Bhagavad-gita with four Commentaries [sanskrit]

140,673 words | ISBN-10: 8189564072 | ISBN-13: 9788189564070

The Sanskrit edition of the Bhagavad Gita with four commentaries: (1) The Subodhini by Shridhara (Sridhara Swami), (2) The Gudharthadipika by Madhusudana (Saraswati), (3) The Sararthavarshini by Vishvanatha (Vishwanath Chakravarti) and (4) The Gitabhushana by Baladeva (Vidyabhushan). Original titles: Bhagavadgītā (भगवद्गीता), Śrīdhara (श्रीधर), Madhusūdana (मधुसूदन), Viśvanātha (विश्वनाथ), Baladeva (बलदेव)

Verse 16.12

āśāpāśaśatairbaddhāḥ kāmakrodhaparāyaṇāḥ |
īhante kāmabhogārthamanyāyenārthasaṃcayān ||12||

The Subodhinī commentary by Śrīdhara

ataeva āśeti | āśā eva pāśāḥ | teṣāṃ śatairbaddhā itastata ākṛṣyamāṇāḥ | kāmakrodhaparāyaṇāḥ kāmakrodhau paramayanāśrayo yeṣāṃ te | kāmabhogārthamanyāyena cauryādinārthānāṃ sañcayān rāśīnīhanta icchanti ||12||

The Gūḍhārthadīpikā commentary by Madhusūdana

ta īdṛśā asurāḥ aśakyopāyārthaviṣayā anavagatopāyārthaviṣayā prārthanā āśāstā eva pāśā iva bandhanahetutvātpāśāsteṣāṃ śataiḥ samūhairbaddhā iva śreyasaḥ pacyāvyetastata ākṛṣya nīyamānāḥ kāmakrodhau paramayanamāśrayo yesāṃ te kāmakrodhaparāyaṇāḥ strīvyatikarābhilāṣaparāniṣṭābhilāṣābhyāṃ sadā parigṛhītā iti yāvat | īhante kartuṃ ceṣṭante kāmabhogārthaṃ na tu dharmārthamanyāyena parasvaharaṇādinārthasaṃcayān dhanarāśīn | saṃcayāniti bahuvacanena dhanaprāptāvapi tattṛṣṇānuvṛtterviṣayaprāptivardhamānatṛṣṇatvarūpo
lobho darśitaḥ ||12||

The Gītābhūṣaṇa commentary by Baladeva

āśeti spaṣṭam | īhante kartuṃ ceṣṭante anyāyena kūṭasākṣyeṇa cauryeṇa ca ||12||

idamadya mayā labdhamidaṃ prāpsye manoratham |
idamastīdamapi me bhaviṣyati punardhanam ||13||

The Subodhinī commentary by Śrīdhara

teṣāṃ manorathaṃ kathayannarakaprāptimāha idamadya mayeti caturbhiḥ | prāpsye prāpsyāmi | manorathaṃ manasaḥ priyam | spaṣṭamanyat | eteṣāṃ ca trayāṇāṃ ślokānāmityajñānavimohitāḥ santo narake patantīti caturthenānvayaḥ ||13||

The Gūḍhārthadīpikā commentary by Madhusūdana

teṣāmīdṛśīṃ dhanatṛṣṇānuvṛttiṃ manorājyakathanena vivṛṇoti idamiti | idaṃ dhanamadyedānīṃ anenopāyena mayā labdham | idaṃ tadanyamanorathaṃ manastuṣṭikaraṃ śīghrameva prāpsye | idaṃ puraiva saṃcitaṃ mama gṛhe'sti | idamapi bahutaraṃ bhaviṣyatyāgāmini saṃvatsare punardhanam | evaṃ dhanatṛṣṇākulāḥ patanti narake'śucāvityagrimeṇānvayaḥ ||13||

The Gītābhūṣaṇa commentary by Baladeva

teṣāṃ dhanāśānuvṛttiṃ manorājyoktyā vivṛṇvannarakanipātamāha idamiti caturbhiḥ | idaṃ kṣetraṃ paśuputrādi mayaivādya svadhībalena labdham | imaṃ manorathaṃ manaḥpriyamarthamahameva svabalena prāpsyāmi, svabalenaiva labdhamidaṃ dhanaṃ mama sampratyasti | idamiṣyamāṇaṃ dhanamāgāmivarṣe madbalenaiva me bhaviṣyati | na tvadṛṣṭabalena īśvaraprasādena vetyarthaḥ | evaṃ dhanatṛṣṇāṃ prapañcya duṣṭaṃ bhāvaṃ prapañcayati asāviti | yajñadattākhyo'sau śatrurmayātibalinā hataḥ | aparānapi śatrūn
ahameva haniṣyāmi | teṣāṃ dāradhanādi ca neṣyāmīti caśabdātmatto na ko'pi jīvediti bhāvaḥ | nanvīśvarecchāmadṛṣṭaṃ ca kecijjayahetumāhustatrāhaahameveśvaraḥ svatantro yadahaṃ bhogī svato nikhilabhogasampannaḥ siddho'smīti | yadi kaścidīśvaraṃ kalpayati | tarhi sa māmeveśvaraṃ kalpayatu na tu matto'nyamanupalabdheriti bhāvaḥ ||13||

__________________________________________________________

Like what you read? Consider supporting this website: