Bhagavad-gita with four Commentaries [sanskrit]

140,673 words | ISBN-10: 8189564072 | ISBN-13: 9788189564070

The Sanskrit edition of the Bhagavad Gita with four commentaries: (1) The Subodhini by Shridhara (Sridhara Swami), (2) The Gudharthadipika by Madhusudana (Saraswati), (3) The Sararthavarshini by Vishvanatha (Vishwanath Chakravarti) and (4) The Gitabhushana by Baladeva (Vidyabhushan). Original titles: Bhagavadgītā (भगवद्गीता), Śrīdhara (श्रीधर), Madhusūdana (मधुसूदन), Viśvanātha (विश्वनाथ), Baladeva (बलदेव)

Verse 14.11

sarvadvāreṣu dehe'smin prakāśa upajāyate |
jñānaṃ yadā tadā vidyādvivṛddhaṃ sattvamityuta ||11||

The Subodhinī commentary by Śrīdhara

idānīṃ sattvādīnāṃ vivṛddhānāṃ liṅgānyāha sarvadvāreṣviti tribhiḥ | asminnātmano bhogāyatane dehe sarveṣvapi dvāreṣu śrotrādiṣu yadā śabdādijñānātmakaḥ prakāśa upajāyate utpadyate tadānena prakāśaliṅgena sattvaṃ vivṛddhaṃ vidyājjānīyāt | uta śabdātsukhādiliṅgenāpi jānīyādityuktam ||11||

The Gūḍhārthadīpikā commentary by Madhusūdana

idānīmudbhūtānāṃ teṣāṃ liṅgānyāha tribhiḥ sarvadvāreṣviti | asminnātmano bhogāyatane dehe sarveṣvapi dvāreṣūpalabdhisādhaneṣu śrotrādikaraṇeṣu yadā prakāśo buddhipariṇāmaviśeṣo viṣayākāraḥ svaviṣayāvaraṇavirodhī dīpavat, tadeva jñānaṃ śabdādiviṣaya upajāyate tadānena śabdādiviṣayajñānākhyaprakāśena liṅgena prakāśātmakaṃ sattvaṃ vivṛddhamudbhūtamiti vidyājjānīyāt | utāpi sukhādiliṅgenāpi jānīyādityarthaḥ ||11||

The Sārārthavarṣiṇī commentary by Viśvanātha

vardhamāno guṇa eva svāpekṣayā kṣīṇāvitarau guṇāvabhivaatītyuktam | atasteṣāṃ vṛddhiliṅgānyāha sarveti tribhiḥ | sarvadvāreṣu śrotrādiṣu yadā prakāśaḥ syāt | kīdṛśaḥ | jñānaṃ vaidikaśabdādiyathārthajñānātmakaṃ tadā tādṛśajñānaliṅgenaiva sattvaṃ vivṛddhamiti jānīyāt | utśabdādātmotthasukhāṭtmakaḥ prakāśaśca yadeti ||11||

The Gītābhūṣaṇa commentary by Baladeva

utkṛṣṭānāṃ sattvādīnāṃ liṅgānyāha sarveti tribhiḥ | yadā sarveṣu jñānadvāreṣu śrotrādiṣu śabdādiyāthātmyaprakāśarūpṃ jñānamupajāyate | tadā tādṛśajñānaliṅgenāsmin dehe sattvaṃ vivṛddhaṃ vidyāt | utetyapyarthe | sukhaliṅgenāpi tadvidyādityarthaḥ ||11||

__________________________________________________________

Like what you read? Consider supporting this website: