Kathasaritsagara [sanskrit]

by C. H. Tawney | 2014 | 226,424 words | ISBN-13: 9789350501351

The Sanskrit edition of the Kathasaritsagara referencing the English translation and grammatical analysis. Written by Somadeva and dating from the 12th century, the Kathasaritsagara (or Katha-sarit-sagara) represents an epic legend narrating the adventures of Naravahanadatta as he strives to become the destined emperor of the Vidyadharas. Alternative titles: (Kathāsaritsāgara, कथासरित्सागर, Kathā-sarit-sāgara)

Chapter 2

atha vāsavadattāyā vatseśahṛdayotsavaḥ |
saṃbabhūvācirād garbhaḥ kāmāṃśāvatarojjvalaḥ || 1 ||
[Analyze grammar]

sā babhau lolanetreṇa mukhenāpāṇḍukāntinā |
śaśāṅkeneva garbhasthakāmapremopagāminā || 2 ||
[Analyze grammar]

āsīnāyāḥ patisnehād ratiprītī ivāgate |
rejatuḥ pratime tasyā maṇiparyaṅkapārśvayoḥ || 3 ||
[Analyze grammar]

bhāvividyādharādhīśagarbhasevārtham iṣṭadāḥ |
mūrtā vidyā ivāyātāḥ sakhyas tāṃ paryupāsata || 4 ||
[Analyze grammar]

vinīlapallavaśyāmamukhau sātha payodharau |
sūnor garbhābhiṣekāya babhāra kalaśāv iva || 5 ||
[Analyze grammar]

svacchasphuritasacchāyamaṇikuṭṭimaśobhinaḥ |
sukhaśayyāgatā madhye mandirasya rarāja sā || 6 ||
[Analyze grammar]

bhāvitattanayākrāntiśaṅkākampitavāribhiḥ |
upetya sevyamāneva samantād ratnarāśibhiḥ || 7 ||
[Analyze grammar]

tasyā vimānamadhyastharatnotthā pratimā babhau |
vidyādharaśrīr nabhasā praṇāmārtham ivāgatā || 8 ||
[Analyze grammar]

mantrasādhanasaṃnaddhasādhakendrakathāsu ca |
babhūva sā dohadinī prasaṅgopanatāsu ca || 9 ||
[Analyze grammar]

sarasārabdhasaṃgītā vidyādharavarāṅganāḥ |
svapne tām ambarotsaṅgam ārūḍhām upatasthire || 10 ||
[Analyze grammar]

prabuddhā sevituṃ sākṣāt tad evābhilalāṣa sā |
nabhaḥkrīḍāvilasitaṃ lakṣyabhūtalakautukam || 11 ||
[Analyze grammar]

taṃ ca dohadam etasyā devyā yaugandharāyaṇaḥ |
yantramantrendrajālādiprayogaiḥ samapūrayat || 12 ||
[Analyze grammar]

vijahāra ca sā tais taiḥ prayogair gaganasthitā |
pauranārījanotpakṣmalocanāścaryadāyibhiḥ || 13 ||
[Analyze grammar]

ekadā vāsakasthāyās tasyāś ca samajāyata |
hṛdi vidyādharodārakathāśravaṇakautukam || 14 ||
[Analyze grammar]

tatas tayārthito devyā tatra yaugandharāyaṇaḥ |
tasyāḥ sarveṣu śṛṇvatsu nijagāda kathām imām || 15 ||
[Analyze grammar]

asty ambikājanayitā nagendro himavān iti |
na kevalaṃ girīṇāṃ yo gurur gaurīpater api || 16 ||
[Analyze grammar]

vidyādharanivāse ca tasmin vidyādharādhipaḥ |
uvāsa rājā jīmūtaketur nāma mahācale || 17 ||
[Analyze grammar]

tasyābhūt kalpavṛkṣaś ca gṛhe pitṛkramāgataḥ |
nāmnānvarthena vikhyāto yo manorathadāyakaḥ || 18 ||
[Analyze grammar]

kadācic ca sa jīmūtaketū rājābhyupetya tam |
udyāne devatātmānaṃ kalpadrumam ayācata || 19 ||
[Analyze grammar]

sarvadā prāpyate 'smābhis tvattaḥ sarvam abhīpsitam |
tad aputrāya me dehi deva putraṃ guṇānvitam || 20 ||
[Analyze grammar]

tataḥ kalpadrumo 'vādīd rājann utpatsyate tava |
jātismaro dānavīraḥ sarvabhūtahitaḥ sutaḥ || 21 ||
[Analyze grammar]

tac chrutvā sa prahṛṣṭaḥ san kalpavṛkṣaṃ praṇamya tam |
gatvā nivedya tad rājā nijāṃ devīm anandayat || 22 ||
[Analyze grammar]

atha tasyācirād eva rājñaḥ sūnur ajāyata |
jīmūtavāhanaṃ taṃ ca nāmnā sa vidadhe pitā || 23 ||
[Analyze grammar]

tataḥ sahajayā sākaṃ sarvabhūtānukampayā |
jagāma sa mahāsattvo vṛddhiṃ jīmūtavāhanaḥ || 24 ||
[Analyze grammar]

kramāc ca yauvarājyasthaḥ paricaryāprasāditam |
lokānukampī pitaraṃ vijane sa vyajijñapat || 25 ||
[Analyze grammar]

jānāmi tāta yad bhāvā bhave 'smin kṣaṇabhaṅgurāḥ |
sthiraṃ tu mahatām ekam ākalpam amalaṃ yaśaḥ || 26 ||
[Analyze grammar]

paropakṛtisaṃbhūtaṃ tad eva yadi hanta tat |
kim anyat syād udārāṇāṃ dhanaṃ prāṇādhikapriyam || 27 ||
[Analyze grammar]

saṃpac ca vidyud iva sā lokalocanakhedakṛt |
lolā kvāpi layaṃ yāti yā parānupakāriṇī || 28 ||
[Analyze grammar]

tad eṣa kalpaviṭapī kāmado yo 'sti naḥ sa cet |
parārthaṃ viniyujyeta tadāptaṃ tat phalaṃ bhavet || 29 ||
[Analyze grammar]

tat tathāhaṃ karomīha yathaitasya samṛddhibhiḥ |
adaridrā bhavaty eṣa sarvārthijanasaṃhatiḥ || 30 ||
[Analyze grammar]

iti vijñāpya pitaraṃ tadanujñām avāpya saḥ |
jīmūtavāhano gatvā taṃ kalpadrumam abravīt || 31 ||
[Analyze grammar]

deva tvaṃ śaśvad asmākam abhīṣṭaṃ phaladāyakaḥ |
tad ekam idam adya tvaṃ mama pūraya vāñchitam || 32 ||
[Analyze grammar]

adaridrāṃ kuruṣvaitāṃ pṛthivīm akhilāṃ sakhe |
svasty astu te pradatto 'si lokāya draviṇārthine || 33 ||
[Analyze grammar]

ity uktas tena dhīreṇa kalpavṛkṣo vavarṣa saḥ |
kanakaṃ bhūtale bhūri nananduś cākhilāḥ prajāḥ || 34 ||
[Analyze grammar]

dayālur bodhisattvāṃśaḥ ko 'nyo jīmūtavāhanāt |
śaknuyād arthisāt kartum api kalpadrumaṃ kṛtī || 35 ||
[Analyze grammar]

iti jātānurāgāsu tato dikṣu vidikṣv api |
jīmūtavāhanasyoccaiḥ paprathe viśadaṃ yaśaḥ || 36 ||
[Analyze grammar]

tataḥ putraprathābaddhamūlaṃ rājyaṃ samatsarāḥ |
dṛṣṭvā jīmūtaketos tadgotrajā vikṛtiṃ yayuḥ || 37 ||
[Analyze grammar]

dānopayuktasatkalpavṛkṣayuktāspadaṃ ca tat |
menire niṣprabhāvatvāj jetuṃ sukaram eva te || 38 ||
[Analyze grammar]

tataḥ saṃbhūya yuddhāya kṛtabuddhiṣu teṣu ca |
pitaraṃ tam uvācaivaṃ dhīro jīmūtavāhanaḥ || 39 ||
[Analyze grammar]

yathā śarīram evedaṃ jalabudbudasaṃnibham |
pravātadīpacapalās tathā kasya kṛte śriyaḥ || 40 ||
[Analyze grammar]

tā apy anyopamardena manasvī ko 'bhivāñchati |
tasmāt tata mayā naiva yoddhavyaṃ gotrajaiḥ saha || 41 ||
[Analyze grammar]

rājyaṃ tyaktvā tu gantavyam itaḥ kvāpi vanaṃ mayā |
āsatāṃ kṛpaṇā ete mā bhūt svakulasaṃkṣayaḥ || 42 ||
[Analyze grammar]

ity uktavantaṃ jīmūtavāhanaṃ sa pitā tataḥ |
jīmūtaketur apy evaṃ jagāda kṛtaniścayaḥ || 43 ||
[Analyze grammar]

mayāpi putra gantavyaṃ kā hi vṛddhasya me spṛhā |
rājye tṛṇa iva tyakte yūnāpi kṛpayā tvayā || 44 ||
[Analyze grammar]

evam uktavatā sākaṃ sabhāryeṇa tatheti saḥ |
pitrā jagāma jīmūtavāhano malayācalam || 45 ||
[Analyze grammar]

tatrādhivāse siddhānāṃ candanacchannanirjhare |
sa tasthāv āśramapade paricaryāparaḥ pituḥ || 46 ||
[Analyze grammar]

atha siddhādhirājasya vaśī viśvāvasoḥ sutaḥ |
mittraṃ mittrāvasur nāma tasyātra samapadyata || 47 ||
[Analyze grammar]

tatsvasāraṃ ca so 'paśyad ekānte jātu kanyakām |
janmāntarapriyatamāṃ jñānī jīmūtavāhanaḥ || 48 ||
[Analyze grammar]

tatkālaṃ ca tayos tulyaṃ yūnor anyonyadarśanam |
abhūn manomṛgāmandavāgurābandhasaṃnibham || 49 ||
[Analyze grammar]

tato 'kasmāt samabhetya trijagatpūjyam ekadā |
jīmūtavāhanaṃ prītaḥ sa mittrāvasur abhyadhāt || 50 ||
[Analyze grammar]

kanyā malayavatyākhyā svasā me 'sti kanīyasī |
tām ahaṃ te prayacchāmi mamecchāṃ mānyathā kṛthāḥ || 51 ||
[Analyze grammar]

tac chrutvaiva sa jīmūtavāhano 'pi jagāda tam |
yuvarāja mamābhūt sā bhāryā pūrve 'pi janmani || 52 ||
[Analyze grammar]

tvaṃ ca tatraiva me jāto dvitīyaṃ hṛdayaṃ suhṛt |
jātismaro 'smy ahaṃ sarvaṃ pūrvajanma smarāmi tat || 53 ||
[Analyze grammar]

ity uktavantaṃ tatkālaṃ mittrāvasur uvāca tam |
janmāntarakathāṃ tāvac chaṃsaitāṃ kautukaṃ hi me || 54 ||
[Analyze grammar]

etan mittrāvasoḥ śrutvā tasmai jīmūtavāhanaḥ |
sukṛtī kathayām āsa pūrvajanmakathām imām || 55 ||
[Analyze grammar]

asti pūrvam ahaṃ vyomacārī vidyādharo 'bhavam |
himavacchṛṅgamārgeṇa gato 'bhūvaṃ kadācana || 56 ||
[Analyze grammar]

tataś cādhaḥ sthitas tatra krīḍan gauryā samaṃ haraḥ |
śaśāpollaṅghanakruddho martyayonau pateti mām || 57 ||
[Analyze grammar]

prāpya vidyādharīṃ bhāryāṃ niyojya svapade sutam |
punar vaidyādharīṃ yoniṃ smṛtajātiḥ prapatsyase || 58 ||
[Analyze grammar]

evaṃ niśamya śāpāntam uktvā śarve tirohite |
acireṇaiva jāto 'haṃ bhūtale vaṇijāṃ kule || 59 ||
[Analyze grammar]

nagaryāṃ valabhīnāmnyāṃ mahādhanavaṇiksutaḥ |
vasudattābhidhānaḥ san vṛddhiṃ ca gatavān aham || 60 ||
[Analyze grammar]

kālena yauvanasthaś ca pitrā kṛtaparicchadaḥ |
dvīpāntaraṃ gato 'bhūvaṃ vaṇijyāyai tadājñayā || 61 ||
[Analyze grammar]

āgacchantaṃ tato 'ṭavyāṃ taskarā vinipatya mām |
hṛtasvam anayan baddhvā svapallīṃ caṇḍikāgṛham || 62 ||
[Analyze grammar]

viloladīrghayā ghoraṃ raktāṃśukapatākayā |
jighatsataḥ paśuprāṇān kṛtāntasyeva jihvayā || 63 ||
[Analyze grammar]

tatrāham upahārārtham upanīto nijasya taiḥ |
prabhoḥ pulindakākhyasya devīṃ pūjayato 'ntikam || 64 ||
[Analyze grammar]

sa dṛṣṭvaivārdrahṛdayaḥ śabaro 'py abhavan mayi |
vakti janmāntaraprītiṃ manaḥ snihyad akāraṇam || 65 ||
[Analyze grammar]

tato māṃ mocayitvaiva vadhāt sa śabarādhipaḥ |
aicchad ātmopahāreṇa kartuṃ pūjāsamāpanam || 66 ||
[Analyze grammar]

maivaṃ kṛthāḥ prasannāsmi tava yācasva māṃ varam |
ity ukto divyayā vācā prahṛṣṭaś ca jagāda saḥ || 67 ||
[Analyze grammar]

tvaṃ prasannā varaḥ ko 'nyas tathāpy etāvad arthaye |
janmāntare 'pi me sakhyam anena vaṇijāstv iti || 68 ||
[Analyze grammar]

evam astv iti śāntāyāṃ vāci māṃ śabaro 'tha saḥ |
pradattasaviśeṣārthaṃ prajighāya nijaṃ gṛham || 69 ||
[Analyze grammar]

mṛtyor mukhāt pravāsāc ca tataḥ pratyāgate mayi |
akaroj jñātavṛttāntaḥ pitā mama mahotsavam || 70 ||
[Analyze grammar]

kālena tatra cāpaśyam ahaṃ sārthāvaluṇṭhanāt |
vaṣṭabhyānāyitaṃ rājñā tam eva śabarādhipam || 71 ||
[Analyze grammar]

tatkṣaṇaṃ pitur āvedya vijñapya ca mahīpatim |
mocitaḥ svarṇalakṣeṇa sa mayā vadhanigrahāt || 72 ||
[Analyze grammar]

prāṇadānopakārasya kṛtvaivaṃ pratyupakriyām |
ānīya ca gṛhaṃ prītyā pūrṇaṃ saṃmānitaś ciram || 73 ||
[Analyze grammar]

satkṛtya preṣitaś cātha hṛdayaṃ premapeśalam |
nidhāya mayi pallīṃ svāṃ prāyāt sa śabarādhipaḥ || 74 ||
[Analyze grammar]

tatra pratyupakārārthaṃ cintayan prābhṛtaṃ mama |
svalpaṃ sa mene svādhīnaṃ muktākastūrikādy api || 75 ||
[Analyze grammar]

tataḥ sātiśayaṃ prāptuṃ muktāsāraṃ sa matkṛte |
dhanurdvitīyaḥ prayayau gajān hantuṃ himācalam || 76 ||
[Analyze grammar]

bhramaṃś ca tatra tīrasthadevāgāraṃ mahat saraḥ |
prāpa tulyaiḥ kṛtaprītis tadabjair mittrarāgibhiḥ || 77 ||
[Analyze grammar]

tatrāśaṅkyāmbupānārtham āgamaṃ vanyahastinām |
channaḥ sa tasthāv ekānte sacāpas tajjighāṃsayā || 78 ||
[Analyze grammar]

tāvat tatra sarastīragataṃ pūjayituṃ haram |
āgatām adbhutākārāṃ kumārīṃ siṃhavāhanām || 79 ||
[Analyze grammar]

sa dadarśa tuṣārādrirājaputrīm ivāparām |
paricaryāparāṃ śaṃbhoḥ kanyakābhāvavartinīm || 80 ||
[Analyze grammar]

dṛṣṭvā ca vismayākrāntaḥ śabaraḥ sa vyacintayat |
keyaṃ syād yadi martyastrī tat kathaṃ siṃhavāhanā || 81 ||
[Analyze grammar]

atha divyā kathaṃ dṛśyā mādṛśais tad iyaṃ dhruvam |
cakṣuṣoḥ pūrvapuṇyānāṃ mūrtā pariṇatir mama || 82 ||
[Analyze grammar]

anayā yadi mittraṃ taṃ yojayeyam ahaṃ tataḥ |
kāpy anyaiva mayā tasya kṛtā syāt pratyupakriyā || 83 ||
[Analyze grammar]

tad etām upasarpāmi tāvaj jijñāsituṃ varam |
ity ālocya sa mittraṃ me śabaras tām upāyayau || 84 ||
[Analyze grammar]

tāvac ca sāvatīryaiva siṃhāc chāyāniṣādinaḥ |
kanyāgatya saraḥ padmāny avacetuṃ pracakrame || 85 ||
[Analyze grammar]

taṃ ca dṛṣṭvāntikaprāptaṃ śabaraṃ sā kṛtānatim |
apūrvam atithiprītyā svāgatenānvarañjayat || 86 ||
[Analyze grammar]

kas tvaṃ kiṃ cāgato 'sy etāṃ bhūmim atyantadurgamām |
iti pṛṣṭavatīṃ tāṃ ca śabaraḥ pratyuvāca saḥ || 87 ||
[Analyze grammar]

ahaṃ bhavānīpādaikaśaraṇaḥ śabarādhipaḥ |
āgato 'smi ca mātaṅgamuktāhetor idaṃ vanam || 88 ||
[Analyze grammar]

tvāṃ ca dṛṣṭvādhunātmīyo devi prāṇapradaḥ suhṛt |
sārthavāhasutaḥ śrīmān vasudatto mayā smṛtaḥ || 89 ||
[Analyze grammar]

sa hi tvam iva rūpeṇa yauvanena ca sundari |
advitīyo 'sya viśvasya nayanāmṛtanirjharaḥ || 90 ||
[Analyze grammar]

sā dhanyā kanyakā loke yasyās teneha gṛhyate |
maittrīdānadayādhairyanidhinā kaṅkaṇī karaḥ || 91 ||
[Analyze grammar]

tat tvadākṛtir eṣā cet tādṛśena na yujyate |
vyarthaṃ vahati tat kāmaḥ kodaṇḍam iti me vyathā || 92 ||
[Analyze grammar]

iti vyādhendravacanaiḥ sadyo 'pahṛtamānasā |
sābhūt kumārī kaṃdarpamohamantrākṣarair iva || 93 ||
[Analyze grammar]

uvāca taṃ ca śabaraṃ preryamāṇā manobhuvā |
kva sa te suhṛd ānīya tāvan me darśyatām iti || 94 ||
[Analyze grammar]

tac chrutvā ca tathety uktā tām āmantrya tadaiva saḥ |
kṛtārthamānī muditaḥ pratasthe śabaras tataḥ || 95 ||
[Analyze grammar]

prāpya svapallīm ādāya muktāmṛgamadādikam |
bhūri bhāraśatair hāryam asmadgṛham athāyayau || 96 ||
[Analyze grammar]

sarvaiḥ puraskṛtas tatra praviśya prābhṛtaṃ ca tat |
matpitre sa bahusvarṇalakṣamūlyaṃ nyavedayat || 97 ||
[Analyze grammar]

utsavena ca yāte 'smin dine rātrau sa me rahaḥ |
kanyādarśanavṛttāntaṃ tam āmūlād avarṇayat || 98 ||
[Analyze grammar]

ehi tatraiva gacchāva ity uktvā ca samutsukam |
mām ādāya niśi svairaṃ sa prāyāc chabarādhipaḥ || 99 ||
[Analyze grammar]

prātaś ca māṃ gataṃ kvāpi buddhvā saśabarādhipam |
tatprītipratyayāt tasthau dhṛtim ālambya matpitā || 100 ||
[Analyze grammar]

ahaṃ ca prāpito 'bhūvaṃ kramāt tena tarasvinā |
śabareṇa tuṣārādriṃ kṛtādhvaparikarmaṇā || 101 ||
[Analyze grammar]

tac ca prāpya saraḥ sāyaṃ snātvā svāduphalāśanau |
ahaṃ ca sa ca tām ekāṃ vane tatroṣitau niśām || 102 ||
[Analyze grammar]

latābhiḥ kīrṇakusumaṃ bhṛṅgīsaṃgītasundaram |
śubhagandhavahaṃ hāri jvalitauṣadhidīpikam || 103 ||
[Analyze grammar]

rates tad vāsaveśmeva viśrāntyai girikānanam |
āvayor abhavan naktaṃ pibatos tatsarojalam || 104 ||
[Analyze grammar]

tato 'nyedyuḥ pratipadaṃ tattadutkalikābhṛtā |
pratyudgateva manasā mama tanmārgadhāvinā || 105 ||
[Analyze grammar]

cakṣuṣā dakṣiṇenāpi sūcitāgamanāmunā |
didṛkṣayeva sphuratā sā kanyātrāgatābhavat || 106 ||
[Analyze grammar]

saṭālasiṃhapṛṣṭhasthā subhrūr dṛṣṭā mayā ca sā |
śaradambhodharotsaṅgasaṅginīvendavī kalā || 107 ||
[Analyze grammar]

vilasadvismayautsukyasādhvasaṃ paśyataś ca tām |
mamāvartata tatkālaṃ na jāne hṛdayaṃ katham || 108 ||
[Analyze grammar]

athāvatīrya siṃhāt sā puṣpāṇy uccitya kanyakā |
snātvā sarasi tattīragataṃ haram apūjayat || 109 ||
[Analyze grammar]

pūjāvasāne copetya sa sakhā śabaro mama |
praṇamyātmānam āvedya tām avocat kṛtādarām || 110 ||
[Analyze grammar]

ānītaḥ sa mayā devi suhṛd yogyo varas tava |
manyase yadi tat tubhyaṃ darśayāmy adhunaiva tam || 111 ||
[Analyze grammar]

tac chrutvā darśayety ukte tayā sa śabaras tataḥ |
āgatya nikaṭaṃ nītvā māṃ tasyāḥ samadarśayat || 112 ||
[Analyze grammar]

sāpi māṃ tiryag ālokya cakṣuṣā praṇayasrutā |
madanāveśavaśagā śabareśaṃ tam abhyadhāt || 113 ||
[Analyze grammar]

sakhā te mānuṣo nāyaṃ kāmaṃ ko 'py ayam āgataḥ |
madvañcanāya devo 'dya martyasyaiṣākṛtiḥ kutaḥ || 114 ||
[Analyze grammar]

tad ākarṇyoktavān asmi tāṃ pratyāyayituṃ svayam |
satyaṃ sundari martyo 'haṃ kiṃ vyājenārjave jane || 115 ||
[Analyze grammar]

ahaṃ hi sārthavāhasya valabhīvāsinaḥ sutaḥ |
mahādhanābhidhānasya maheśvaravarārjitaḥ || 116 ||
[Analyze grammar]

tapasyan sa hi putrārtham uddiśya śaśiśekharam |
samādiśyata tenaivaṃ svapne devena tuṣyatā || 117 ||
[Analyze grammar]

uttiṣṭhotpatsyate ko'pi mahātmā tanayas tava |
rahasyaṃ paramaṃ caitad alam uktvātra vistaram || 118 ||
[Analyze grammar]

etac chrutvā prabuddhasya tasya kālena cātmajaḥ |
aham eṣa samutpanno vasudatta iti śrutaḥ || 119 ||
[Analyze grammar]

ayaṃ ca śabarādhīśaḥ svayaṃvarasuhṛn mayā |
deśāntaragatena prākprāptaḥ kṛcchraikabāndhavaḥ || 120 ||
[Analyze grammar]

eṣa me tattvasaṃkṣepa ity uktvā virate mayi |
ābhāṣatātha kanyā sa lajjayāvanatānanā || 121 ||
[Analyze grammar]

asty etan māṃ ca jāne 'dya svapne 'rcitavatīṃ haraḥ |
prātaḥ prāpsyasi bhartāram iti tuṣṭaḥ kilādiśat || 122 ||
[Analyze grammar]

tasmāt tvam eva me bhartā bhrātāyaṃ ca bhavatsuhṛt |
iti vāksudhayā sā mām ānandya viratābhavat || 123 ||
[Analyze grammar]

saṃmantryātha tayā sākaṃ vivāhāya yathāvidhi |
akārṣaṃ niścayaṃ gantuṃ samittro 'haṃ nijaṃ gṛham || 124 ||
[Analyze grammar]

tataḥ sā siṃham āhūya vāhanaṃ taṃ svasaṃjñayā |
atrārohāryaputreti mām abhāṣata sundarī || 125 ||
[Analyze grammar]

athāhaṃ tena suhṛdānuyātaḥ śabareṇa tam |
siṃham āruhya dayitām utsaṅge tāṃ gṛhītavān || 126 ||
[Analyze grammar]

tataḥ prasthitavān asmi kṛtakṛtyo nijaṃ gṛham |
kāntayā saha siṃhastho mitre tasmin puraḥsare || 127 ||
[Analyze grammar]

tadīyaśaranirbhinnahariṇāmiṣavṛttayaḥ |
krameṇa te vayaṃ sarve saṃprāptā valabhīṃ purīm || 128 ||
[Analyze grammar]

tatra mām āgataṃ dṛṣṭvā siṃhārūḍhaṃ savallabham |
sāścaryas tad drutaṃ gatvā mama pitre 'bravīj janaḥ || 129 ||
[Analyze grammar]

so 'pi pratyudgato harṣād avatīrṇaṃ mṛgendrataḥ |
pādāvanamraṃ dṛṣṭvā mām abhyanandat savismayaḥ || 130 ||
[Analyze grammar]

ananyasadṛśīṃ tāṃ ca kṛtapādābhivandanām |
paśyan mamocitāṃ bhāryāṃ na māti sma mudā kvacit || 131 ||
[Analyze grammar]

praveśya mandiraṃ cāsmān vṛttāntaṃ paripṛcchya ca |
praśaṃsañ śabarādhīśasauhārdaṃ cotsavaṃ vyadhāt || 132 ||
[Analyze grammar]

tato mauhūrtikādeśād anyedyur varakanyakā |
sā mayā pariṇītābhūn militākhilabandhunā || 133 ||
[Analyze grammar]

tad ālokya ca so 'kasmān madvadhūvāhanas tadā |
siṃhaḥ sarveṣu paśyatsu saṃpannaḥ puruṣākṛtiḥ || 134 ||
[Analyze grammar]

kim etad iti vibhrānte jane tatra sthite 'khile |
sa divyavastrābharaṇo naman mām evam abravīt || 135 ||
[Analyze grammar]

ahaṃ citrāṅgado nāma vidyādhara iyaṃ ca me |
sutā manovatī nāma kanyā prāṇādhikapriyā || 136 ||
[Analyze grammar]

etām aṅke sadā kṛtvā vipinena bhramann aham |
prāptavān ekadā gaṅgāṃ bhūritīratapovanām || 137 ||
[Analyze grammar]

tapasvilaṅghanatrāsāt tasyā madhyena gacchataḥ |
apatan mama daivāc ca puṣpamālā tadambhasi || 138 ||
[Analyze grammar]

tato 'kasmāt samutthāya nārado 'ntarjalasthitaḥ |
pṛṣṭhe tayā patitayā kruddho mām aśapan muniḥ || 139 ||
[Analyze grammar]

auddhatyenāmunā pāpa gaccha siṃho bhaviṣyasi |
himācale gataś caitāṃ sutāṃ pṛṣṭhena vakṣyasi || 140 ||
[Analyze grammar]

yadā ca mānuṣeṇaiṣā sutā te pariṇeṣyate |
tadā taddarśanād eva śāpād asmād vimokṣase || 141 ||
[Analyze grammar]

ity ahaṃ muninā śaptaḥ siṃhībhūya himācale |
atiṣṭhaṃ tanayām etāṃ harapūjāparāṃ vahan || 142 ||
[Analyze grammar]

anantaraṃ yathā yatnāc chabarādhipater idam |
saṃpannaṃ sarvakalyāṇaṃ tathā viditam eva te || 143 ||
[Analyze grammar]

tat sādhayāmi bhadraṃ vas tīrṇaḥ śāpo mayaiṣa saḥ |
ity uktvā so 'bhyudapatat sadyo vidyādharo nabhaḥ || 144 ||
[Analyze grammar]

tatas tadvismayākrānto nandatsvajanabāndhavaḥ |
ślāghyasaṃbandhahṛṣṭo me pitākārṣīn mahotsavam || 145 ||
[Analyze grammar]

ko hi nirvyājamittrāṇāṃ caritaṃ cintayiṣyati |
suhṛtsu naiva tṛpyanti prāṇair apy upakṛtya ye || 146 ||
[Analyze grammar]

iti cātra na ko nāma sacamatkāram abhyadhāt |
dhyāyan dhyāyann udāraṃ tac chabarādhipaceṣṭitam || 147 ||
[Analyze grammar]

rājāpi tat tathā buddhvā tatratyas tasya sanmateḥ |
atuṣyad asmatsnehena śabarādhipateḥ param || 148 ||
[Analyze grammar]

tuṣṭaś ca tasmai matpitrā dāpitaḥ sahasaiva ca |
aśeṣam aṭavīrājyaṃ ratnopāyanadāyinā || 149 ||
[Analyze grammar]

tatas tayā manovatyā patnyā mittreṇa tena ca |
kṛtārthaḥ śabarendreṇa tatrātiṣṭham ahaṃ sukhī || 150 ||
[Analyze grammar]

sa ca ślathīkṛtātmīyadeśavāsarasas tataḥ |
bhūyasāsmadgṛheṣv eva nyavasac chabarādhipaḥ || 151 ||
[Analyze grammar]

parasparopakāreṣu sarvakālam atṛptayoḥ |
sa dvayor agamat kālo mama tasya ca mittrayoḥ || 152 ||
[Analyze grammar]

acirāc ca manovatyāṃ tasyām ajani me sutaḥ |
bahiṣkṛtaḥ kulasyeva kṛtsnasya hṛdayotsavaḥ || 153 ||
[Analyze grammar]

hiraṇyadattanāmā ca sa śanair vṛddhim āyayau |
kṛtavidyo yathāvac ca pariṇīto 'bhavat tataḥ || 154 ||
[Analyze grammar]

tad dṛṣṭvā jīvitaphalaṃ pūrṇaṃ matvā ca matpitā |
vṛddho bhāgīrathīṃ prāyāt sadāro deham ujjhitum || 155 ||
[Analyze grammar]

tato 'haṃ pitṛśokārtaḥ kathaṃcid bāndhavair dhṛtim |
grāhito gṛhabhāraṃ svam udvoḍhuṃ pratipannavān || 156 ||
[Analyze grammar]

tadā manovatīmugdhamukhadarśanam ekataḥ |
anyataḥ śabarendreṇa saṃgamo māṃ vyanodayat || 157 ||
[Analyze grammar]

tataḥ satputrasānandāḥ sukalatramanoramāḥ |
suhṛtsamāgamasukhā gatās te divasā mama || 158 ||
[Analyze grammar]

kālenātha pravṛddhaṃ mām agrahīc cibuke jarā |
kiṃ gṛhe 'dyāpi putreti prītyeva bruvatī hitam || 159 ||
[Analyze grammar]

tenāhaṃ sahasotpannavairāgyas tanayaṃ nijam |
kuṭumbabhārodvahane vanaṃ vāñchann ayojayam || 160 ||
[Analyze grammar]

sadāraś ca gato 'bhūvaṃ giriṃ kālañjaraṃ tataḥ |
matsnehatyaktarājyena samaṃ śabarabhūbhṛtā || 161 ||
[Analyze grammar]

tatra prāptena cātmīyā jātir vaidyādharī mayā |
śāpaś ca prāptaparyantaḥ sa śārvaḥ sahasā smṛtaḥ || 162 ||
[Analyze grammar]

tac ca patnyai manovatyai tadaivākhyātavān aham |
sakhye ca śabarendrāya mumukṣur mānuṣīṃ tanum || 163 ||
[Analyze grammar]

bhāryāmittre ime eva bhūyāstāṃ smarato mama |
anyajanmany apīty uktvā hṛdi kṛtvā ca śaṃkaram || 164 ||
[Analyze grammar]

mayā giritaṭāt tasmān nipatya prasabhaṃ tataḥ |
tābhyāṃ svapatnīmittrābhyāṃ saha muktaṃ śarīrakam || 165 ||
[Analyze grammar]

so 'haṃ tataḥ samutpanno nāmnā jīmūtavāhanaḥ |
vidyādharakule 'muṣminn eṣa jātismaro 'dhunā || 166 ||
[Analyze grammar]

sa cāpi śabarendras tvaṃ jāto mittrāvasuḥ punaḥ |
tryakṣaprasādāt siddhānāṃ rājño viśvāvasoḥ sutaḥ || 167 ||
[Analyze grammar]

sāpi vidyādharī mittra mama bhāryā manovatī |
tava svasā samutpannā nāmnā valayavaty asau || 168 ||
[Analyze grammar]

evaṃ me pūrvapatny eṣā bhaginī te bhavān api |
pūrvamittram ato yuktā pariṇetum asau mama || 169 ||
[Analyze grammar]

kiṃ tu pūrvam ito gatvā mama pitror nivedaya |
tayoḥ pramāṇīkṛtayoḥ śiddhyaty etat tavepsitam || 170 ||
[Analyze grammar]

itthaṃ niśamya jīmūtavāhanāt prītamānasaḥ |
gatvā mittrāvasuḥ sarvaṃ tatpitṛbhyāṃ śaśaṃsa tat || 171 ||
[Analyze grammar]

abhinanditavākyaś ca tābhyāṃ hṛṣṭas tadaiva saḥ |
upagamya tam evārthaṃ svapitṛbhyāṃ nyavedayat || 172 ||
[Analyze grammar]

tayor īpsitasaṃpattituṣṭayoḥ satvaraṃ ca saḥ |
yuvarājo vivāhāya saṃbhāram akarot svasuḥ || 173 ||
[Analyze grammar]

tato jagrāha vidhivat tasyā jīmūtavāhanaḥ |
pāṇiṃ malayavatyāḥ sa siddharājapuraskṛtaḥ || 174 ||
[Analyze grammar]

babhūva cotsavas tatra cañcaddyucaracāraṇaḥ |
saṃmilatsiddhasaṃghāto valgadvidyādharoddhuraḥ || 175 ||
[Analyze grammar]

kṛtodvāhas tatas tasthau tasmiñ jīmūtavāhanaḥ |
malayādrau mahārheṇa vibhavena vadhūsakhaḥ || 176 ||
[Analyze grammar]

ekadā ca śvaśuryeṇa sa mittrāvasunā saha |
velāvanāni jaladher avalokayituṃ yayau || 177 ||
[Analyze grammar]

tatrāpaśyac ca puruṣaṃ yuvānaṃ vignam āgatam |
nivartayantaṃ jananīṃ hā putreti virāviṇīm || 178 ||
[Analyze grammar]

apareṇa parityaktaṃ bhaṭenevānuyāyinā |
puruṣeṇa pṛthūttuṅgaṃ prāpayyaikaṃ śilātalam || 179 ||
[Analyze grammar]

kas tvaṃ kim īhase kiṃ ca mātā tvāṃ śocatīti tam |
sa papraccha tataḥ so 'pi tasmai vṛttāntam abravīt || 180 ||
[Analyze grammar]

purā kaśyapabhārye dve kadrūś ca vinatā tathā |
mithaḥ kathāprasaṅgena vivādaṃ kila cakratuḥ || 181 ||
[Analyze grammar]

ādyā śyāmān raver aśvān avādīd aparā sitān |
anyonyadāsabhāvaṃ ca paṇam atra babandhatuḥ || 182 ||
[Analyze grammar]

tato jayārthinī kadrūḥ svairaṃ nāgair nijātmajaiḥ |
viṣaphūtkāramalinān arkasyāśvān akārayat || 183 ||
[Analyze grammar]

tādṛśāṃś copadarśyaitān vinatāṃ chadmanā jitām |
dāsīcakāra kaṣṭā hi strīṇām anyāsahiṣṇutā || 184 ||
[Analyze grammar]

tad buddhvāgatya vinatātanayo garuḍas tadā |
sāntvena mātur dāsatvamuktiṃ kadrūm ayācata || 185 ||
[Analyze grammar]

tataḥ kadrūsutā nāgā vicintyaivaṃ tam abruvat |
bho vainateya kṣīrābdhiḥ prārabdho mathituṃ suraiḥ || 186 ||
[Analyze grammar]

tataḥ sudhāṃ samāhṛtya prativastu prayaccha naḥ |
mātaraṃ svīkuruṣvātha bhavān hi balināṃ varaḥ || 187 ||
[Analyze grammar]

etan nāgavacaḥ śrutvā gatvā ca kṣīravāridhim |
sudhārthaṃ darśayām āsa garuḍo guru pauruṣam || 188 ||
[Analyze grammar]

tataḥ parākramaprīto devas tatra svayaṃ hariḥ |
tuṣṭo 'smi te varaṃ kaṃcid vṛṇīṣvety ādideśa tam || 189 ||
[Analyze grammar]

nāgā bhavantu me bhakṣyā iti so 'pi hares tataḥ |
vainateyo varaṃ vavre mātur dāsyena kopitaḥ || 190 ||
[Analyze grammar]

tatheti hariṇādiṣṭo nijavīryārjitāmṛtaḥ |
sa caivam atha śakreṇa gadito jñātavastunā || 191 ||
[Analyze grammar]

tathā pakṣīndra kāryaṃ te yathā mūḍhair na bhujyate |
nāgaiḥ sudhā yathā caināṃ tebhyaḥ pratyāharāmy aham || 192 ||
[Analyze grammar]

etac chrutvā tathety uktvā sa vaiṣṇavavaroddhuraḥ |
sudhākalaśam ādāya tārkṣyo nāgān upāyayau || 193 ||
[Analyze grammar]

varaprabhāvabhītāṃś ca mugdhān ārāj jagāda tān |
idam ānītam amṛtaṃ muktvāmbāṃ mama gṛhyatām || 194 ||
[Analyze grammar]

bhayaṃ cet sthāpayāmy etad ahaṃ vo darbhasaṃstare |
unmocyāmbāṃ ca gacchāmi svīkurudhvam itaḥ sudhām || 195 ||
[Analyze grammar]

tathety ukte ca tair nāgaiḥ sa pavitre kuśāstare |
sudhākalaśam ādhatta te cāsya jananīṃ jahuḥ || 196 ||
[Analyze grammar]

dāsyamuktāṃ ca kṛtvaivaṃ mātaraṃ garuḍe gate |
yāvad ādadate nāgā niḥśaṅkās tat kilāmṛtam || 197 ||
[Analyze grammar]

tāvan nipatya sahasā tān vimohya svaśaktitaḥ |
taṃ sudhākalaśaṃ śakro jahāra kuśasaṃstarāt || 198 ||
[Analyze grammar]

viṣaṇṇās te 'tha nāgās taṃ lilihur darbhasaṃstaram |
kadācid amṛtaścyotalepo 'py asmin bhaved iti || 199 ||
[Analyze grammar]

tena pāṭitajihvās te vṛthā prāpur dvijihvatām |
hāsyād ṛte kim anyat syād atilaulyavatāṃ phalam || 200 ||
[Analyze grammar]

athālabdhāmṛtarasān nāgān vairī harer varāt |
tārkṣyaḥ pravavṛte bhoktuṃ tān nipatya punaḥ punaḥ || 201 ||
[Analyze grammar]

tadāpāte ca pātālaṃ trāsanirjīvarājilam |
prabhṛṣṭagarbhiṇīgarbham abhūt kṣapitapannagam || 202 ||
[Analyze grammar]

taṃ dṛṣṭvā cānvahaṃ tatra vāsukir bhujageśvaraḥ |
kṛtsnam ekapade naṣṭaṃ nāgalokam amanyata || 203 ||
[Analyze grammar]

tato durvāravīryasya sadyas tasya vicintya saḥ |
samayaṃ prārthanāpūrvaṃ cakāraivaṃ garutmataḥ || 204 ||
[Analyze grammar]

ekam ekaṃ pratidinaṃ nāgaṃ te preṣayāmy aham |
āhārahetoḥ pakṣīndra payodhipulinācale || 205 ||
[Analyze grammar]

ātāle tu praveṣṭavyaṃ na tvayā mardakāriṇā |
nāgalokakṣayāt svārthas tavaiva hi vinaśyati || 206 ||
[Analyze grammar]

iti vāsukinā proktas tatheti garuḍo 'nvaham |
tatpreṣitam ihaikaikaṃ nāgaṃ bhoktuṃ pracakrame || 207 ||
[Analyze grammar]

tena krameṇa cāsaṃkhyāḥ phaṇino 'tra kṣayaṃ gatāḥ |
ahaṃ ca śaṅkhacūḍākhyo nāgo vāro mamādya ca || 208 ||
[Analyze grammar]

ato 'haṃ garuḍāhārahetor vadhyaśilām imām |
mātuś ca śocyatāṃ prāpto nāgarājanideśataḥ || 209 ||
[Analyze grammar]

iti tasya vacaḥ śrutvā śaṅkhacūḍasya duḥkhitaḥ |
sāntaḥkhedaḥ sa jīmūtavāhanas tam abhāṣata || 210 ||
[Analyze grammar]

aho kim api niḥsattvaṃ rājatvaṃ bata vāsukeḥ |
yat svahastena nīyante ripor āmiṣatāṃ prajāḥ || 211 ||
[Analyze grammar]

kiṃ na prathamam ātmaiva tena datto garutmate |
klībenābhyarthitā keyaṃ svakulakṣayasākṣitā || 212 ||
[Analyze grammar]

utpadya kaśyapāt pāpaṃ tārkṣyo 'pi kurute kiyat |
dehamātrakṛte mohaḥ kīdṛśo mahatām api || 213 ||
[Analyze grammar]

tad ahaṃ tāvad adyaikaṃ rakṣāmi tvāṃ garutmataḥ |
svaśarīrapradānena mā viṣādaṃ kṛthāḥ sakhe || 214 ||
[Analyze grammar]

tac chrutvā śaṅkhacūḍo 'pi dhairyād etad uvāca tam |
śāntam etan mahāsattva mā smaivaṃ bhāṣathāḥ punaḥ || 215 ||
[Analyze grammar]

na kācasya kṛte jātu yuktā muktāmaṇeḥ kṣatiḥ |
na cāpy ahaṃ gamiṣyāmi kathāṃ kulakalaṅkitām || 216 ||
[Analyze grammar]

ity uktvā taṃ niṣidhy aiva sādhur jīmūtavāhanam |
matvā garuḍavelāṃ ca sa kṣaṇāntaragāminīm || 217 ||
[Analyze grammar]

śaṅkhacūḍo yayau tatra vāridhes tīravartinam |
antakāle namaskartuṃ gokarṇākhyam umāpatim || 218 ||
[Analyze grammar]

gate tasmin sa kāruṇyanidhir jīmūtavāhanaḥ |
tattrāṇāyātmadānena bubudhe labdham antaram || 219 ||
[Analyze grammar]

tatas tadvismṛtam iva kṣipraṃ kṛtvā svayuktitaḥ |
kāryāpadeśād vyasṛjan nijaṃ mittrāvasuṃ gṛham || 220 ||
[Analyze grammar]

tatkṣaṇaṃ ca samāsannatārkṣyapakṣānilāhatā |
tatsattvadarśanāścaryād iva sā bhūr aghūrṇata || 221 ||
[Analyze grammar]

tenāhiripum āyāntaṃ matvā jīmūtavāhanaḥ |
parānukampī tāṃ vadhyaśilām adhyāruroha saḥ || 222 ||
[Analyze grammar]

kṣaṇāc cātra nipatyaiva mahāsattvaṃ jahāra tam |
āhatya cañcvā garuḍaḥ svacchāyāc chāditāmbaraḥ || 223 ||
[Analyze grammar]

parisravadasṛgdhāraṃ cyutotkhātaśikhāmaṇim |
nītvā bhakṣayituṃ cainam ārebhe śikhare gireḥ || 224 ||
[Analyze grammar]

tatkālaṃ puṣpavṛṣṭiś ca nipapāta nabhastalāt |
taddarśanāc ca kiṃ nv etad iti tārkṣyo visismiye || 225 ||
[Analyze grammar]

tāvat sa śaṅkhacūḍo 'tra natvā gokarṇam āgataḥ |
dadarśa rudhirāsārasiktaṃ vadhyaśilātalam || 226 ||
[Analyze grammar]

hā dhiṅ madarthaṃ tenātmā datto nūnaṃ mahātmanā |
tat kutra nītas tārkṣyeṇa kṣaṇe 'smin sa bhaviṣyati || 227 ||
[Analyze grammar]

anviṣyāmi drutaṃ tāvat kadācit tam avāpnuyām |
iti sādhuḥ sa tadraktadhārām anusaran yayau || 228 ||
[Analyze grammar]

atrāntare ca hṛṣṭaṃ taṃ dṛṣṭvā jīmūtavāhanam |
garuḍo bhakṣaṇaṃ muktvā savismayam acintayat || 229 ||
[Analyze grammar]

kaścit kim anya evāyaṃ bhakṣyamāṇo 'pi yo mayā |
vipadyate na tu paraṃ dhīraḥ pratyuta hṛṣyati || 230 ||
[Analyze grammar]

ity antar vimṛśantaṃ ca tārkṣyaṃ tādṛgvidho 'pi saḥ |
nijagāda nijābhīṣṭasiddhyai jīmūtavāhanaḥ || 231 ||
[Analyze grammar]

pakṣirāja mamāsty eva śarīre māṃsaśoṇitam |
tad akasmād atṛpto 'pi kiṃ nivṛtto 'si bhakṣaṇāt || 232 ||
[Analyze grammar]

tac chrutvāścaryavaśagas taṃ sa papraccha pakṣirāṭ |
nāgaḥ sādho na tāvat tvaṃ brūhi tat ko bhavān iti || 233 ||
[Analyze grammar]

nāga evāsmi bhuṅkṣva tvaṃ yathārabdhaṃ samāpaya |
ārabdhā hy asamāptaiva kiṃ dhīrais tyajyate kriyā || 234 ||
[Analyze grammar]

iti yāvac ca jīmūtavāhanaḥ prativakti tam |
tāvat sa śaṅkhacūḍo 'tra prāpto dūrād abhāṣata || 235 ||
[Analyze grammar]

mā mā garutman naivaiṣa nāgo nāgo hy ahaṃ tava |
tad enaṃ muñca ko 'yaṃ te jāto 'kāṇḍe bata bhramaḥ || 236 ||
[Analyze grammar]

tac chrutvātīva vibhrānto babhūva sa khageśvaraḥ |
vāñchitāsiddhikhedaṃ ca bheje jīmūtavāhanaḥ || 237 ||
[Analyze grammar]

tato 'nyonyasamālāpakrandadvidyādharādhipam |
buddhvā taṃ bhakṣitaṃ mohād garutmān abhyatapyata || 238 ||
[Analyze grammar]

aho bata nṛśaṃsasya pāpam āpatitaṃ mama |
kiṃ vā sulabhapāpā hi bhavanty unmārgavṛttayaḥ || 239 ||
[Analyze grammar]

ślāghyas tv eṣa mahātmaikaḥ parārthaprāṇadāyinā |
mameti mohaikavaśaṃ yena viśvam adhaḥkṛtam || 240 ||
[Analyze grammar]

iti taṃ cintayantaṃ ca garuḍaṃ pāpaśuddhaye |
vahniṃ vivikṣuṃ jīmūtavāhano 'tha jagāda saḥ || 241 ||
[Analyze grammar]

pakṣīndra kiṃ viṣaṇṇo 'si satyaṃ pāpād bibheṣi cet |
tad idānīṃ na bhūyas te bhakṣyā hīme bhujaṃgamāḥ || 242 ||
[Analyze grammar]

kāryaś cānuśayas teṣu pūrvabhukteṣu bhogiṣu |
eṣo 'tra hi pratīkāro vṛthānyac cintitaṃ tava || 243 ||
[Analyze grammar]

ity uktas tena sa prītas tārkṣyo bhūtānukampinā |
tatheti pratipede tadvākyaṃ tasya guror iva || 244 ||
[Analyze grammar]

yayau cāmṛtam ānetuṃ nākāj jīvayituṃ javāt |
kṣatāṅgaṃ tatra taṃ cānyān asthiśeṣān ahīn api || 245 ||
[Analyze grammar]

tataś ca sākṣād āgatya devyā sikto 'mṛtena saḥ |
jīmūtavāhano gauryā tadbhāryābhaktituṣṭayā || 246 ||
[Analyze grammar]

tenādhikatarodbhūtakāntīny aṅgāni jajñire |
tasya sānandagīrvāṇadundubhidhvanibhiḥ saha || 247 ||
[Analyze grammar]

svasthotthite tatas tasminn ānīya garuḍo 'pi tat |
kṛtsne velātaṭe 'py atra vavarṣāmṛtam ambarāt || 248 ||
[Analyze grammar]

tena sarve samuttasthur jīvantas tatra pannagāḥ |
babhau tac ca tadā bhūribhujaṃgakulasaṃkulam || 249 ||
[Analyze grammar]

velāvanaṃ vinirmuktavainateyabhayaṃ tataḥ |
pātālam iva jīmūtavāhanālokanāgatam || 250 ||
[Analyze grammar]

tato kṣayeṇa dehena yaśasā ca virājitam |
buddhvābhyanandat taṃ bandhujano jīmūtavāhanam || 251 ||
[Analyze grammar]

nananda tasya bhāryā ca sajñātiḥ pitarau tathā |
ko na prahṛṣyed dūḥkhena sukhatvaparivartinā || 252 ||
[Analyze grammar]

visṛṣṭas tena ca yayau śaṅkhacūḍo rasātalam |
svacchandam avisṛṣṭaṃ ca lokāṃs trīn api tadyaśaḥ || 253 ||
[Analyze grammar]

tataḥ prītiprahvāmaranikaram āgatya garuḍaṃ praṇemus taṃ vidyādharatilakam abhyetya sabhayāḥ |
svadāyādāḥ sarve himagirisutānugrahavaśān mataṅgākhyādyā ye suciram abhajann asya vikṛtim || 254 ||
[Analyze grammar]

tair eva cārthyamānaḥ sukṛtī jīmūtavāhanaḥ sa tataḥ |
malayācalād agacchan nijanilayaṃ tuhinaśailataṭam || 255 ||
[Analyze grammar]

tatra pitṛbhyāṃ sahito mittrāvasunā ca malayavatyā ca |
dhīraś cirāya bubhuje vidyādharacakravartipadam || 256 ||
[Analyze grammar]

evaṃ sakalajagattrayahṛdayacamatkārakāricaritānām |
svayam anudhāvanti sadā kalyāṇaparamparāḥ padavīm || 257 ||
[Analyze grammar]

ity ākarṇya kathāṃ kila devī yaugandharāyaṇasya mukhāt |
mumude vāsavadattā garbhabharodāradohadinī || 258 ||
[Analyze grammar]

tadanu tadanuṣaṅgaprāptayā prītibhājām anavaratanideśapratyayād devatānām |
nijapatinikaṭasthā bhāvividyādharendrasvatanayakathayā taṃ vāsaraṃ sā nināya || 259 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Kathasaritsagara Chapter 2

Cover of edition (2014)

The Ocean of Story
by C.H. Tawney (2014)

Being C.H. Tawney's Translation of Somadeva's Katha Sarit Sagara (Kathasaritsagara): (Ten Volumes)

Buy now!
Cover of edition (2005)

Kathasaritsagar
by Kedarnath Sharma Saraswat (2005)

The Only Edition with the Sanskrit Text and its Hindi Translation (An Old and Rare Book) Set of 3 Vol.

Buy now!
Cover of edition (2013)

Kathasaritsagara of Somadeva Bhatta (Sanskrit Text Only)
by Vasudeva Laksmana Sastri (2013)

Buy now!
Cover of edition (1995)

Katha Sarit Sagar in Marathi
by H. A Bhave (1995)

Set of 5 Volumes; Published by Varada Books, Pune. 2256 pages (Throughout B/W Illustrations).

Buy now!
Cover of edition (2014)

Katha Sarit Sagara (Tamil)
by S. V. Ganapati (எஸ். வி. கணபதி) (2014)

[கதா சரித் சாகரம்] Published by Alliance Publications.

Buy now!
Cover of Bengali edition

Galpa Shono
by Abhijit Chattopadhyay (2014)

[গল্প শোনো] Galpa Shono: Bengali Translation of 'Suno Kahani From Katha Sarit Sagar'; 9788126015436; Published by Sahitya Akademi, Delhi.

Buy now!
Like what you read? Consider supporting this website: