Bhrigu-samhita [sanskrit]

by Members of the Sansknet Project | 2020 | 45,052 words

The Sanskrit text of the Bhrigu-samhita, an ancient text belonging to the Vaikhanasa Agama section of the Pancaratra tradition and dates to at least 11th century (or earlier). The name “Bhrigusamhita” literally means “The Compendium of Bhrigu” and basically represents a work on Vaishnava theology. The English translation of the Bhrigu-samhita is indicatory only as it was performed by a translation software. Alternative titles: Bhṛgusaṃhitā (भृगुसंहिता), Bhṛgu-saṃhitā (भृगु-संहिता), Bhrgusamhita.

Chapter 20 - rakṣādīpavidhiḥ

ataḥ paraṃ pravakṣyāmi rakṣādīpavidhikramam |
sauvarṇaṃ rājataṃvāpi tāmraṃvāpi svaśaktitaḥ || 1 ||
[Analyze grammar]

dvātriṃśadaṅgulaṃ śreṣṭhaṃ madhyamaṃ pādahīnataḥ |
adhamaṃ viṃśadaṅgulyaṃ samavṛttantu kārayet || 2 ||
[Analyze grammar]

aṣṭadikṣu ca madhyeca caturdikṣu ca vā tathā |
kevalaṃ karṇikāṃ vātha karṇikāyāntu vistṛtam || 3 ||
[Analyze grammar]

tadardhamunnataṃ vindyādgaṇḍāyāmaṃ ṣaḍaṅgulam |
dvyaṅgulaṃ tu parīṇāhaṃ tadūrthve bhāgavistṛtam || 4 ||
[Analyze grammar]

tadardhaṃ vistṛtotsedhaṃ dīpabātraṃ prakalpya ca |
alabheśālipiṣṭaṃ vā gomaye vā samāharet || 5 ||
[Analyze grammar]

tattatthsāne tu vinyasya pātresaṃyojayettataḥ |
āḍhakaṃ vā tadardhaṃ vā piṇḍārdhaṃ ca caruṃpacet || 6 ||
[Analyze grammar]

hāridracūrṇa saṃyuktaṃ pātre prakṣipya mantravit |
ājyena srāvya saṃmṛjya muṣṭimātraṃ dṛḍhīkṛtam || 7 ||
[Analyze grammar]

daśapiṇḍāṃ stadardhaṃ vā sākṣate ca samāharet |
jalena kuṃbhamāpūrya sarvagandhasamāyutam || 8 ||
[Analyze grammar]

kuśakūrcānvinikṣipyapallavairapi bhūṣayet |
aṣṭamaṅgalasaṃyuktaṃ pādyācamanasaṃyutam || 9 ||
[Analyze grammar]

puṣpagandhasamāyuktaṃ dhūpadīpārghya saṃyutam |
pṛdhakpātre samāhṛtya devadevaṃ ca pūjayet || 10 ||
[Analyze grammar]

śaṅkhadhvanisamāyuktaṃ vaṃśadhvanisamāyutam |
bherīmṛdaṅgasuṣiravādyaghoṣasamāyutam || 11 ||
[Analyze grammar]

stotradhvanisamāyuktaṃ svaktisūktasamanvitam |
dāsībhiścātha vā bhaktaissvahastopari dhārayet || 12 ||
[Analyze grammar]

pradakṣiṇaṃ śanairgatvā devālayamupāvrajet |
ācāryaṃ pūjayitvātu devadevaṃ praṇamyaca || 13 ||
[Analyze grammar]

rakṣādīpaṃ samādāya śriye jāta'iti bruvan |
biṃbamūrdhni tu saṃyojyatriḥ pradakṣiṇamācaret || 14 ||
[Analyze grammar]

dikpiṇḍaṃ tu visṛjyaiva prokṣayitvā ca mantravit |
pradakṣiṇaṃ praṇāmaṃ ca kārayedaṣṭamaṅgalaiḥ, || 15 ||
[Analyze grammar]

pādyamācamanaṃ datvāgandhapuṣpādibhiryajet |
mukhavāsaṃ ca datvātu stutimantraiśca vaiṣṇavaiḥ || 16 ||
[Analyze grammar]

samālabhyaiva hastābhyāṃ puṣpadūrvāṅkurākṣataiḥ |
pādepuṣpāñjaliṅkuryātkuryāddevasya mantrataḥ || 17 ||
[Analyze grammar]

ālayāttu bahirgatvā pīṭhapārśvetu nikṣipet |
kautuke baliberepi snāpane pyautsave'pi ca, || 18 ||
[Analyze grammar]

prādurbhāve ca sarveṣāmāvirbhāve tathaiva ca |
evameva tu kṛtvā tu bhrāmayitvā vicakṣaṇaḥ, || 19 ||
[Analyze grammar]

cakravīśāmitādīnāmindrādīnāṃ tathaiva ca |
darśanaṃ bhrāmaṇaṃ caivamācarecchāstravittamaḥ || 20 ||
[Analyze grammar]

mohādajñānataḥ kuryātsarvahānirbhaviṣyati |
sāyāhne catripūjānte cotsavānte ca nityaśaḥ || 21 ||
[Analyze grammar]

evameva vidhānena kārayeduttamaṃ viduḥ |
sarvaśāntikaraṃ cāpi sarvakaṃpatsamṛddhidam || 22 ||
[Analyze grammar]

dāridṣādivināśena sarvān kāmanavāpnuyāt |
ataḥparaṃ pravakṣyāmi śibikānāṃ tu lakṣaṇam || 23 ||
[Analyze grammar]

mātrāṅgulena vākuryācchibhikādīnvidhānataḥ |
āvṛtaṃ tadardhavistāramuttamaṃ tuvidhīyate || 24 ||
[Analyze grammar]

tat ṣaḍaṅgulahīnantu madhyamantuprakīrtitam |
vistārādhyardhapādena ayāmadviguṇaṃ bhavet || 25 ||
[Analyze grammar]

uttamādhamamadhyānāṃ śibikāvistaro bhavet |
tribhāgaikasya bhāgaṃ syāccaturbhāgaikabhāgikam || 26 ||
[Analyze grammar]

pañcabhāgaikabhāgaṃ syādvistārasya ghanaṃ bhavet |
taccaturbhāgamevaṃ syādekaikaṃ vamanaṃ bhavet || 27 ||
[Analyze grammar]

śeṣabhāgaṃ tu padmoktaṃ talāyukti viśeṣataḥ |
śibikāvistṛtaṃ caivaṃ bhāgaikaṃ bhāgameva ca || 28 ||
[Analyze grammar]

taccaturbhāgamevoktaṃ bhittyutsedhaṃ vidhīyate |
dvitalaṃ tritalaṃ caiva gulikāphalakābhavet || 29 ||
[Analyze grammar]

gulikāpādatalotsedhaṃ madhyordhvatalavatsamam |
caturbhāgaikamevantu navabhāgaikameva vā || 30 ||
[Analyze grammar]

aṅgulaṃ cāṅgulārthaṃ ca ūrthvapaṭṭyā ca saṃyutam |
ataḥparaṃ pravakṣyāmi rathādīnāṃ vidhikramam || 31 ||
[Analyze grammar]

pañcaṣaṭsaptatālaṃ vā cāṣṭatālamathāpi vā |
vistārāyamamevaṃ syādutsedhaṃ dviguṇaṃ bhavet || 32 ||
[Analyze grammar]

maṇḍapadvārayuktaṃ vā kūṭākāramathāpi vā |
adharādharamāyāmaṃ rathāyāmatrayaṃ bhavet || 33 ||
[Analyze grammar]

chatrasyāyāmavistārādutsedārdhapramāṇataḥ |
evaṃ tu parikalpyaiva śibikāyāmamucyate || 34 ||
[Analyze grammar]

rathāyāmasamaṃ vāpi pādahīnamathārthakam |
vistāraṃ tattribhāgai kamāyāmaṃ cocchrayaṃ bhavet || 35 ||
[Analyze grammar]

vistārārdhasamutsedhaṃ vistārārthādhikāyatam |
śayanaṃ saṃprakalpyaiva pūrvoktenaiva dāruṇā || 36 ||
[Analyze grammar]

sarvālaṅkārasaṃyuktaṃ sarvasaindaryasaṃyutam |
śilpaśāstroktamārgeṇa śilpibhiḥ kālayedbudhaḥ || 37 ||
[Analyze grammar]

pañcagavyaissusaṃśodhya vāstuhomaśca hūyatām |
paryagni caiva kṛtvātu kalaśaissnāpayettataḥ || 38 ||
[Analyze grammar]

maṇḍape vā prapāyāṃ vā sthaṇḍile vātra vinyaset |
navairvastraissamāveṣṭya puṇyāhamapi vācayet || 39 ||
[Analyze grammar]

jaupāsanāgnikuṇḍaṃ ca kārayitvā vidhānataḥ |
āghāraṃ pūrvavatkṛtvā kuṃbhapūjāṃ samācaret || 40 ||
[Analyze grammar]

vaiṣṇavaṃ viṣṇusūktaṃ ca tattaddevāṃśca mūrtibhiḥ |
vyāhṛtyantaṃ ca hutvā tu antahomaśca hūyate || 41 ||
[Analyze grammar]

yānādiṣu ca tanmadhye tattaddevāṃ stathaiva ca |
āvāhyaiva samabhyarcya devadevaṃ praṇamya ca || 42 ||
[Analyze grammar]

pādyādyarghyāntamabhyarcya havissamyaṅnivedayet |
sarvālaṅkārasaṃyuktaṃ sarvavādyasamanvitam || 43 ||
[Analyze grammar]

yānādiṣu samāropya pratadviṣṇu'riti bruvan |
grāmaṃ vā pyālayaṃ vāpi pradakṣiṇamadhācaret || 44 ||
[Analyze grammar]

mandiraṃ saṃpraviśyaiva svesvesthāne niveśayet |
evaṃ yaḥkurute bhaktyā vaiṣṇavaṃ padamāpnuyāt || 45 ||
[Analyze grammar]

ataḥparaṃ pravakṣyāmi prapāmaṇḍapalakṣaṇam |
maṇḍapaṃ trividhaṃ jñeye vimānasamavistṛtam || 46 ||
[Analyze grammar]

ardhaṃ pādaṃ tu pādaṃ vā hīnantu trividhaṃ bhavet |
pramukhe tasyasopānamālayārdhamiti smṛtam || 47 ||
[Analyze grammar]

pūrvetu snapanārthāya maṇḍapaṃ saṃprakalpayet |
ṣoḍaśastaṃbhayuktaṃ vā dvādaśastaṃbhasaṃyutam || 48 ||
[Analyze grammar]

aiśānye vā prakurvīta snapanārthaṃ prakalpayet |
prathamāvaraṇe vātha dvitīyāvaraṇe'tha vā || 49 ||
[Analyze grammar]

ekādaśena hastena samaṃ samyakprakalpayet |
navahastaṃ saptahastaṃ pañcahastamiti tridhā || 50 ||
[Analyze grammar]

prathamāvaraṇe bāhye maṇḍapantu vidhīyate |
āsthānavṛttageyādidarśanārthaṃ prakalpayet || 51 ||
[Analyze grammar]

pūrvavatpramukhe kuryādyathāvibhavavistaram |
yajamānasya hastena dvihastantu vivardhayet || 52 ||
[Analyze grammar]

pūrvavatstaṃbhasaṃyuktaṃ yathāyogyaṃ prakalpayet |
tatbūrvadiśi śālāyāṃ nṛttārthantu vidhīyate || 53 ||
[Analyze grammar]

viṣkaṃbhaṃ navahastaṃ vā āyāmaṃ dviguṇīkṛtam |
yajamānecchayā tatra dvihastantuvivardhayet || 54 ||
[Analyze grammar]

ayādilakṣaṇaṃ vakṣye yajamānānukūlataḥ |
hastaṃ pādaṃ tadardhaṃ vā vistārāyādisaṃyutam || 55 ||
[Analyze grammar]

tathaiva nūnaṃ kṛtvā tu ayādīn lakṣayedbudhaḥ |
śilābhiriṣṭakābhirvā hastocchrayasamaṃ talam || 56 ||
[Analyze grammar]

dvitalaṃ vā prakurvīta tālaṃ samyakprakalpayet |
śailajaṃ dārusāraṃ vā staṃbhamāhṛtya yatnataḥ || 57 ||
[Analyze grammar]

vṛttaṃ vā caturaśraṃ vā ṛjuṃ vakravivarjitam |
staṃbhānāṃ viṃśatiṃ gṛhya bāhyastaṃbhaṃ pragṛhya ca || 58 ||
[Analyze grammar]

tanmadhye dvādaśastaṃbhaṃ pūrvavatkārayedbudhaḥ |
staṃbhāyāmaṃ yathāyogaṃ kṛtvā tatra vicakṣaṇaḥ || 59 ||
[Analyze grammar]

dvitālaghana saṃyuktaṃ staṃbhamānena svastikam |
stalatyordhve vibhajyaiva samaṃ vandatyaprakalpayet || 60 ||
[Analyze grammar]

tasyāmeva tu staṃbhārthaṃ pādaṃ saṃsthāpya svastikam |
dṛḍhaṃ kṛtvā tadūrdhveta staṃbhaṃ saṃsthāpya vai budhaḥ || 61 ||
[Analyze grammar]

dvyaṅgulaṃ ca bhavairvātha vedikāṃ kārayedbudhaḥ |
nānālaṅkārasaṃyuktaṃ nānācitrasamanvitam || 62 ||
[Analyze grammar]

uttaraṃ tatsamaṃ kṛtvā bodhiketu suyojayet |
staṃbhādūrdhvantu saṃsthāpya tadūrdhve prastaraṃ nyaset || 63 ||
[Analyze grammar]

abhlantarottarādūrdhve'biṣṭakādhānapādayoḥ |
bālottaraṃ yathāyogyaṃ sthāpayetsudṛḍhaṃ kramāt || 64 ||
[Analyze grammar]

tadbilvako yathāmārgaṃ yogyaṃ tatpadmamucchrayam |
evaṃ lakṣaṇasaṃyuktaṃ darśanīyaṃ ca kārayet || 65 ||
[Analyze grammar]

yajamānecchayātattanmaṇḍapena sahaiva tu |
ṣoḍaśastaṃbhasaṃyuktaṃ dvādaśastaṃbhamevavā || 66 ||
[Analyze grammar]

bhaktiyuktaṃ prakalpyaiva prapāṃ yuktyaiva kārayet |
apare dvārasaṃyuktaṃ pūrvavatstaṃbhameva vā || 67 ||
[Analyze grammar]

kavāṭaṃ tatra vā kuryāccheṣaṃ yaktyaiva kārayet |
śilpaśāstroktamārgeṇa śilpibhiḥ kārayedbudhaḥ || 68 ||
[Analyze grammar]

maṇḍapasya samāptautu aṅkurānarpayetkramāt |
śuddhyarthaṃ vāstuhomaṃ ca puṇyāhaṃ caiva kārayet || 69 ||
[Analyze grammar]

brāhmaṇānbhojayetpaścāttaddeśamupalakṣayet |
carodaye ca nakṣatre sthirarāśiṃ pragṛhya ca || 70 ||
[Analyze grammar]

maṇḍapasya tu madhye vai dhānyapīṭhāni kalpayet |
pratiṣṭhoktakrameṇaiva kuṃbhanyāsāti kārayet || 71 ||
[Analyze grammar]

paścime gārhapatyāgnāvāghāraṃ juhuyātkramāt |
hotā hautrakrameṇaiva hautraṃ tatra praśaṃsayet || 72 ||
[Analyze grammar]

tattaddevasya cāvāhya juṣṭākāraṃ hutaṃ caret |
śrīsūktaṃ vaiṣṇapaṃ caiva vaiṣṇavaṃ caikaviṃśatiḥ || 73 ||
[Analyze grammar]

indrādilokapālānāṃ pratyekaṃ juhuyātkramāt |
tattatsthānetu kūrce vā sthaṇḍile vā samarcayet || 74 ||
[Analyze grammar]

prabhūtaṃ tu nivedyaiva droṇandroṇārchameva vā |
ācāryasyārcakādīnāṃ dakṣiṇāṃ ca dadetkramāt || 75 ||
[Analyze grammar]

sauvarṇairutpalaiḥ puṣpairalaṅkuryātprapāṃ tataḥ |
padmairvākumudairvātha puṣpairanyaissvaśaktitaḥ || 76 ||
[Analyze grammar]

devadevamalaṅkṛtya vastramālyādibhiḥ punaḥ |
prapāṃ saṃyojya deveśaṃ dhyānenaiva tu sannayet || 77 ||
[Analyze grammar]

deveśaṃ sthāpayettatra pādyādyairarcayetkramāt |
mahāhaviḥ prabhūtaṃ vā yathāśakti nivedayet || 78 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Bhrigu-samhita rakṣādīpavidhiḥ

Cover of edition (2020)

Bhṛgusaṃhitā (a text of the Vaikhānasa-tradition)
by Members of the Sansknet Project (2020)

Publisher: Göttingen Register of Electronic Texts in Indian Languages (GRETIL), SUB Göttingen; Note: The Text is not Proof-read!

Like what you read? Consider supporting this website: