Kathasaritsagara [sanskrit]

by C. H. Tawney | 2014 | 226,424 words | ISBN-13: 9789350501351

The Sanskrit edition of the Kathasaritsagara referencing the English translation and grammatical analysis. Written by Somadeva and dating from the 12th century, the Kathasaritsagara (or Katha-sarit-sagara) represents an epic legend narrating the adventures of Naravahanadatta as he strives to become the destined emperor of the Vidyadharas. Alternative titles: (Kathāsaritsāgara, कथासरित्सागर, Kathā-sarit-sāgara)

Chapter 3

tato vāsavadattā sā vatsarājaṃ samīpagam |
vijane sacivair yuktam anyedyur idam abravīt || 1 ||
[Analyze grammar]

yataḥ prabhṛti garbho 'yam āryaputra dhṛto mayā |
tataḥ prabhṛti tadrakṣā tīvrā māṃ hṛdi bādhate || 2 ||
[Analyze grammar]

adya taccintayā cāhaṃ suptā niśi kathaṃcana |
jāne dṛṣṭavatī kaṃcit svapne puruṣam āgatam || 3 ||
[Analyze grammar]

bhasmāṅgarāgasitayā śekharīkṛtacandrayā |
piśaṅgajaṭayā mūrtyā śobhitaṃ śūlahastayā || 4 ||
[Analyze grammar]

sa ca mām abhyupetyaiva sānukampa ivāvadat |
putri garbhakṛte cintā na kāryā kācana tvayā || 5 ||
[Analyze grammar]

ahaṃ tavainaṃ rakṣāmi datto hy eṣa mayaiva te |
kiṃcānyac chṛṇu vacmy eva tava pratyayakāraṇam || 6 ||
[Analyze grammar]

śvaḥ kāpi nārī vijñaptihetor yuṣmān upaiṣyati |
avaṣṭabhyaiva sākṣepam ākarṣantī nijaṃ patim |
pañcabhis tanayair yuktā bahubandhujanāvṛtā || 7 ||
[Analyze grammar]

sā ca duścāriṇī yoṣit svabāndhavabalāt patim |
taṃ ghātayitum icchantī sarvaṃ mithyā bravīti tat || 8 ||
[Analyze grammar]

tvaṃ cātra putri vatseśaṃ pūrvaṃ vijñāpayes tathā |
tasyāḥ sakāśāt sa yathā sādhur mucyeta kustriyaḥ || 9 ||
[Analyze grammar]

ity ādiśya gate tasminn antardhānaṃ mahātmani |
prabuddhā sahasaivāhaṃ bibhātā ca vibhāvarī || 10 ||
[Analyze grammar]

evam ukte tayā devyā śarvānugrahavādinaḥ |
tatrāsan vismitāḥ sarve saṃvādāpekṣimānasāḥ || 11 ||
[Analyze grammar]

tasminn eva kṣaṇe cātra praviśyārtānukampinam |
vatsarājaṃ pratīhāramukhyo 'kasmād vyajijñapat || 12 ||
[Analyze grammar]

āgatā deva vijñaptyai kāpi strī bāndhavair vṛtā |
pañcaputrān gṛhītvā svam ākṣipya vivaśaṃ patim || 13 ||
[Analyze grammar]

tac chrutvā nṛpatir devīsvapnasaṃvādavismitaḥ |
praveśyatām ihaiveti pratīhāraṃ tam ādiśat || 14 ||
[Analyze grammar]

svapnasatyatvasaṃjātasatputraprāptiniścayaḥ |
devī vāsavadattāpi sā saṃprāpa parāṃ mudam || 15 ||
[Analyze grammar]

atha dvāronmukhaiḥ sarvair vīkṣyamāṇā sakautukam |
pratīhārājñayā yoṣid bhartṛyuktā viveśa sā || 16 ||
[Analyze grammar]

praviśyāśritadainyā ca yathākramakṛtānatiḥ |
atha saṃsadi rājānaṃ sadevīkaṃ vyajijñapat || 17 ||
[Analyze grammar]

ayaṃ niraparādhāyā mama bhartā bhavann api |
na prayacchaty anāthāyā bhojanācchādanādikam || 18 ||
[Analyze grammar]

ity uktavatyāṃ tasyāṃ ca sa tadbhartā vyajijñapat |
deva mithyā vadaty eṣā sabandhur madvadhaiṣiṇī || 19 ||
[Analyze grammar]

ā vatsarāntaṃ sarvaṃ hi dattam asyā mayāgrataḥ |
etadbandhava evānye taṭasthā me 'tra sākṣiṇaḥ || 20 ||
[Analyze grammar]

evaṃ vijñāpitas tena rājā svayam abhāṣata |
devīsvapne kṛtaṃ sākṣyaṃ devenaivātra śūlinā || 21 ||
[Analyze grammar]

tat kiṃ sākṣibhir eṣaiva nigrāhyā strī sabandhavā |
iti rājñodite 'vādīd dhīmān yaugandharāyaṇaḥ || 22 ||
[Analyze grammar]

tathāpi sākṣivacanāt kāryaṃ deva yathocitam |
loko hy etad ajānāno na pratīyāt kathaṃcana || 23 ||
[Analyze grammar]

tac chrutvā sākṣiṇo rājñā tathety ānāyya tatkṣaṇam |
pṛṣṭāḥ śaśaṃsus te cātra tāṃ mithyāvādinīṃ striyam || 24 ||
[Analyze grammar]

tataḥ prakhyātasadbhartṛdrohām etāṃ sabāndhavām |
saputrāṃ ca sa vatseśaḥ svadeśān niravāsayat || 25 ||
[Analyze grammar]

visasarja ca taṃ sādhuṃ tadbhartāraṃ dayārdradhīḥ |
vivāhāntaraparyāptaṃ vitīrya vipulaṃ vasu || 26 ||
[Analyze grammar]

pumāṃsam ākulaṃ krūrā patitaṃ durdaśāvaṭe |
jīvantam eva kuṣṇāti kākīva kukuṭumbinī || 27 ||
[Analyze grammar]

snigdhā kulīnā mahatī gṛhiṇī tāpahāriṇī |
tarucchāyeva margasthā puṇyaiḥ kasyāpi jāyate || 28 ||
[Analyze grammar]

iti caitatprasaṅgena vadantaṃ taṃ mahīpatim |
vasantakaḥ sthitaḥ pārśve kathāpaṭur avocata || 29 ||
[Analyze grammar]

kiṃ ca deva virodho vā sneho vāpīha dehinām |
prāgjanmavāsanābhyāsavaśāt prāyeṇa jāyate || 30 ||
[Analyze grammar]

tathā ca śrūyatām atra katheyaṃ varṇyate mayā |
āsīd vikramacaṇḍākhyo vārāṇasyāṃ mahīpatiḥ || 31 ||
[Analyze grammar]

tasyābhūd vallabho bhṛtyo nāmnā siṃhaparākramaḥ |
yo raṇeṣv iva sarveṣu dyūteṣv apy asamo jayī || 32 ||
[Analyze grammar]

tasyābhavac ca vikṛtā vapuṣīvāśaye 'py alam |
khyātā kalahakārīti nāmnānvarthena gehinī || 33 ||
[Analyze grammar]

sa tasyāḥ satataṃ bhūri rājato dyūtatas tathā |
prāpya prāpya dhanaṃ dhīraḥ sarvam eva samarpayat || 34 ||
[Analyze grammar]

sā tu tasya samutpannaputratrayayutā śaṭhā |
tathāpi kṣaṇam apy ekaṃ na tasthau kalahaṃ vinā || 35 ||
[Analyze grammar]

bahiḥ pibasi bhuṅkṣe ca naiva kiṃcid dadāsi naḥ |
ity āraṭantī sasutā sā taṃ nityam atāpayat || 36 ||
[Analyze grammar]

prasādyamānāpy āhārapānavastrair aharniśam |
durantā bhogatṛṣṇeva bhṛśaṃ jajvāla tasya sā || 37 ||
[Analyze grammar]

tataḥ krameṇa tanmanyukhinnas tyaktvaiva tadgṛham |
sa vindhyavāsinīṃ draṣṭum agāt siṃhaparākramaḥ || 38 ||
[Analyze grammar]

sā taṃ svapne nirāhārasthitaṃ devī samādiśat |
uttiṣṭha putra tām eva gaccha vārāṇasīṃ purīm || 39 ||
[Analyze grammar]

tatra sarvamahān eko yo 'sti nyagrodhapādapaḥ |
tanmūlāt khanyamānāt tvaṃ svairaṃ nidhim avāpsyasi || 40 ||
[Analyze grammar]

tanmadhyāl lapsyase caikaṃ nabhaḥkhaṇḍam iva cyutam |
pātraṃ garuḍamāṇikyamayaṃ nistriṃśanirmalam || 41 ||
[Analyze grammar]

tatrārpitekṣaṇo drakṣyasy antaḥ pratimitām iva |
sarvasya jantoḥ prāgjātiṃ yā syāj jijñāsitā tava || 42 ||
[Analyze grammar]

tenaiva buddhvā bhāryāyāḥ pūrvajātiṃ tathātmanaḥ |
avāptārthaḥ sukhī tatra gatakhedo nivatsyasi || 43 ||
[Analyze grammar]

evam uktaś ca devyā sa prabuddhaḥ kṛtapāraṇaḥ |
vārāṇasīṃ prati prāyāt prātaḥ siṃhaparākramaḥ || 44 ||
[Analyze grammar]

gatvā ca tāṃ purīṃ prāpya tasmān nyagrodhamūlataḥ |
lebhe nidhānaṃ tanmadhyāt pātraṃ maṇimayaṃ mahat || 45 ||
[Analyze grammar]

apaśyac cātra jijñāsuḥ pātre pūrvatra janmani |
ghorām ṛkṣīṃ svabhāryāṃ tām ātmānaṃ ca mṛgādhipam || 46 ||
[Analyze grammar]

pūrvajātimahāvairavāsanāniścalaṃ tataḥ |
buddhvā bhāryātmanor dveṣaṃ śokamohau mumoca saḥ || 47 ||
[Analyze grammar]

atha bahvīḥ parijñātās tatra pātraprabhāvataḥ |
prāgjanmabhinnajātīyāḥ parihṛtyaiva kanyakāḥ || 48 ||
[Analyze grammar]

tulyāṃ janmāntare siṃhīṃ pariṇinye vicintya saḥ |
bhāryāṃ dvitīyāṃ siṃhaśrīnāmnīṃ siṃhaparākramaḥ || 49 ||
[Analyze grammar]

kṛtvā kalahakārīṃ ca tāṃ sa grāmaikabhāginīm |
nidhānaprāptisukhitas tasthau navavadhūsakhaḥ || 50 ||
[Analyze grammar]

itthaṃ dārādayo 'pīha bhavanti bhuvane nṛṇām |
prāksaṃskāravaśāyātavairasnehā mahīpate || 51 ||
[Analyze grammar]

ity ākarṇya kathāṃ citrāṃ vatsarājo vasantakāt |
bhṛśaṃ tutoṣa sahito devyā vāsavadattayā || 52 ||
[Analyze grammar]

evaṃ dineṣu gacchatsu rājñas tasya divāniśam |
atṛptasya lasadgarbhadevīvaktrendudarśane || 53 ||
[Analyze grammar]

mantriṇām udapadyanta sarveṣāṃ śubhalakṣaṇāḥ |
krameṇa tanayās tatra bhāvikalyāṇasūcakāḥ || 54 ||
[Analyze grammar]

prathamaṃ mantrimukhyasya jāyate sma kilātmajaḥ |
yaugandharāyaṇasyaiva marubhūtir iti śrutaḥ || 55 ||
[Analyze grammar]

tato rumaṇvato jajñe suto hariśikhābhidhaḥ |
vasantakasyāpy utpede tanayo 'tha tapantakaḥ || 56 ||
[Analyze grammar]

tato nityoditākhyasya pratīhārādhikāriṇaḥ |
ityakāparasaṃjñasya putro 'jāyata gomukhaḥ || 57 ||
[Analyze grammar]

vatsarājasutasyeha bhāvinaś cakravartinaḥ |
mantriṇo 'mī bhaviṣyanti vairivaṃśāvamardinaḥ || 58 ||
[Analyze grammar]

iti teṣu ca jāteṣu vartamāne mahotsave |
tatrāśarīrā nabhaso niḥsasāra sarasvatī || 59 ||
[Analyze grammar]

divaseṣv atha yāteṣu vatsarājasya tasya sā |
devī vāsavadattābhūd āsannaprasavodayā || 60 ||
[Analyze grammar]

adhyāsta sā ca tac citraṃ putriṇībhiḥ pariṣkṛtam |
jātavāsagṛhaṃ sārkaśamīguptagavākṣakam || 61 ||
[Analyze grammar]

ratnadīpaprabhāsaṅgamaṅgalair vividhāyudhaiḥ |
garbharakṣākṣamaṃ tejo jvalayadbhir ivāvṛtam || 62 ||
[Analyze grammar]

mantribhis tantritānekamantratantrādirakṣitam |
jātaṃ mātṛgaṇasyeva durgaṃ duritadurjayam || 63 ||
[Analyze grammar]

tatrāsūta ca sā kāle kumāraṃ kāntadarśanam |
dyaur indum iva nirgacchadacchāmṛtamayadyutim || 64 ||
[Analyze grammar]

yena jātena na paraṃ mandiraṃ tatprakāśitam |
yāvad dhṛdayam apy asyā mātur niḥśokatāmasam || 65 ||
[Analyze grammar]

tataḥ pramode prasaraty atrāntaḥpuravāsinām |
vatseśaḥ sutajanmaitac chuśrāvābhyāntarāj janāt || 66 ||
[Analyze grammar]

tasmai sa rājyam api yatprītaḥ priyanivedine |
na dadau tadanaucityabhayena na tu tṛṣṇayā || 67 ||
[Analyze grammar]

etya cāntaḥpuraṃ sadyo baddhautsukyena cetasā |
cirāt phalitasaṃkalpaḥ sa dadarśa sutaṃ nṛpaḥ || 68 ||
[Analyze grammar]

raktāyatādharadalaṃ calorṇācārukesaram |
mukhaṃ dadhānaṃ sāmrājyalakṣmīlīlāmbujopamam || 69 ||
[Analyze grammar]

prāg evānyanṛpaśrībhir bhityeva nijalāñchanaiḥ |
ujjhitair aṅkitaṃ mṛdvoḥ padayoś chattracāmaraiḥ || 70 ||
[Analyze grammar]

tato harṣabharāpūrapīḍanotphullayā dṛśā |
sāsrayā sravatīvāsmin sutasnehaṃ mahīpatau || 71 ||
[Analyze grammar]

nandatsv api ca yaugandharāyaṇādiṣu mantriṣu |
gaganād uccacāraivaṃ kāle tasmin sarasvatī || 72 ||
[Analyze grammar]

kāmadevāvatāro 'yaṃ rājañ jātas tavātmajaḥ |
naravāhanadattaṃ ca jānīhy enam ihākhyayā || 73 ||
[Analyze grammar]

anena bhavitavyaṃ ca divyaṃ kalpam atandriṇā |
sarvavidyādharendrāṇām acirāc cakravartinā || 74 ||
[Analyze grammar]

ity uktvā virataṃ vācā tatkṣaṇaṃ nabhasaḥ kramāt |
puṣpavarṣair nipatitaṃ prasṛtaṃ dundubhisvanaiḥ || 75 ||
[Analyze grammar]

tataḥ surakṛtārambhajanitābhyadhikādaram |
sa rājā sutarāṃ hṛṣṭaś cakāra param utsavam || 76 ||
[Analyze grammar]

babhramus tūryaninadā nabhasto mandirodgatāḥ |
vidyādharebhyaḥ sarvebhyo rājajanmeva śaṃsitum || 77 ||
[Analyze grammar]

saudhāgreṣv aniloddhūtāḥ śoṇarāgāḥ svakāntibhiḥ |
patākā api sindūram anyonyam akirann iva || 78 ||
[Analyze grammar]

bhuvi sāṅgasmarotpattitoṣād iva surāṅganāḥ |
samāgatāḥ pratipadaṃ nanṛtur vārayoṣitaḥ || 79 ||
[Analyze grammar]

adṛśyata ca sarvā sā samānavibhavā purī |
rājño baddhotsavāt prāptair navavastravibhūṣaṇaiḥ || 80 ||
[Analyze grammar]

tadā hy arthān nṛpe tasmin varṣaty arthyanujīviṣu |
koṣād ṛte na tatratyo dadhau kaścana riktatām || 81 ||
[Analyze grammar]

maṅgalyapūrvāḥ svācāradakṣiṇā nartitāparāḥ |
satprābhṛtottarās tais taiḥ surakṣibhir adhiṣṭhitāḥ || 82 ||
[Analyze grammar]

prasṛtātodyanirhrādāḥ sākṣād diśa ivākhilāḥ |
samantād āyayuś cātra sāmantāntaḥpurāṅganāḥ || 83 ||
[Analyze grammar]

ceṣṭā nṛttamayī tatra pūrṇapātramayaṃ vacaḥ |
vyavahāro mahātyāgamayas tūryamayo dhvaniḥ || 84 ||
[Analyze grammar]

cīnapiṣṭamayo lokaś cāraṇaikamayī ca bhūḥ |
ānandamayyāṃ sarvasyām api tasyām abhūt puri || 85 ||
[Analyze grammar]

evaṃ mahotsavas tatra bhūrivāsaravardhitaḥ |
nivartate sma sa samaṃ pūrṇaiḥ pauramanorathaiḥ || 86 ||
[Analyze grammar]

so 'pi vrajatsu divaseṣv atha rājaputro vṛddhiṃ śiśuḥ pratipad indur ivājagāma |
pitrā yathāvidhiniveditadivyavāṇīnirdiṣṭapūrvanaravāhanadattanāmnā || 87 ||
[Analyze grammar]

yāni sphuranmasṛṇamugdhanakhaprabhāṇi dvitrāṇi yāni ca khacaddaśanāṅkurāṇi |
tāni skhalanti dadato vadataś ca tasya dṛṣṭvā niśamya ca padāni pitā tutoṣa || 88 ||
[Analyze grammar]

atha tasmai mantrivarāḥ svasutān ānīya rājaputrāya |
śiśave śiśūn mahīpatihṛdayānandān samarpayām āsuḥ || 89 ||
[Analyze grammar]

yaugandharāyaṇaḥ prāṅ marubhūtiṃ hariśikhaṃ rumaṇvāṃś ca |
gomukham ityakanāmā tapantakākhyaṃ vasantakaś ca sutam || 90 ||
[Analyze grammar]

śāntikaro 'pi purodhā bhrātṛsutaṃ śāntisomam aparaṃ ca |
vaiśvānaram arpitavān piṅgalikāputrakau yamajau || 91 ||
[Analyze grammar]

tasmin kṣaṇe ca nabhaso nipapāta divyā nāndīninādasubhagā surapuṣpavṛṣṭiḥ |
rājā nananda ca tadā mahiṣīsametaḥ satkṛtya tatra sacivātmajamaṇḍalaṃ tat || 92 ||
[Analyze grammar]

bālye 'pi tair abhimatair atha mantriputraiḥ ṣaḍbhis tadekanirataiś ca sa rājaputraḥ |
yuktaḥ sadaiva naravāhanadatta āsīd yukto guṇair iva mahodayahetubhūtaiḥ || 93 ||
[Analyze grammar]

taṃ ca krīḍākalitalalitāvyaktanarmābhilāṣaṃ yāntaṃ prītipravaṇamanasām aṅkato 'ṅkaṃ nṛpāṇām |
putraṃ smerānanasarasijaṃ sādaraṃ paśyatas te baddhvānandāḥ kim api divasā vatsarājasya jagmuḥ || 94 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Kathasaritsagara Chapter 3

Cover of edition (2014)

The Ocean of Story
by C.H. Tawney (2014)

Being C.H. Tawney's Translation of Somadeva's Katha Sarit Sagara (Kathasaritsagara): (Ten Volumes)

Buy now!
Cover of edition (2005)

Kathasaritsagar
by Kedarnath Sharma Saraswat (2005)

The Only Edition with the Sanskrit Text and its Hindi Translation (An Old and Rare Book) Set of 3 Vol.

Buy now!
Cover of edition (2013)

Kathasaritsagara of Somadeva Bhatta (Sanskrit Text Only)
by Vasudeva Laksmana Sastri (2013)

Buy now!
Cover of edition (1995)

Katha Sarit Sagar in Marathi
by H. A Bhave (1995)

Set of 5 Volumes; Published by Varada Books, Pune. 2256 pages (Throughout B/W Illustrations).

Buy now!
Cover of edition (2014)

Katha Sarit Sagara (Tamil)
by S. V. Ganapati (எஸ். வி. கணபதி) (2014)

[கதா சரித் சாகரம்] Published by Alliance Publications.

Buy now!
Cover of Bengali edition

Galpa Shono
by Abhijit Chattopadhyay (2014)

[গল্প শোনো] Galpa Shono: Bengali Translation of 'Suno Kahani From Katha Sarit Sagar'; 9788126015436; Published by Sahitya Akademi, Delhi.

Buy now!
Like what you read? Consider supporting this website: