Bhagavad-gita with four Commentaries [sanskrit]

140,673 words | ISBN-10: 8189564072 | ISBN-13: 9788189564070

The Sanskrit edition of the Bhagavad Gita with four commentaries: (1) The Subodhini by Shridhara (Sridhara Swami), (2) The Gudharthadipika by Madhusudana (Saraswati), (3) The Sararthavarshini by Vishvanatha (Vishwanath Chakravarti) and (4) The Gitabhushana by Baladeva (Vidyabhushan). Original titles: Bhagavadgītā (भगवद्गीता), Śrīdhara (श्रीधर), Madhusūdana (मधुसूदन), Viśvanātha (विश्वनाथ), Baladeva (बलदेव)

Verse 14.10

rajastamaścābhibhūya sattvaṃ bhavati bhārata |
rajaḥ sattvaṃ tamaścaiva tamaḥ sattvaṃ rajastathā ||10||

The Subodhinī commentary by Śrīdhara

tatra hetumāha raja iti | rajastamaśceti guṇadvayamabhibhūya tiraskṛtya sattvaṃ bhavati | adṛṣṭavaśādudbhavati | tataḥ svakārye sukhajñānādau sañjayatītyarthaḥ | evaṃ rajo'pi sattvaṃ tamaśceti guṇadvayamabhibhūyodbhavati | tataḥ svakārye tṛṣṇākarmādau sañjayati | evaṃ tamo'pi sattvaṃ rajaścobhāvapi guṇāvabhibhūyodbhavati | tataśca svakārye pramādālasyādau sañjayatītyarthaḥ ||10||

The Gūḍhārthadīpikā commentary by Madhusūdana

uktaṃ kāryaṃ kadā kurvanti guṇāḥ ? ityucyate raja iti | rajastamaśca yugapadubhāvapi guṇāvabhibhūya sattvaṃ bhavati udbhavati vardhate yadā, tadā svakāryaṃ prāguktamasādhāraṇyena karotīti śeṣaḥ | evaṃ rajo'pi sattvaṃ tamaśceti guṇadvayamabhibhūyodbhavati yadā, tadā svakāryaṃ prāguktaṃ karoti | tathā tadvadeva tamo'pi sattvaṃ rajaścetyubhāvapi guṇāvabhibhūyodbhavati yadā, tadā svakāryaṃ prāguktaṃ karotītyarthaḥ ||10||

The Sārārthavarṣiṇī commentary by Viśvanātha

uktaṃ svasvakāryaṃ sukhādikaṃ prati guṇāḥ kathaṃ prabhavantītyapekṣāyāmāha rajastamaśceti guṇadvayamabhibhūya tiraskṛtya sattvaṃ bhavati adṛṣṭavaśādudbhavati | evaṃ rajo'pi sattvaṃ tamaśceti guṇadvayābhibhūya tādṛśādṛṣṭavaśādudbhavati | tamo'pi sattvaṃ rajaścobhāvapi guṇāvabhibhūyodbhavati ||10||

The Gītābhūṣaṇa commentary by Baladeva

sameṣu triṣu kathamakasmādekasyotkarṣa iti cetprācīnatādṛśakarmodayāttādṛśāhārācca svabhavatīti bhavavānāha raja iti | sattvaṃ kartṛ rajastamaścābhibhūyo tiraskṛtyotkṛṣṭaṃ bhavati | rajaḥ kartṛ sattvaṃ tamaścābhibhūyotkṛṣṭaṃ bhavati | tamaḥ kartṛ sattvaṃ rajaścābhibhūyotkṛṣṭaṃ bhavati | yadotkṛṣṭaṃ bhavati, tadā pūrvoktamasādhāraṇaṃ kāryaṃ karotīti śeṣaḥ ||10||

__________________________________________________________

Like what you read? Consider supporting this website: