyatām atra kathāṃ vaḥ kathayāmy aham |
astīha ratnakūṭākhyaṃ dvīpaṃ madhye 'mbudhermahat || 9 ||
[Analyze grammar]

tatra rājā mahotsāhaḥ purā paramavaiṣṇavaḥ |
yathārthenābhidhānena ratnādhipatirityabhūt || 10 ||
[Analyze grammar]

sa rājā vijayaṃ pṛthvyāḥ sarvarājātmajāstathā |
bhāryāḥ prāptuṃ tapastepe viṣṇorārādhanaṃ mahat || 11 ||
[Analyze grammar]

saṃtuṣṭas tapasā sākṣādbhagavānādideśa tam |
uttiṣṭha rājaṃs tuṣṭo 'smi tadidaṃ vacmi te śṛṇu || 12 ||
[Analyze grammar]

kaliṅgaviṣaye ko'pi gandharvo muniśāpataḥ |
samutpanno gajaḥ śvetaḥ śvetaraśmiriti śrutaḥ || 13 ||
[Analyze grammar]

pūrvajanmatapaḥ siddhiyogānmadbhaktitastathā |
jñānī gaganagāmī ca gajo jātismaraś ca saḥ || 14 ||
[Analyze grammar]

dattādeśo mayā svapne sa ca hastī mahāṃstava |
etya svayaṃ dyumārgeṇa vāhanatvaṃ prapatsyate || 15 ||
[Analyze grammar]

tamāruhya gajaṃ śvetaṃ surebham iva vajrabhṛt |
vyomamārgeṇa yaṃ yaṃ tvaṃ rājānamabhiyāsyasi || 16 ||
[Analyze grammar]

sa sa divyānubhāvāya bhītastubhyaṃ pradāsyati |
svapne may aiva dattājñaḥ kanyādānanibhātkaram || 17 ||
[Analyze grammar]

evaṃ vijeṣyase kṛtsnāṃ pṛthvīmantaḥpurāṇi ca |
rājaputrīsahasrāṇi tvamaśītimavāpyasi || 18 ||
[Analyze grammar]

ity uktvāntarhite viṣṇau sa rājā kṛtapāraṇaḥ |
anyedyurāgataṃ vyomnā taṃ dadarśa gajaṃ śubham || 19 ||
[Analyze grammar]

āruhyopanataṃ taṃ ca yathādiṣṭaḥ sa viṣṇunā |
tathā vijitya pṛthivīmājahre rājakanyakāḥ || 20 ||
[Analyze grammar]

sahasrāśītisaṃkhyābhistatas tābhiḥ samaṃ ca saḥ |
uvāsa rātnakūṭe 'tra yathecchaṃ viharannṛpaḥ || 21 ||
[Analyze grammar]

śāntyarthaṃ śītaraśmeś ca tasya divyasya dantinaḥ |
pratyahaṃ bhojayām āsa viprāṇāṃ śatapañcakam || 22 ||
[Analyze grammar]

kadācic ca tamāruhya paribhramya sa bhūpatiḥ |
dvīpāntarāṇi svaṃ dvīpaṃ ratnādhipatirāyayau || 23 ||
[Analyze grammar]

tatrāvataratas tasya gaganāt tu gajottamam |
cañcvā tārkṣyodbhavaḥ pakṣī mūrdhnī daivād atāḍayat || 24 ||
[Analyze grammar]

sa ca pakṣī pradudrāva rājñā tīkṣṇāṅkuśāhataḥ |
hastī tu bhūmāv apatac cañcvāghātena mūrcchitaḥ || 25 ||
[Analyze grammar]

nṛpe 'vatīrṇe sa gajo labhasaṃjño 'pi nāśakat |
utthāpyamāno 'py utthātuṃ nirastakavalagrahaḥ || 26 ||
[Analyze grammar]

pañcāhāni tathaivāsminvāraṇe patitasthite |
duḥkhitaḥ sa nirāhāro rājā cāpy evam abravīt || 27 ||
[Analyze grammar]

bho lokapālā vrūtāsminnupāyaṃ saṃkaṭe mama |
anyathopahariṣyāmi chittvāhaṃ svaśiro 'dya vaḥ || 28 ||
[Analyze grammar]

ity uktvaivāttakhaḍgaṃ taṃ svaśiraśchettumudyatam |
aśarīrā jagādaivaṃ vāṇī tatkṣaṇamambarāt || 29 ||
[Analyze grammar]

mā sāhasaṃ kṛthā rājansādhvī kācitkaroti cet |
hastasparśaṃ gajasyāsya taduttiṣṭhati nānyathā || 30 ||
[Analyze grammar]

tac chrutvaivāmṛtalatāṃ nāma hṛṣṭaḥ sa bhūpatiḥ |
mukhyāmānāyayām āsa nijāṃ devīṃ surakṣitām || 31 ||
[Analyze grammar]

tayā spṛṣṭaḥ sa hastena nodatiṣṭhadgajo yadā |
tadā so 'nyā nijāḥ sarvā devīrānāyayannṛpaḥ || 32 ||
[Analyze grammar]

tābhiḥ kṛtakarasparśaḥ samastābhir api sphuṭam |
dṛṣṭvā vilajjitānyeva sa rājā janasaṃnidhau || 33 ||
[Analyze grammar]

antaḥpurasahastrāṇi tām āśītim api sphuṭam |
dṛṣṭvā vilajjitānyeva sa rājā janasaṃnidhau || 34 ||
[Analyze grammar]

vilakṣaḥ svapurāttasmādānāyya nikhilāḥ striyaḥ |
krameṇa hastinas tasya hastasparśamakārayat || 35 ||
[Analyze grammar]

tathāpi yatsa nottasthau gajendrastatsa bhūpatiḥ |
kaṣṭaṃ pure me sādhvī strī naikāpīti trapāṃ yayau || 36 ||
[Analyze grammar]

tāvac ca harṣaguptākhyās tāmraliptyāḥ samāgataḥ |
vaṇik tatrāyayau buddhvā vṛttāntaṃ taṃ sakautukaḥ || 37 ||
[Analyze grammar]

tasya karmakarī paścādājagāma pativratā |
ekā śīlavatī nāma sā tad dṛṣṭvā tam abravīt || 38 ||
[Analyze grammar]

spṛśāmy ahaṃ kareṇaitaṃ svabhartuścāparo mayā |
manasāpi na ceddhyātastaduttiṣṭhatvayaṃ dvipaḥ || 39 ||
[Analyze grammar]

ity uktvopetya hastena sā ca pasparśa taṃ jagam |
udatiṣṭhatsa ca svasthaḥ kavalaṃ ca tato 'grahīt || 40 ||
[Analyze grammar]

imās tā viralāḥ sādhvyaḥ kāścideveśvaropamāḥ |
sargapālanasaṃhārasamarthā jagato 'sya yāḥ || 41 ||
[Analyze grammar]

iti śīlavatīṃ tatra kṛtakolāhalo janaḥ |
tāṃ tuṣṭāva tadā dṛṣṭvā śvetaraśmiṃ tamutthitam || 42 ||
[Analyze grammar]

rājāpi ratnādhipatiḥ parituṣyābhinandya tām |
so 'pūrayadasaṃkhyātai ratnaiḥ śīlavatīṃ satīm || 43 ||
[Analyze grammar]

tatsvāminaṃ ca vaṇijaṃ harṣaguptaṃ tathaiva tam |
apūjayaddadau cāsya gṛhaṃ rājagṛhāntike || 44 ||
[Analyze grammar]

parivarjitasaṃsparśā nijabhāryāstathaiva saḥ |
piṇḍācchādanamātraikabhāginīrakarot tataḥ || 45 ||
[Analyze grammar]

athānāyya kṛtāhāro harṣaguptasya saṃnidhau |
sādhvīṃ śīlavatīṃ tāṃ sa jagāda vijane nṛpaḥ || 46 ||
[Analyze grammar]

śīlavaty asti te kācitkanyā pitṛkulād iti |
tāṃ me dāpaya jāne hi sāpi syāttvādṛśī dhruvam || 47 ||
[Analyze grammar]

ity uktā tena sā rājñā śīlavatyabravīttadā |
rājadatteti nāmnāsti tāmraliptyāṃ svasā mama || 48 ||
[Analyze grammar]

upayacchasva tāṃ deva ślāghyarūpāṃ yadīcchasi |
ity uktaḥ sa tayā rājñā pratipede tatheti tat || 49 ||
[Analyze grammar]

niścitya ca tadanyedyuḥ śīlavatyā tayā saha |
tenāpi harṣaguptena tamāruhya svagāminam || 50 ||
[Analyze grammar]

śvetaraśmiṃ svayaṃ gatvā tāmraliptīṃ sa bhūpatiḥ |
viveśa harṣaguptasya vaṇijas tasya mandiram || 51 ||
[Analyze grammar]

tatra papraccha tadaharlagnaṃ śīlavatīsvasuḥ |
vivāhe rājadattāyā gaṇakānātmanastathā || 52 ||
[Analyze grammar]

gaṇakāścobhayoḥ pṛṣṭvā nakṣatrāṇyevam abruvan |
lagno vāṃ śobhano rājannasti māseṣvitastriṣu || 53 ||
[Analyze grammar]

adya vā vidyate yādṛktenaiṣā cedvivāhyate |
rājadattā tato 'vaśyam asādhvī bhavati prabho || 54 ||
[Analyze grammar]

gaṇakair evam ukto 'pi kamanīyavadhūtsukaḥ |
ekākī ciramasthāsnuḥ sa rājā samacintayat || 55 ||
[Analyze grammar]

alaṃ vicāreṇādyaiva rājadattām ihodvahe |
śīlavatyāḥ svasā hy eṣā nirdarpā nāsatī bhavet || 56 ||
[Analyze grammar]

yattatsamudramadhye 'sti dvīpakhaṇḍamamānuṣam |
ekaśūnyacatuḥśālaṃ tatraitāṃ sthāpayāmi ca || 57 ||
[Analyze grammar]

durgame 'tra parīvāraṃ strīrevāsyāḥ karomi ca |
puruṣādarśanādevam asatī syādiyaṃ katham || 58 ||
[Analyze grammar]

iti niścitya tadahaḥ pariṇinye sa bhūpatiḥ |
tāṃ rājadattāṃ sahasā śīlavatya samarpitām || 59 ||
[Analyze grammar]

kṛtodvāhaḥ kṛtācāro harṣaguptena tāṃ vadhūm |
ādāya tenaiva samaṃ śīlavatyā tayā ca saḥ || 60 ||
[Analyze grammar]

śvetaraśmiṃ tamāruhya kṣaṇena nabhasā nijam |
mārgonmukhajanaṃ dvīpaṃ ratnakūṭaṃ tadāyayau || 61 ||
[Analyze grammar]

saṃvibheje ca tāṃ bhūyastathā śīlavatīṃ yathā |
prāptasādhvīvrataphalā kṛtārthā samapādi sā || 62 ||
[Analyze grammar]

tatas tatraiva kariṇi śvetaraśmau nabhaścare |
āropya tāṃ navavadhūṃ rājadattāṃ sa cintite || 63 ||
[Analyze grammar]

nītvā tatrābdhimadhyasthe dvīpe mānuṣadurgame |
āsthāpayaccatuḥśāle nārīmayaparicchadām || 64 ||
[Analyze grammar]

yadyadvastūpayuktaṃ ca tasyāstattadaviśvasan |
vyomnaiva prāpayām āsa tatra tena gajena saḥ || 65 ||
[Analyze grammar]

svayaṃ tadanuraktaś ca tatraivāsīt sadā niśi |
āyayau rājakāyārthaṃ ratnakūṭaṃ divā punaḥ || 66 ||
[Analyze grammar]

ekadā sa tayā sākaṃ pratyūṣe rājadattayā |
rājā pratighnan duḥsvapnaṃ siṣeve pānamaṅgalam || 67 ||
[Analyze grammar]

tena mattām amuñcantīm api muktvā sa tāṃ yayau |
ratnakūṭaṃ svakāryārthaṃ nityasnigdhā hi rājatā || 68 ||
[Analyze grammar]

tatra tasthau saśaṅkena kurvan kāryāṇi cetasā |
kṣībā kim ekakā muktā sā tvayetīva śaṃsatā || 69 ||
[Analyze grammar]

tāvac ca rājadattā sā sthāne tatrātidurgame |
mahānasādivyagrāsu dāsīṣvekākinī sthitā || 70 ||
[Analyze grammar]

dvāre vidhimivānyaṃ tattadrakṣāvijigīṣayā |
āgataṃ puruṣaṃ kaṃciddadarśāścaryadāyakam || 71 ||
[Analyze grammar]

kastvaṃ kathamidaṃ sthānamagamyaṃ cāgato bhavān |
iti taṃ cāntikaprāptaṃ kṣībā papraccha sā kila || 72 ||
[Analyze grammar]

tataḥ sa dṛṣṭabahulakleśastāṃ puruṣo 'bravīt |
mugdhe pavanasenākhyo vaṇikputro 'smi māthuraḥ || 73 ||
[Analyze grammar]

hṛtasvo gotrajaiḥ so 'hamanāthaḥ pramayātpituḥ |
gatvā videśe kṛpaṇāṃ parasevāmaśiśriyam || 74 ||
[Analyze grammar]

tataḥ kṛcchreṇa saṃprāpya dhanaleśaṃ vaṇijyayā |
gacchandeśāntaraṃ mārge muṣito 'smy etya taskaraiḥ || 75 ||
[Analyze grammar]

tato bhikṣāṃ bhramaṃstulyaiḥ sahānyairgatavānaham |
ratnānāmākarasthānaṃ kanakakṣetrasaṃjñakam || 76 ||
[Analyze grammar]

tatrāṅgīkṛtya bhūpasya bhāgaṃ saṃvatsarāvadhi |
khāte khanan kṣitiṃ ratnaṃ naikam apy asmi labdhavān || 77 ||
[Analyze grammar]

nandatsu labdharatneṣu madvidheṣv apareṣu ca |
gatvābdhitīre duḥkhārtaḥ kāṣṭhānyahamupāharam || 78 ||
[Analyze grammar]

agnipraveśāya citāṃ yāvattatra karomi taiḥ |
jīvadattābhidhastāvatko 'py atra vaṇigāyayau || 79 ||
[Analyze grammar]

nivārya maraṇāttena dattvā vṛttiṃ dayālunā |
gṛhīto 'haṃ pravahaṇe svarṇadvīpaṃ yiyāsatā || 80 ||
[Analyze grammar]

tato 'kasmātpravahaṇenābdhimadhyena gacchatām |
pañcasvahaḥsu yāteṣu megho 'kasmādadṛśyata || 81 ||
[Analyze grammar]

pravṛṣṭe sthūladhārābhirmeghe 'smin mārutena tat |
aghūrṇata pravahaṇaṃ mattahastiśiro yathā || 82 ||
[Analyze grammar]

kṣaṇānnimajjya bhagne 'smin yānapātre vidhervaśāt |
ekaḥ phalahakaḥ prāptastatkālaṃ majjatā mayā || 83 ||
[Analyze grammar]

tadārūḍhas tataḥ śānte meghāṭope vidhervaśāt |
imaṃ pradeśaṃ prāyāhamuttīrṇaḥ sāṃprataṃ vane || 84 ||
[Analyze grammar]

vīkṣya cedaṃ catuḥśālaṃ praviśyābhyantaraṃ mayā |
dṛṣṭā dṛṣṭisudhāvṛṣṭistvaṃ tāpaśamanī śubhe || 85 ||
[Analyze grammar]

ity uktavantaṃ paryaṅke niveśyaivāliliṅga tam |
mohitā rājadattā sā madena madanena ca || 86 ||
[Analyze grammar]

strītvaṃ kṣībatvam ekāntaḥ puṃso lābho 'niyantraṇā |
yatra pañcāgnayas tatra vārtā śīlatṛṇasya kā || 87 ||
[Analyze grammar]

na caivaṃ kṣamate nārī vicāraṃ māramohita |
yadiyaṃ cakame rājñī tamakāmyaṃ vipadgatam || 88 ||
[Analyze grammar]

tāvac ca ratnādhipatiḥ sa rājā ratnakūṭataḥ |
ājagāmotsukastūrṇaṃ dyucaradvipavāhanaḥ || 89 ||
[Analyze grammar]

praviśaṃś cātra so 'paśyattādṛśenāpi tena tām |
puruṣeṇa samaṃ bhāryāṃ rājadattāṃ ratisthitām || 90 ||
[Analyze grammar]

dṛṣṭvā jighāṃsitam api kṣitīśaḥ puruṣaṃ sa tam |
nāvadhītpādapatitaṃ bruvāṇaṃ kṛpaṇā giraḥ || 91 ||
[Analyze grammar]

bhāryāṃ bhītāṃ ca mattāṃ tāṃ sa vīkṣy aivamacintayat |
madye māraikasuhṛdi prasaktā strī satī kutaḥ || 92 ||
[Analyze grammar]

niyantuṃ capalā nārī rakṣayāpi na śakyate |
kiṃ nāmotpātavātālī bāhubhyāṃ jātu badhyate || 93 ||
[Analyze grammar]

na kṛtaṃ gaṇakoktaṃ yattadidaṃ tasya me phalam |
vipākakaṭukaṃ tasya nāptavākyāvadhīraṇam || 94 ||
[Analyze grammar]

śīlavatyāḥ svasetīmāṃ jānato bata vismṛtā |
sudhāyāḥ sahajā sā me kālakūṭaviṣacchaṭā || 95 ||
[Analyze grammar]

athavā kaḥ samarthaḥ syādasaṃbhāvyaṃ viceṣṭitam |
jetuṃ puruṣakāreṇa vidheradbhutakarmaṇaḥ || 96 ||
[Analyze grammar]

ity ālocya na cukrodha kasmaicittaṃ jahau ca saḥ |
pṛṣṭodantaṃ vaṇikputraṃ rājā pracchannakāmukam || 97 ||
[Analyze grammar]

so 'pi muktas tato 'paśyan gatiṃ kāṃcid vaṇiksutaḥ |
nirgatyābdhau pravahaṇaṃ dūrād āgacchad aikṣata || 98 ||
[Analyze grammar]

tataḥ phalahakaṃ bhūyas tam evāruhya so 'mbudhau |
bhraman pūtkṛtya cakranda mām uddharata bho iti || 99 ||
[Analyze grammar]

tena taṃ krodhavarmākhyo vaṇik tadyānapātragaḥ |
samuddhṛtya vaṇikputraṃ cakārāntikavartinam || 100 ||
[Analyze grammar]

yasya yadvihitaṃ dhātrā karma nāśāya tasya tat |
padavīṃ yatra tatrāpi dhāvato 'py anudhāvati || 101 ||
[Analyze grammar]

yatsas tatra sthito mūḍhastatpatnyā saṃgato rahaḥ |
vilokya vaṇijā tena kṣepito 'bdhau vyapadyata || 102 ||
[Analyze grammar]

tāvac ca ratnādhipatiḥ sa rājā saparicchadām |
āropya śvetaraśmau tāṃ rājadattām akopanaḥ || 103 ||
[Analyze grammar]

prāpayya ratnakūṭaṃ ca śīlavatyāḥ samarpya ca |
tasyai ca sacivebhyaś ca tadvṛttāntamavarṇayat || 104 ||
[Analyze grammar]

jagāda ca kiyadduḥkhamanubhūtamaho mayā |
asāraviraseṣveṣu bhogeṣvāsaktacetasā || 105 ||
[Analyze grammar]

tadidānīṃ vanaṃ gatvā hariṃ śaraṇamāśraye |
yena syāṃ naiva duḥkhānāṃ bhājanaṃ punarīdṛśām || 106 ||
[Analyze grammar]

ity ūcivānsa sacivair vāryamāṇo 'pi duḥkhitaḥ |
śīlavatyā ca vairāgyān niścayaṃ naiva tajjahau || 107 ||
[Analyze grammar]

tato 'rdhamarpayitvādāvekaṃ sādhvyai svakoṣataḥ |
śīlavatyai dvijebhyo 'rdhaṃ dattvānyadbhoganispṛhaḥ || 108 ||
[Analyze grammar]

pāpabhañjanasaṃjñāya brāhmaṇāya yathāvidhi |
dadau guṇagariṣṭhāya nijaṃ rājyaṃ sa bhūpatiḥ || 109 ||
[Analyze grammar]

dattarājyaś ca nabhasā sa gamiṣyaṃstapovanam |
ānāyayac chvetaraśmiṃ paurāṇāṃ sāśru paśyatām || 110 ||
[Analyze grammar]

ānītamātraḥ sa karī śarīraṃ pravimucya tat |
puruṣo divyarūpo 'bhūd dhārakeyūrarājitaḥ || 111 ||
[Analyze grammar]

ko bhavān kim idaṃ ceti pṛṣṭo rājñā jagāda saḥ |
gandharvau bhrātarāv āvām ubhau malayavāsinau || 112 ||
[Analyze grammar]

ahaṃ somaprabho nāma jyeṣṭho devaprabhaś ca saḥ |
tasya caikaiva madbhrāturbhāryā sā cātivallabhā || 113 ||
[Analyze grammar]

sa tāṃ rājavatīṃ nāma kṛtvotsaṅge paribhraman |
ekadā siddhavāsākhyaṃ sthānaṃ prāyānmayā saha || 114 ||
[Analyze grammar]

keśavāyatane tatra vayamabhyarcitācyutāḥ |
prāvartāmahi sarve 'pi gātuṃ bhagavataḥ puraḥ || 115 ||
[Analyze grammar]

tāvadāgatya tatraikaḥ siddhastāṃ śravyagāyinīm |
dṛśā rājavatīṃ paśyannatiṣṭhadanimeṣayā || 116 ||
[Analyze grammar]

siddho 'pi sābhilāṣaḥ kiṃ paranārīṃ nirīkṣase |
iti serṣyaḥ sa madbhrātā kruddhaḥ siddhaṃ tam abravīt || 117 ||
[Analyze grammar]

tataḥ sa siddhaḥ kupitaḥ śaptum evaṃ tam abhyadhāt |
gītāścaryānmayā mūḍha vīkṣiteyaṃ na kāmataḥ || 118 ||
[Analyze grammar]

tanmartyayonāvīrṣyāluḥ pata tvamanayā saha |
paśyaitām eva bhāryāṃ tvaṃ sākṣāttatrānyasaṃgatām || 119 ||
[Analyze grammar]

ity ūcivānmayā so 'tha bālyāttacchāpakopataḥ |
hastasthenāhataḥ krīḍāmṛṇmayaśvetahastinā || 120 ||
[Analyze grammar]

tataḥ sa māṃ samaśapadyenāhaṃ bhavatāhataḥ |
tādṛkśveto gajo bhūmau bhavān utpadyatām iti || 121 ||
[Analyze grammar]

athānunīto madbhrātrā tena devaprabheṇa saḥ |
siddhaḥ kṛpāluḥ śāpāntam evam asmākam abravīt || 122 ||
[Analyze grammar]

hareḥ prasādān martyo 'pi bhūtvā dvīpeśvaro bhavān |
gajībhūtamimaṃ prāpsyasyanujaṃ divyavāhanam || 123 ||
[Analyze grammar]

antaḥpurasahasrāṇi tvam aśītim avāpsyasi |
teṣāṃ vetsyasi dauḥśīlyaṃ sarveṣāṃ janasaṃnidhau || 124 ||
[Analyze grammar]

athaitāṃ mānuṣībhūtāṃ svabhāryāṃ pariṇeṣyasi |
pratyakṣamenām api ca drakṣyasyanyena saṃgatām || 125 ||
[Analyze grammar]

tato viraktahṛdayo dattvā rājyaṃ dvijanmane |
devaprabha yadā śānto vanaṃ gantuṃ pravatsyasi || 126 ||
[Analyze grammar]

tadā prathamamukte 'smin gajatvādanuje tava |
anayā bhāryayā sākaṃ śapāttvam api mokṣyase || 127 ||
[Analyze grammar]

iti siddhoktaśāpāntā vayaṃ prākkarmabhedataḥ |
evaṃ jātāḥ pṛthagyogācchāpāntaḥ saiṣa cādya naḥ || 128 ||
[Analyze grammar]

evaṃ somaprabheṇokte sa ratnādhipatirnṛpaḥ |
jātiṃ smṛtvābravīddhanta saiṣa devaprabho hy aham || 129 ||
[Analyze grammar]

eṣāpi rājadattā sā patnī rājavatī mama |
ity uktvā sa tayā sākaṃ bhāryayā tāṃ tanuṃ jahau || 130 ||
[Analyze grammar]

kṣaṇātsarve 'pi gandharvā bhutvā lokasya paśyataḥ |
khamutpatya nijaṃ dhāma yayuste malayācalam || 131 ||
[Analyze grammar]

śīlavatyapi śīlasya māhātmyātprāpya saṃpadam |
tāmraliptīṃ purīṃ gatvā tasthau dharmopasevinī || 132 ||
[Analyze grammar]

iti jagati narakṣituṃ samarthaḥ kvacidapi kaścid api prasahya nārīm |
avati tu satataṃ viśuddha ekaḥ kulayuvatīṃ nijasattvapāśabandhaḥ || 133 ||
[Analyze grammar]

evaṃ cerṣyā nāma duḥkhaikahetur doṣaḥ puṃsāṃ dveṣadāyī pareṣām |
yo 'yaṃ mā bhūd rakṣaṇāyāṅganānām atyautsukyaṃ pratyutāsāṃ karoti || 134 ||
[Analyze grammar]

iti naravāhanadatto ratnaprabhayā svabhāryayā kathitām |
sa niśamya kathāmarthyāṃ sacivaiḥ sārdhaṃ paraṃ mumude || 135 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Kathasaritsagara Chapter 2

Cover of edition (2014)

The Ocean of Story
by C.H. Tawney (2014)

Being C.H. Tawney's Translation of Somadeva's Katha Sarit Sagara (Kathasaritsagara): (Ten Volumes)

Buy now!
Cover of edition (2005)

Kathasaritsagar
by Kedarnath Sharma Saraswat (2005)

The Only Edition with the Sanskrit Text and its Hindi Translation (An Old and Rare Book) Set of 3 Vol.

Buy now!
Cover of edition (2013)

Kathasaritsagara of Somadeva Bhatta (Sanskrit Text Only)
by Vasudeva Laksmana Sastri (2013)

Buy now!
Cover of edition (1995)

Katha Sarit Sagar in Marathi
by H. A Bhave (1995)

Set of 5 Volumes; Published by Varada Books, Pune. 2256 pages (Throughout B/W Illustrations).

Buy now!
Cover of edition (2014)

Katha Sarit Sagara (Tamil)
by S. V. Ganapati (எஸ். வி. கணபதி) (2014)

[கதா சரித் சாகரம்] Published by Alliance Publications.

Buy now!
Cover of Bengali edition

Galpa Shono
by Abhijit Chattopadhyay (2014)

[গল্প শোনো] Galpa Shono: Bengali Translation of 'Suno Kahani From Katha Sarit Sagar'; 9788126015436; Published by Sahitya Akademi, Delhi.

Buy now!
Like what you read? Consider supporting this website: