Bhagavad-gita with four Commentaries [sanskrit]

140,673 words | ISBN-10: 8189564072 | ISBN-13: 9788189564070

The Sanskrit edition of the Bhagavad Gita with four commentaries: (1) The Subodhini by Shridhara (Sridhara Swami), (2) The Gudharthadipika by Madhusudana (Saraswati), (3) The Sararthavarshini by Vishvanatha (Vishwanath Chakravarti) and (4) The Gitabhushana by Baladeva (Vidyabhushan). Original titles: Bhagavadgītā (भगवद्गीता), Śrīdhara (श्रीधर), Madhusūdana (मधुसूदन), Viśvanātha (विश्वनाथ), Baladeva (बलदेव)

Verse 16.11

cintāmaparimeyāṃ ca pralayāntāmupāśritāḥ |
kāmopabhogaparamā etāvaditi niścitāḥ ||11||

The Subodhinī commentary by Śrīdhara

kiṃ ca cintāmiti | pralayo maraṇamevānto yasyāstāmaparimeyāṃ parimātumaśakyāṃ cintāmāśritāḥ | nityaṃ cintāparā ityarthaḥ | kāmopabhoga eva paramo yeṣāṃ te | etāvaditi kāmopabhoga eva paramaḥ puruṣārtho nānyadastīti kṛtaniścayāḥ | arthasañcayānīhantu ityuttareṇānvayaḥ | tathā ca bārhaspatyaṃ sūtraṃ kāma evaikaḥ puruṣārtha iti | caitanyaviśiṣṭaḥ kāmaḥ puruṣa iti ca ||11||

The Gūḍhārthadīpikā commentary by Madhusūdana

tāneva punarviśinaṣṭi cintāmiti | cintāmātmīyayogakṣemopāyālocanātmikāmaparimeyāmaparimeyaviṣayatv}atparm}atumaśakyāṃ pralayo maraṇamevānto yasyāstāṃ pralayāntāṃ yāvajjīvamanuvartamānāmiti yāvat | na kevalamaśucivratāḥ pravartante kiṃ tvetādṛśīṃ cintāṃ copāśritā iti samuccayārthaścakāraḥ |

sadānantacintāparā api na kadācitpāralaukikacintāyutāḥ kiṃ tu kāmopabhogaparamāḥ kāmyanta iti kāmā dṛṣṭāḥ śabdādayo viṣayāstadupabhoga eva paramaḥ puruṣārtho na dharmādiryeṣāṃ te tathā | pāralaukikamuttamaṃ sukhaṃ kuto na kāmayante tatrāha etāvaddṛṣṭameva sukhaṃ nānyadetaccharīraviyoge bhogyaṃ sukhamasti etatkāyātiriktasya bhokturabhāvāditi niścitā evaṃniścayavantaḥ | tathā ca bārhaspatyaṃ sūtraṃ caitanyaviśiṣṭaḥ kāyaḥ puruṣaḥ, kāma evaikaḥ puruṣārthaḥ iti ca ||11||

The Sārārthavarṣiṇī commentary by Viśvanātha

pralayāntāṃ pralayo maraṇaṃ tatparyantām | etāvaditi indriyāṇi viṣayasukhe majjantu nāma cintā ityetāvadeva śāstrārthatātparyamiti niścitaṃ yeṣāṃ te ||1115||

The Gītābhūṣaṇa commentary by Baladeva

aparimeyāmaparā pralayāntāṃ ca maraṇakālāvadhisādhyavastuviṣayāṃ cintāmupāśritaḥ kāmopabhogaḥ samyagviṣayasevaiva paramaḥ pumartho yeṣāṃ te | etāvadeva kāmopabhogamātramevaihikam | na tvato'nyatpāralaukikaṃ sukhamastīti kṛtaniścayāḥ ||11||

__________________________________________________________

Like what you read? Consider supporting this website: