Bhagavad-gita with four Commentaries [sanskrit]

140,673 words | ISBN-10: 8189564072 | ISBN-13: 9788189564070

The Sanskrit edition of the Bhagavad Gita with four commentaries: (1) The Subodhini by Shridhara (Sridhara Swami), (2) The Gudharthadipika by Madhusudana (Saraswati), (3) The Sararthavarshini by Vishvanatha (Vishwanath Chakravarti) and (4) The Gitabhushana by Baladeva (Vidyabhushan). Original titles: Bhagavadgītā (भगवद्गीता), Śrīdhara (श्रीधर), Madhusūdana (मधुसूदन), Viśvanātha (विश्वनाथ), Baladeva (बलदेव)

sattvaṃ sukhe saṃjayati rajaḥ karmaṇi bhārata |
jñānamāvṛtya tu tamaḥ pramāde saṃjayatyuta ||9||

The Subodhinī commentary by Śrīdhara

sattvādīnāmevaṃ svasvakāryakaraṇe sāmarthyātiśayamāha sattvamiti | sattvaṃ sukhe sañjayati saṃśleṣayati | duḥkhaśokādikāraṇe sabhāpi sukhābhimukhameva dehinaṃ karotiītyarthaḥ | evaṃ sukhādikāraṇe satyapi rajaḥ karmaṇyeva sañjayati | tamastu mahatsaṅgena utpādyamānamapi jñānamāvṛtyaācchādya pramāde sañjayati | mahadbhirupadiśyamānasyārthasyānavadhāne yojayati utāpi | ālasyādāvapi saṃyojayatītyarthaḥ ||9||

The Gūḍhārthadīpikā commentary by Madhusūdana

The Sārārthavarṣiṇī commentary by Viśvanātha

uktamevārthaṃ saṅkṣepeṇa punardarśayati | sattvaṃ kartṛ sukhe svīyaphale āsaktaṃ jīvaṃ sañjayati vaśīkaroti nibadhnātītyarthaḥ | rajaḥ kartṛ karmāṇi āsaktaṃ jīvaṃ badhnāti | tamaḥ kartṛ pramāde'bhirataṃ taṃ jñānamāvṛtya ajñānamutpādyetyarthaḥ ||9||

The Gītābhūṣaṇa commentary by Baladeva

guṇāḥ svānyadvayotkṛṣṭāḥ santaḥ svakārye tanvantītyāha sattvamiti dvābhyām | sattvamutkṛṣṭaṃ satsvakārye sukhe puruṣaṃ sañjayatyāsaktaṃ karoti | rajo utkṛṣṭaṃ satkarmāṇi taṃ sañjayati | tama utkṛṣṭaṃ satpramāde taṃ sañjayati jñānamāvṛtyācchādyājñānamutpādyetyarthaḥ ||9||

__________________________________________________________

Like what you read? Consider supporting this website: