Cidgaganacandrika (study)

by S. Mahalakshmi | 2017 | 83,507 words

Cidgaganacandrika 78 [Pithacakra in Savikalpaka and Nirvikalpaka Samadhi], English comparative study extracted from the two available commentaries—the Divyacakorika and the Kramaprakashika. The Cidgagana-candrika is an important Tantric work belonging to the Krama system of Kashmir Shaivism. Written by Kalidasa (Shrivatsa) in 312 Sanskrit verses, it deals with the knowledge regarding both the Macrocosmic and Microcosmic phenomena

This book contains Sanskrit text which you should never take for granted as transcription mistakes are always possible. Always confer with the final source and/or manuscript.

Verse 78 [Pīṭhacakra in Savikalpaka and Nirvikalpaka Samādhi]

Sanskrit text, Unicode transliteration and English commentary of verse 78:

पीठचक्रनिकरैकधर्मिणी त्वं स्थिता च सततं समन्ततः ।
सद्भिरुद्यमनिरन्तरात्मभिर्लक्ष्यसेऽम्ब निरवग्रहोदया ॥ ७८ ॥

pīṭhacakranikaraikadharmiṇī tvaṃ sthitā ca satataṃ samantataḥ |
sadbhirudyamanirantarātmabhirlakṣyase'mba niravagrahodayā || 78 ||

Comparative analysis of commentaries and excerpts in English:

[Pīṭhacakra in Savikalpaka and Nirvikalpaka Samādhi]

Mahatrūpa Śakti who is the mother of the Virāt rūpa which is the Pīṭhacakra, resides in the Pīṭhacakra[1] as the core in all animate and inanimate beings. In the Savikalpaka samādhi state, a Sādhaka attains her multitude form in the Pīṭhacakra. By perseverence when he attains the Nirvikalpaka samādhi, he transcends beyond the Pīṭhacakra and realizes her omnipresence in the entire manifestation (sarvātma).

Notes and Sanskrit references:

[1] Cf. [Kramaprakāśikā] p48-[Cidgaganacandrikā]-78.—

yā śive'kṣayā sphuraṇaśakti: sūkṣamabhūtapañceka niviṣṭā satī mahadrūpatāṃ prāptā satī jagadrūpapīṭhacakrasūḥ pūrvamuktā, sā madhye pīṭhacakranikaraikadharmiṇyapi pīṭhacakranikarasya samantataḥ sthitā pīṭhacakrarahitā savikalpasamādhau lakṣayate | nirvikalpakasamādhau udyamenatu piṭhācakranikarasya pravilaye sati tadvyavadhāna śūnya cittaiḥ sadbhistrastra samādhau pīṭha cakraupāprātibandharāhityena apratibaddha ārvirabhāva sarvatamanalakṣayate |

Like what you read? Consider supporting this website: