Cidgaganacandrika (study)

by S. Mahalakshmi | 2017 | 83,507 words

Cidgaganacandrika 77 [Sphuratta Shaktirupa Mulaprakriti], English comparative study extracted from the two available commentaries—the Divyacakorika and the Kramaprakashika. The Cidgagana-candrika is an important Tantric work belonging to the Krama system of Kashmir Shaivism. Written by Kalidasa (Shrivatsa) in 312 Sanskrit verses, it deals with the knowledge regarding both the Macrocosmic and Microcosmic phenomena

This book contains Sanskrit text which you should never take for granted as transcription mistakes are always possible. Always confer with the final source and/or manuscript.

Verse 77 [Sphurattā Śaktirūpa Mūlaprakṛti]

Sanskrit text, Unicode transliteration and English commentary of verse 77:

या शिवे स्फुरणशक्तिरक्षया क्ष्मादिपञ्चकनिविष्टभातनुः ।
सा महद् भवति वीर्यमग्रिमं यन्मयी त्वमसि पीठचक्रसूः ॥ ७७ ॥

yā śive sphuraṇaśaktirakṣayā kṣmādipañcakaniviṣṭabhātanuḥ |
sā mahad bhavati vīryamagrimaṃ yanmayī tvamasi pīṭhacakrasūḥ || 77 ||

Comparative analysis of commentaries and excerpts in English:

[Sphurattā Śaktirūpa Mūlaprakṛti]

Gleam of absolute freedom of the Consciousness (Sphurattā)[1], who is Eternal, Omnipresent in Sūkṣma (kṣmādi) bhūta pañcaka—in the form of Citi, sets forth in bringing about the world process by her Saṅkalpa as Mahat. From Mahat she brings forth the Pīṭhacakra which is the Virātrūpa of the animate and inanimate gross worldly form. Pīṭha includes both the aspects of Individuality and Totality of the Body.[2] Here pañcatanmātras cause the Mahat tattva which then causes the Gross manifestation from the bhūtapañcakas.

Notes and Sanskrit references:

[1] Cf. [Kramaprakāśikā] p 47 -[Cidgaganacandrikā]-77.—

yā'kṣayā sphuraṇaśaktiścitirūpā, sā kṣityādibhūtasūkṣamapañceka niviṣṭāmahattattvarūpā—“mano matirmahān brahmā” ityādipada vyapadeśyā'grimaṃ sphuraṇaśaktirūpāyāḥ prṛkaterādyaṃ kāryarūpaṃ saṃkalpapradhānaṃ vīryaṃ bhavati, sthūlasamaṣṭyupahitasya virājo dehasādhanatvāt | sā ca mahattattvarūpeṇa vikṛtā sphuraṇaśaktirūpā prṛkatiḥ pīṭhacakrasya carācarātmakasya virāḍvigraharūpasya sthūlakṣityādipañcakasya prasūrbhavatīti |

[2] Cf. (Mahanayaprakase IV Ullase 2 padyatikayam). -[Kramaprakāśikā] p 48-[Cidgaganacandrikā]-77.—

kāyasya vyaṣṭirūpasya samaṣṭirūpasya ca pīṭhatvaṃ |

Like what you read? Consider supporting this website: