Kathasaritsagara [sanskrit]

by C. H. Tawney | 2014 | 226,424 words | ISBN-13: 9789350501351

The Sanskrit edition of the Kathasaritsagara referencing the English translation and grammatical analysis. Written by Somadeva and dating from the 12th century, the Kathasaritsagara (or Katha-sarit-sagara) represents an epic legend narrating the adventures of Naravahanadatta as he strives to become the destined emperor of the Vidyadharas. Alternative titles: (Kathāsaritsāgara, कथासरित्सागर, Kathā-sarit-sāgara)

Chapter 1

karṇatālabalāghātasīmantitakulācalaḥ |
panthānam iva siddhīnāṃ diśañ jayati vighnajit || 1 ||
[Analyze grammar]

tato vatseśvaro rājā sa kauśāmbyām avasthitaḥ |
ekātapatrāṃ bubhuje jitām udayano mahīm || 2 ||
[Analyze grammar]

vidhāya sarumaṇvatke bhāraṃ yaugandharāyaṇe |
vihāraikarasaś cābhūd vasantakasakhaḥ sukhī || 3 ||
[Analyze grammar]

svayaṃ sa vādayan vīṇāṃ devyā vāsavadattayā |
padmāvatyā ca sahitaḥ saṃgītakam asevata || 4 ||
[Analyze grammar]

devīkākaligītasya tadvīṇāninadasya ca |
abhede vādanāṅguṣṭhakampo 'bhūd bhedasūcakaḥ || 5 ||
[Analyze grammar]

harmyāgre nijakīrtyeva jyotsnayā dhavale ca saḥ |
dhārāvigalitaṃ sīdhu papau madam iva dviṣām || 6 ||
[Analyze grammar]

ājahruḥ svarṇakalaśais tasya vārāṅganā rahaḥ |
smararājyābhiṣekāmbha iva rāgojjvalaṃ madhu || 7 ||
[Analyze grammar]

āraktasurasasvaccham antaḥsphuritatanmukham |
upaninye dvayor madhye sa svacittam ivāsavam || 8 ||
[Analyze grammar]

īrṣyāruṣām abhāve 'pi bhaṅgurabhruṇi rāgiṇi |
na mukhe tat tayo rājñyos taddṛṣṭis tṛptim āyayau || 9 ||
[Analyze grammar]

samadhusphaṭikānekacaṣakā tasya pānabhūḥ |
babhau bālātapāraktasitapadmeva padminī || 10 ||
[Analyze grammar]

antarā ca miladvyādhaḥ palāśaśyāmakañcukaḥ |
sa sabāṇāsano bheje svopamaṃ mṛgakānanam || 11 ||
[Analyze grammar]

jaghāna paṅkakaluṣān varāhanivahāñ śaraiḥ |
timiraughān aviralaiḥ karair iva marīcimān || 12 ||
[Analyze grammar]

vitrastaprasṛtās tasmin kṛṣṇasārāḥ pradhāvite |
babhuḥ pūrvābhibhūtānāṃ kaṭākṣāḥ kakubhām iva || 13 ||
[Analyze grammar]

reje raktāruṇā cāsya mahī mahiṣaghātinaḥ |
sevāgateva tacchṛṅgapātamuktā vanābjinī || 14 ||
[Analyze grammar]

vyāttavaktrapatatprāsaproteṣv api mṛgāriṣu |
sāntargarjitaniṣkrāntajīviteṣu tutoṣa saḥ || 15 ||
[Analyze grammar]

śvānaḥ śvabhre vane tasmiṃs tasya vartmasu vāgurāḥ |
sā svāyudhaikasiddhe 'bhūt prakriyā mṛgayārase || 16 ||
[Analyze grammar]

evaṃ sukhopabhogeṣu vartamānaṃ tam ekadā |
rājānam āsthānagataṃ nārado munir abhyagāt || 17 ||
[Analyze grammar]

nijadehaprabhābaddhamaṇḍalo maṇḍanaṃ divaḥ |
kṛtāvatāras tejasvijātiprītyāṃśumān iva || 18 ||
[Analyze grammar]

sa tena racitātithyo muhuḥ prahveṇa bhūbhṛtā |
prītaḥ kṣaṇam iva sthitvā rājānaṃ tam abhāṣata || 19 ||
[Analyze grammar]

śṛṇu saṃkṣiptam etat te vatseśvara vadāmy aham |
babhūva pāṇḍur iti te rājā pūrvapitāmahaḥ || 20 ||
[Analyze grammar]

taveva tasya dve eva bhavye bhārye babhūvatuḥ |
ekā kuntī dvitīyā ca mādrī nāma mahaujasaḥ || 21 ||
[Analyze grammar]

sa pāṇḍuḥ pṛthivīm etāṃ jitvā jaladhimekhalām |
sukhī kadācit prayayau mṛgayāvyasanī vanam || 22 ||
[Analyze grammar]

tatra kindamanāmānaṃ sa muniṃ muktasāyakaḥ |
jaghāna mṛgarūpeṇa sabhāryaṃ suratasthitam || 23 ||
[Analyze grammar]

sa munir mṛgarūpaṃ tat tyaktvā kaṇṭhavivartibhiḥ |
prāṇaiḥ śaśāpa taṃ pāṇḍuṃ viṣaṇṇaṃ muktakārmukam || 24 ||
[Analyze grammar]

svairastho nirvimarśena hato 'haṃ yat tvayā tataḥ |
bhāryāsaṃbhogakāle te madvan mṛtyur bhaviṣyati || 25 ||
[Analyze grammar]

ity āptaśāpas tadbhītyā tyaktabhogaspṛho 'tha saḥ |
patnībhyām anvitaḥ pāṇḍus tasthau śānte tapovane || 26 ||
[Analyze grammar]

tatrastho 'pi sa śāpena preritas tena caikadā |
akasmāc cakame mādrīṃ priyāṃ prāpa ca pañcatām || 27 ||
[Analyze grammar]

tad evaṃ mṛgayā nāma pramādo nṛpa bhūbhṛtām |
kṣapitā hy anayānye 'pi nṛpās te te mṛgā iva || 28 ||
[Analyze grammar]

ghoranādāmiṣaikāgrā rūkṣā dhūmrordhvamūrdhajā |
kuntadantā kathaṃ kuryād rākṣasīva hi sā śivam || 29 ||
[Analyze grammar]

tasmād viphalam āyāsaṃ jahīhi mṛgayārasam |
vanyavāhanahantṝṇāṃ samānaḥ prāṇasaṃśayaḥ || 30 ||
[Analyze grammar]

tvaṃ ca tvatpūrvajaprītyā priyaḥ kalyāṇapātra me |
putraś ca tava kāmāṃśo yathā bhāvī tathā śṛṇu || 31 ||
[Analyze grammar]

purānaṅgāṅgasaṃbhūtyai ratyā stutibhir arcitaḥ |
tuṣṭo rahasi saṃkṣepam idaṃ tasyāḥ śivo 'bhyadhāt || 32 ||
[Analyze grammar]

avatīrya nijāṃśena bhūmāv ārādhya māṃ svayam |
gaurī putrārthinī kāmaṃ janayiṣyaty asāv iti || 33 ||
[Analyze grammar]

ataś caṇḍamahāsenasutā devī narendra sā |
jātā vāsavadatteyaṃ saṃpannā mahiṣī ca te || 34 ||
[Analyze grammar]

tad eṣā śaṃbhum ārādhya kāmāṃśaṃ soṣyate sutam |
sarvavidyādharāṇāṃ yaś cakravartī bhaviṣyati || 35 ||
[Analyze grammar]

ity uktenādṛtavacā rājñā pṛthvīṃ tadarpitām |
pratyarpya tasmai sa yayau nāradarṣir adarśanam || 36 ||
[Analyze grammar]

tasmin gate vatsarājaḥ sa tad vāsavadattayā |
jātaputrecchayā sākaṃ ninye taccintayā dinam || 37 ||
[Analyze grammar]

anyedyus taṃ sa vatseśam upetyāsthānavartinam |
nityoditākhyaḥ pravaraḥ pratīhāro vyajijñapat || 38 ||
[Analyze grammar]

śiśukadvayasaṃyuktā brāhmaṇī kāpi durgatā |
dvāri sthitā mahārāja devadarśanakāṅkṣiṇī || 39 ||
[Analyze grammar]

tac chrutvaivābhyanujñāte tatpraveśe mahībhṛtā |
brāhmaṇī sā viveśātra kṛśapāṇḍuradhūsarā || 40 ||
[Analyze grammar]

māneneva viśīrṇena vāsasā vidhurīkṛtā |
duḥkhadainyanibhāv aṅke vibhratī bālakāv ubhau || 41 ||
[Analyze grammar]

kṛtocitapraṇāmā ca sā rājānaṃ vyajijñapat |
brāhmaṇī kulajā cāham īdṛśīṃ durgatiṃ gatā || 42 ||
[Analyze grammar]

daivād yugapad etau ca jātau dvau tanayau mama |
tad deva nāsti me stanyam etayor bhojanaṃ vinā || 43 ||
[Analyze grammar]

teneha kṛpaṇā nātha śaraṇāgatavatsalam |
prāptāsmi devaṃ śaraṇaṃ pramāṇam adhunā prabhuḥ || 44 ||
[Analyze grammar]

tac chrutvā sadayo rājā sa pratīhāram ādiśat |
iyaṃ vāsavadattāyai devyai nītvārpyatām iti || 45 ||
[Analyze grammar]

tataś ca karmaṇā svena śubhenevāgrayāyinā |
nītābhūn nikaṭaṃ devyāḥ pratīhāreṇa tena sā || 46 ||
[Analyze grammar]

rājñā visṛṣṭāṃ buddhvā tāṃ pratīhārād upāgatām |
devī vāsavadattā sā brāhmaṇīṃ śraddadhetarām || 47 ||
[Analyze grammar]

yugmāpatyāṃ ca paśyantī dīnām etāṃ vyacintayat |
aho vāmaikavṛttitvaṃ kimapy etat prajāpateḥ || 48 ||
[Analyze grammar]

aho vastuni mātsaryam aho bhaktir avastuni |
nādyāpy eko 'pi me jāto jātau tv asyāṃ yamāv imau || 49 ||
[Analyze grammar]

evaṃ saṃcintayantī ca sā devī snānakāṅkṣiṇī |
brāhmaṇyāś ceṭikās tasyāḥ snapanādau samādiśat || 50 ||
[Analyze grammar]

snapitā dattavastrā ca tābhiḥ svādu ca bhojitā |
brāhmaṇī sāmbusikteva taptā bhūḥ samudaśvasat || 51 ||
[Analyze grammar]

samāśvastā ca sā yuktyā kathālāpaiḥ parīkṣitum |
kṣaṇāntare nijagade devyā vāsavadattayā || 52 ||
[Analyze grammar]

bho brāhmaṇi kathā kācit tvayā naḥ kathyatām iti |
tac chrutvā sā tathety uktvā kathāṃ vaktuṃ pracakrame || 53 ||
[Analyze grammar]

purābhūj jayadattākhyaḥ sāmānyaḥ ko'pi bhūpatiḥ |
devadattābhidhānaś ca putras tasyodapadyata || 54 ||
[Analyze grammar]

yauvanasthasya tasyātha vivāhaṃ tanayasya saḥ |
vidhātum icchan nṛpatir matimān ity acintayat || 55 ||
[Analyze grammar]

veśyeva balavadbhogyā rājaśrīr aticañcalā |
vaṇijāṃ tu kulastrīva sthirā lakṣmīr ananyagā || 56 ||
[Analyze grammar]

tasmād vivāhaṃ putrasya karomi vaṇijāṃ gṛhāt |
rājye 'sya bahudāyāde yena nāpad bhaviṣyati || 57 ||
[Analyze grammar]

iti niścitya putrasya kṛte vavre sa bhūpatiḥ |
vaṇijo vasudattasya kanyāṃ pāṭaliputrakāt || 58 ||
[Analyze grammar]

vasudatto 'pi sa dadau ślāghyasaṃbandhavāñchayā |
dūradeśāntare 'py asmai rājaputrāya tāṃ sutām || 59 ||
[Analyze grammar]

pūrayām āsa ca tathā ratnair jāmātaraṃ sa tam |
agalad bahumāno 'sya yathā svapitṛvaibhave || 60 ||
[Analyze grammar]

avāptāḍhyavaṇikputrīsahitenātha tena saḥ |
tanayena samaṃ tasthau jayadattanṛpaḥ sukham || 61 ||
[Analyze grammar]

ekadā tatra cāgatya sotkaḥ saṃbandhisadmani |
sa vaṇig vasudattas tāṃ nināya svagṛhaṃ sutām || 62 ||
[Analyze grammar]

tato 'kasmāt sa nṛpatir jayadatto divaṃ yayau |
udbhūya gotrajais tasya tac ca rājyam adhiṣṭhitam || 63 ||
[Analyze grammar]

tadbhītyā tasya tanayo jananyā nijayā niśi |
devadattas tu nīto 'bhūd anyadeśam alakṣitaḥ || 64 ||
[Analyze grammar]

tatrāha rājaputraṃ taṃ māta duḥkhitamānasā |
devo 'sti cakravartī naḥ prabhuḥ pūrvadigīśvaraḥ || 65 ||
[Analyze grammar]

tatpārśvaṃ vraja rājyaṃ te sādhayiṣyati vatsa saḥ |
ity uktaḥ sa tadā mātrā rājaputro jagāda tām || 66 ||
[Analyze grammar]

tatra māṃ niṣparikaraṃ gataṃ ko bahu maṃsyate |
tac chrutvā punar apy evaṃ sā mātā tam abhāṣata || 67 ||
[Analyze grammar]

śvaśurasya gṛhaṃ gatvā tvaṃ hi prāpya tato dhanam |
kṛtvā parikaraṃ gaccha nikaṭaṃ cakravartinaḥ || 68 ||
[Analyze grammar]

iti sa prerito mātrā salajjo 'pi nṛpātmajaḥ |
kramāt pratasthe sāyaṃ ca prāpa tacchvāśuraṃ gṛham || 69 ||
[Analyze grammar]

pitṛhīno vinaṣṭaśrīr bāṣpapātābhiśaṅkayā |
akāle nāśakac cātra praveṣṭuṃ lajjayā niśi || 70 ||
[Analyze grammar]

nikaṭe sattrabāhye 'tha sthitaḥ śvaśuramandirāt |
naktaṃ rajjvāvarohantīm akasmāt striyam aikṣata || 71 ||
[Analyze grammar]

kṣaṇāc ca bhāryāṃ svām eva tāṃ ratnadyutibhāsvarām |
ulkām ivābhrapatitāṃ parijñāyābhyatapyata || 72 ||
[Analyze grammar]

sā tu taṃ dhūsarakṣāmaṃ dṛṣṭvāpy aparijānatī |
ko 'sīty apṛcchat tac chrutvā pāntho 'ham iti so 'bravīt || 73 ||
[Analyze grammar]

tataḥ sā sattraśālāntaḥ praviveśa vaṇiksutā |
anvagād rājaputro 'pi sa tāṃ guptam avekṣitum || 74 ||
[Analyze grammar]

sā cātra puruṣaṃ kaṃcid upāgāt puruṣo 'pi tām |
tvaṃ cireṇāgatāsīti pādaghātair atāḍayat || 75 ||
[Analyze grammar]

tataḥ sā dviguṇībhūtarāgā pāpā prasādya tam |
puruṣaṃ tena sahitā tatra tasthau yadṛcchayā || 76 ||
[Analyze grammar]

tad dṛṣṭvā tu sa suprajño rājaputro vyacintayat |
kopasyāyaṃ na kālo me sādhyam anyad dhi vartate || 77 ||
[Analyze grammar]

kathaṃ ca prasaratv etac chastraṃ kṛpaṇayor dvayoḥ |
śatruyogyaṃ striyām asyām asmin vā nṛpaśau mama || 78 ||
[Analyze grammar]

kim etayā kuvadhvā vā kṛtyam etad dhi durvidheḥ |
maddhairyālokanakrīḍānaipuṇye duḥkhavarṣiṇaḥ || 79 ||
[Analyze grammar]

atulyakulasaṃbandhaḥ saiṣā kiṃ vāparādhyati |
muktvā balibhujaṃ kākī kokile ramate katham || 80 ||
[Analyze grammar]

ity ālocya sa tāṃ bhāryām upaikṣata sakāmukām |
satāṃ gurujigīṣe hi cetasi strītṛṇaṃ kiyat || 81 ||
[Analyze grammar]

tatkālaṃ ca ratāvegavaśāt tasyāḥ kilāpatat |
vaṇiksutāyāḥ śravaṇāt san muktāḍhyaṃ vibhūṣaṇam || 82 ||
[Analyze grammar]

tac ca sā na dadarśaiva suratānte ca satvarā |
yayau yathāgataṃ geham āpṛcchyopapatiṃ tataḥ || 83 ||
[Analyze grammar]

tasminn api gate kvāpi drutaṃ pracchannakāmuke |
sa rājaputro dṛṣṭvā tadratnābharaṇam agrahīt || 84 ||
[Analyze grammar]

sphuradratnaśikhājālaṃ dhātrā mohatamo 'paham |
hastadīpam iva prattaṃ praṇaṣṭaśrīgaveṣaṇe || 85 ||
[Analyze grammar]

mahārghaṃ ca tad ālokya rājaputraḥ sa tatkṣaṇam |
nirgatya siddhakāryaḥ san kānyakubjaṃ tato yayau || 86 ||
[Analyze grammar]

tatra bandhāya dattvā tat svarṇalakṣeṇa bhūṣaṇam |
krītvā hastyaśvam agamat sa pārśvaṃ cakravartinaḥ || 87 ||
[Analyze grammar]

taddattaiś ca balaiḥ sākam etya hatvā ripūn raṇe |
prāpa tat paitṛkaṃ rājyaṃ kṛtī mātrābhinanditaḥ || 88 ||
[Analyze grammar]

tac ca bandhād vinirmocya bhūṣaṇaṃ śvaśurāntikam |
prāhiṇot prakaṭīkartuṃ rahasyaṃ tad aśaṅkitam || 89 ||
[Analyze grammar]

so 'pi tacchvaśuro dṛṣṭvā svasutākarṇabhūṣaṇam |
tat tathopāgataṃ tasyai saṃbhrāntaḥ samadarśayat || 90 ||
[Analyze grammar]

sāpi pūrvaparibhraṣṭaṃ cāritram iva vīkṣya tat |
buddhvā ca bhartrā prahitaṃ vyākulaiva samasmarat || 91 ||
[Analyze grammar]

idaṃ me patitaṃ tasyāṃ rātrau sattragṛhāntare |
yasyāṃ tatra sthito dṛṣṭaḥ sa ko'pi pathiko mayā || 92 ||
[Analyze grammar]

tan nūnaṃ so 'tra bhartā me śīlajijñāsayāyayau |
mayā tu sa na vijñātas tenedaṃ prāpi bhūṣaṇam || 93 ||
[Analyze grammar]

ity evaṃ cintayantyāś ca durnayavyaktiviklavam |
vaṇiksutāyā hṛdayaṃ tasyāḥ kātaram asphuṭat || 94 ||
[Analyze grammar]

tatas tasyā rahasyajñāṃ pṛṣṭvā ceṭīṃ svayuktitaḥ |
tatpitā sa vaṇig buddhvā tattvaṃ tatyāja tacchucam || 95 ||
[Analyze grammar]

rājaputro 'tha saṃprāptarājyo labdhvā guṇārjitām |
sa cakravartitanayāṃ bhāryāṃ bheje 'parāṃ śriyam || 96 ||
[Analyze grammar]

tad itthaṃ sāhase strīṇāṃ hṛdayaṃ vajrakarkaśam |
tad eva sādhvasāvegasaṃpāte puṣpapelavam || 97 ||
[Analyze grammar]

tās tu kāścana sadvaṃśajātā muktā ivāṅganāḥ |
yāḥ suvṛttācchahṛdayā yānti bhūṣaṇatāṃ bhuvi || 98 ||
[Analyze grammar]

hariṇīva ca rājaśrīr evaṃ viplavinī sadā |
dhairyapāśena banddhuṃ ca tām eke jānate budhāḥ || 99 ||
[Analyze grammar]

tasmād āpady api tyājyaṃ na sattvaṃ saṃpadeṣibhiḥ |
ayam evātra vṛttānto mamātra ca nidarśanam || 100 ||
[Analyze grammar]

yan mayā vidhure 'py asmiṃś cāritraṃ devi rakṣitam |
yuṣmaddarśanakalyāṇaprāptyā tat phalitaṃ hi me || 101 ||
[Analyze grammar]

iti tasyā mukhāc chrutvā brāhmaṇyās tatkṣaṇaṃ kathām |
devī vāsavadattā sā sādarā samacintayat || 102 ||
[Analyze grammar]

brāhmaṇī kulavaty eṣā dhruvam asyā hy udāratām |
bhaṅgiḥ svaśīlopakṣepe vacaḥprauḍhiś ca śaṃsati || 103 ||
[Analyze grammar]

bhāryā tvaṃ kasya ko vā te vṛttāntaḥ kathyatāṃ tvayā |
tac chrutvā brāhmaṇī bhūyaḥ sātha vaktuṃ pracakrame || 104 ||
[Analyze grammar]

mālave devi ko 'py āsīd agnidatta iti dvijaḥ |
nilayaḥ śrīsarasvatyoḥ svayam āttadhano 'rthibhiḥ || 105 ||
[Analyze grammar]

tasya ca svānurūpau dvāv utpannau tanayau kramāt |
jyeṣṭhaḥ śaṃkaradattākhyo nāmnā śāntikaro 'paraḥ || 106 ||
[Analyze grammar]

tayoḥ śāntikaro 'kasmād vidyārthī svapitur gṛhāt |
sa bāla eva nirgatya gataḥ kvāpi yaśasvini || 107 ||
[Analyze grammar]

dvitīyaś ca sa tadbhrātā jyeṣṭho māṃ pariṇītavān |
tanayāṃ yajñadattasya yajñārthabhṛtasaṃpadaḥ || 108 ||
[Analyze grammar]

kālena tasya madbhartuḥ so 'gnidattābhidhaḥ pitā |
vṛddho lokāntaraṃ yāto bhāryayānugataḥ svayā || 109 ||
[Analyze grammar]

tīrthoddeśāc ca madbhartā dhṛtagarbhāṃ vimucya mām |
gatvā sarasvatīpūre śokenāndho jahau tanum || 110 ||
[Analyze grammar]

vṛttānte kathite cāsminn etya tatsahayāyibhiḥ |
svajanebhyo mayā labdhaṃ nānugantuṃ sagarbhayā || 111 ||
[Analyze grammar]

tato mayy ārdraśokāyām akasmād etya dasyubhiḥ |
asmannivāsaḥ sakalo 'py agrahāro viluṇṭhitaḥ || 112 ||
[Analyze grammar]

tatkṣaṇaṃ tisṛbhiḥ sārdhaṃ brāhmaṇībhir ahaṃ tataḥ |
śīlabhraṃśabhayād āttasvalpavastrā palāyitā || 113 ||
[Analyze grammar]

deśabhaṅgād vidūraṃ ca gatvā deśaṃ tadanvitā |
māsamātraṃ sthitābhūvaṃ kṛcchrakarmopajīvinī || 114 ||
[Analyze grammar]

śrutvā cānāthaśaraṇaṃ lokād vatseśvaraṃ tataḥ |
sabrāhmaṇīkā śīlaikapātheyāham ihāgatā || 115 ||
[Analyze grammar]

āgatyaiva prasūtāsmi yugapat tanayāv ubhau |
sthitāsu cāsu tisṛṣu brāhmaṇīṣu sakhīṣv api || 116 ||
[Analyze grammar]

śoko videśo dāridryaṃ dviguṇaḥ prasavo 'py ayam |
aho apāvṛtaṃ dvāram āpadāṃ mama vedhasā || 117 ||
[Analyze grammar]

tad etayor gatir nāsti bālayor vardhanāya me |
ity ālocya parityajya lajjāṃ yoṣidvibhūṣaṇam || 118 ||
[Analyze grammar]

mayā praviśya vatseśo rājā sadasi yācitaḥ |
kaḥ śaktaḥ soḍhum āpannabālāpatyārtidarśanam || 119 ||
[Analyze grammar]

tadādeśena ca prāptaṃ mayā tvaccaraṇāntikam |
vipadaś ca nivṛttā me dvārāt pratihatā iva || 120 ||
[Analyze grammar]

ity eṣa mama vṛttānto nāmnā piṅgalikāpy aham |
ābālyāgnikriyādhūmair yan me piṅgalite dṛśau || 121 ||
[Analyze grammar]

sa tu śāntikaro devi devaro me videśagaḥ |
kutra tiṣṭhati deśe 'sāv iti nādyāpi budhyate || 122 ||
[Analyze grammar]

evam uktasvavṛttāntāṃ kulīnety avadhārya tām |
prītyenāṃ brāhmaṇīṃ devī sā vitarkyaivam abravīt || 123 ||
[Analyze grammar]

iha śāntikaro nāma sthito 'smākaṃ purohitaḥ |
vaideśikaḥ sa jāne 'haṃ devaras te bhaviṣyati || 124 ||
[Analyze grammar]

ity uktvā brāhmaṇīm utkāṃ nītvā rātriṃ tadaiva tām |
devī śāntikaraṃ prātar ānāyyāpṛcchad anvayam || 125 ||
[Analyze grammar]

uktānvayāya tasmai ca sā saṃjātasuniścayā |
iyaṃ te bhrātṛjāyeti brāhmaṇīṃ tām adarśayat || 126 ||
[Analyze grammar]

jātāyāṃ ca parijñaptau jñātabandhukṣayo 'tha saḥ |
brāhmaṇīṃ bhrātṛjāyāṃ tāṃ ninye śāntikaro gṛham || 127 ||
[Analyze grammar]

tatrānuśocya pitarau bhrātaraṃ ca yathocitam |
āśvāsayām āsa sa tāṃ bālakadvitayānvitām || 128 ||
[Analyze grammar]

devī vāsavadattāpi tasyās tau bālakau sutau |
purohitau svaputrasya bhāvinaḥ paryakalpayat || 129 ||
[Analyze grammar]

jyeṣṭhas tayoḥ śāntisomo nāmnā vaiśvāgaro 'paraḥ |
kṛtas tayaiva devyā ca vitīrṇabahusaṃpadā || 130 ||
[Analyze grammar]

andhasyevāsya lokasya phalabhūmiṃ svakarmabhiḥ |
purogair nīyamānasya hetumātraṃ svapauruṣam || 131 ||
[Analyze grammar]

yad etya labdhavibhavās tatra sarve 'pi saṃgatāḥ |
bālakau tau tayoḥ sā ca mātā śāntikaraś ca saḥ || 132 ||
[Analyze grammar]

tato gacchatsu divaseṣv ekadā pañcabhiḥ sutaiḥ |
sahāgatām upādāya śarāvān kumbhakārikām || 133 ||
[Analyze grammar]

dṛṣṭvā svamandire kāṃcid devyā vāsavadattayā |
sā brāhmaṇī piṅgalikā jagade pārśvavartinī || 134 ||
[Analyze grammar]

pañcaitasyāḥ suto 'dyāpi naiko me sakhi dṛśyatām |
puṇyānām īdṛśaṃ pātram īdṛśy api na mādṛśī || 135 ||
[Analyze grammar]

tataḥ piṅgalikāvādīd devi duḥkhāya jāyate |
prajeyaṃ pāpabhūyiṣṭhā daridreṣv eva bhūyasī || 136 ||
[Analyze grammar]

yuṣmādṛśeṣu jāyeta yaḥ sa ko 'py uttamo bhavet |
tad alaṃ tvarayā prāpsyasy acirāt svocitaṃ sutam || 137 ||
[Analyze grammar]

iti piṅgalikoktāpi sotsukā sutajanmani |
abhūd vāsavadattā sā taccintākrāntamānasā || 138 ||
[Analyze grammar]

girīśārādhanaprāpyaṃ putraṃ te nārado 'bhyadhāt |
tad devi varado 'vaśyam ārādhyaḥ sa śivo 'tra naḥ || 139 ||
[Analyze grammar]

ity uktā vatsarājena tatkālaṃ cāgatena sā |
devī labdhāśayenāśu cakāra vrataniścayam || 140 ||
[Analyze grammar]

tasyām āttavratāyāṃ tu sa rājāpi samantrikaḥ |
sarāṣṭraś cāpi vidadhe śaṃkarārādhanavratam || 141 ||
[Analyze grammar]

trirātropoṣitau tau ca daṃpatī sa vibhus tataḥ |
prasādaprakaṭībhūtaḥ svayaṃ svapne samādiśat || 142 ||
[Analyze grammar]

uttiṣṭhataṃ sa yuvayoḥ kāmāṃśo janitā sutaḥ |
nātho vidyādharāṇāṃ yo bhavitā matprasādataḥ || 143 ||
[Analyze grammar]

iti vacanam udīrya candramaulau sapadi tirohitatāṃ gate prabudhya |
adhigatavaram āśu daṃpatī tau pramadam akṛtrimam āpatuḥ kṛtārthau || 144 ||
[Analyze grammar]

utthāya coṣasi tataḥ prakṛtīr vidhāya tatsvapnakīrtanasudhārasatarpitās tāḥ |
devī ca sā narapatiś ca sabandhubhṛtyau baddhotsavau vidadhatur vratapāraṇāni || 145 ||
[Analyze grammar]

katipayadivasāpagame tasyāḥ svapne jaṭādharaḥ puruṣaḥ |
ko 'py atha devyā vāsavadattāyāḥ phalam upetya dadau || 146 ||
[Analyze grammar]

tataḥ sa viniveditasphuṭatathāvidhasvapnayā saha pramuditas tayā samabhinandito mantribhiḥ |
vicintya śaśimaulinā phalanibhena dattaṃ sutaṃ manoratham adūragaṃ gaṇayati sma vatseśvaraḥ || 147 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Kathasaritsagara Chapter 1

Cover of edition (2014)

The Ocean of Story
by C.H. Tawney (2014)

Being C.H. Tawney's Translation of Somadeva's Katha Sarit Sagara (Kathasaritsagara): (Ten Volumes)

Buy now!
Cover of edition (2005)

Kathasaritsagar
by Kedarnath Sharma Saraswat (2005)

The Only Edition with the Sanskrit Text and its Hindi Translation (An Old and Rare Book) Set of 3 Vol.

Buy now!
Cover of edition (2013)

Kathasaritsagara of Somadeva Bhatta (Sanskrit Text Only)
by Vasudeva Laksmana Sastri (2013)

Buy now!
Cover of edition (1995)

Katha Sarit Sagar in Marathi
by H. A Bhave (1995)

Set of 5 Volumes; Published by Varada Books, Pune. 2256 pages (Throughout B/W Illustrations).

Buy now!
Cover of edition (2014)

Katha Sarit Sagara (Tamil)
by S. V. Ganapati (எஸ். வி. கணபதி) (2014)

[கதா சரித் சாகரம்] Published by Alliance Publications.

Buy now!
Cover of Bengali edition

Galpa Shono
by Abhijit Chattopadhyay (2014)

[গল্প শোনো] Galpa Shono: Bengali Translation of 'Suno Kahani From Katha Sarit Sagar'; 9788126015436; Published by Sahitya Akademi, Delhi.

Buy now!
Like what you read? Consider supporting this website: