Bhagavad-gita with four Commentaries [sanskrit]

140,673 words | ISBN-10: 8189564072 | ISBN-13: 9788189564070

The Sanskrit edition of the Bhagavad Gita with four commentaries: (1) The Subodhini by Shridhara (Sridhara Swami), (2) The Gudharthadipika by Madhusudana (Saraswati), (3) The Sararthavarshini by Vishvanatha (Vishwanath Chakravarti) and (4) The Gitabhushana by Baladeva (Vidyabhushan). Original titles: Bhagavadgītā (भगवद्गीता), Śrīdhara (श्रीधर), Madhusūdana (मधुसूदन), Viśvanātha (विश्वनाथ), Baladeva (बलदेव)

Verse 16.19

tānahaṃ dviṣataḥ krūrān saṃsāreṣu narādhamān |
kṣipāmyajasramaśubhānāsurīṣveva yoniṣu ||19||

The Subodhinī commentary by Śrīdhara

teṣāṃ ca kadācidapi āsurasvabhāvapracyutirna bhavatītyāha tāniti dvābhyām | tānahaṃ dviṣataḥ krūrān saṃsāreṣu janmamṛtyumārgeṣu tatrāpyāsurīṣvevātikrūrāsu vyāghrasarpādiyoniṣu ajasramanavarataṃ kṣipāmi | teṣāṃ pāpakarmaṇāṃ tādṛśaṃ phalaṃ dadāmītyarthaḥ ||19||

The Gūḍhārthadīpikā commentary by Madhusūdana

teṣāṃ tvatkṛpayā kadācinnistāraḥ syāditi netyāha tāniti | tān sanmārgapratipakṣabhūtān dviṣataḥ sādhūnmā ca krūrān hiṃsāparānato narādhamānatininidtānajasraṃ santatamaśubhānaśubhakarmakāriṇo'haṃ sarvakarmaphaladāteśvaraḥ saṃsāreṣveva narakasaṃsaraṇamārgeṣu kṣipāmi pātayāmi | narakagatāścāsurīṣvevātikrūrāsu vyāghrasarpādiyoniṣu tattatkarmavāsanānusāreṇa kṣipāmītyanuṣajyate | etādṛśeṣu drohiṣu nāsti mameśvarasya kṛpetyarthaḥ | tathā ca śrutiḥ atha ya iha kapūyacaraṇā abhyāśo ha yatte kapūyāṃ
yonimāpadyerañśvayoniṃ sūkarayoniṃ caṇḍālayoniṃ [ChāU 5.10.7] iti | kapūyacaraṇāḥ kutsitakarmāṇo'bhyāśo ha śīghrameva kapūyāṃ kutsitāṃyonimāpadyanta iti śruterarthaḥ | ata eva pūrvapūrvakarmānusāritvānneśvarasya vaiṣamyaṃ nairghṛṇyaṃ | tathā ca pāramarṣaṃ sūtraṃ vaiṣamyanairghṛṇye na sāpekṣatvāttathā hi darśayati [Vs 2.1.34] iti | evaṃ ca pāpakarmāṇyeva teṣāṃ kārayati bhagavāṃsteṣu tadbījasattvāt | kāruṇikatve'pi tāni na nāśayati tannāśakapuṇyopacayābhāvātpurṇyopacayaṃ na kārayati teṣāmayogyatvāt | na hīśvaraḥ pāṣāṇeṣu
yavāṅkurān karoti | īśvaratvādayogyasyāpi yogyatāṃ sampādayituṃ śaknotīti cet, śaknotyeva satyasaṅkalpatvātyadi saṅkalpayet | na tu saṅkalpayati ājñālaṅghiṣu svabhaktadrohiṣu durātmasvaprasannatvāt | ata eva śrūyate eṣa u hyeva sādhu karma kārayati taṃ yamunninīṣate, eṣa u evāsādhu karma kārayati taṃ yamadho ninīṣate iti | yeṣu prasādakāraṇamastyājñāpālanādi teṣu prasīdati | yeṣu tu tadvaiparītyaṃ teṣu na prasīdati sati kāraṇe kāryaṃ kāraṇābhāve kāryābhāva iti kimatra vaiṣamyam | parāttu tacchruteḥ [Vs. 2.3.39] iti nyāyācca | antato gatvā kiṃcidvaiṣamyāpādane mahāmāyatvādadoṣaḥ
||19||

The Gītābhūṣaṇa commentary by Baladeva

eṣāmāsurasvabhāvān kvacidapi vimokṣo na bhavatītyāha tāniti dvābhyām | āsurīṣveva hiṃsātṛṣṇādiyuktāsu mlecchavyādhayoniṣu tattatkarmānuguṇaphaladaḥ sarveśvaro'hamajasraṃ punaḥ punaḥ kṣipāmi ||19||

__________________________________________________________

Like what you read? Consider supporting this website: