Bhagavad-gita with four Commentaries [sanskrit]

140,673 words | ISBN-10: 8189564072 | ISBN-13: 9788189564070

The Sanskrit edition of the Bhagavad Gita with four commentaries: (1) The Subodhini by Shridhara (Sridhara Swami), (2) The Gudharthadipika by Madhusudana (Saraswati), (3) The Sararthavarshini by Vishvanatha (Vishwanath Chakravarti) and (4) The Gitabhushana by Baladeva (Vidyabhushan). Original titles: Bhagavadgītā (भगवद्गीता), Śrīdhara (श्रीधर), Madhusūdana (मधुसूदन), Viśvanātha (विश्वनाथ), Baladeva (बलदेव)

Verse 14.11

sarvadvāreṣu dehe'smin prakāśa upajāyate |
jñānaṃ yadā tadā vidyādvivṛddhaṃ sattvamityuta ||11||

The Subodhinī commentary by Śrīdhara

idānīṃ sattvādīnāṃ vivṛddhānāṃ liṅgānyāha sarvadvāreṣviti tribhiḥ | asminnātmano bhogāyatane dehe sarveṣvapi dvāreṣu śrotrādiṣu yadā śabdādijñānātmakaḥ prakāśa upajāyate utpadyate tadānena prakāśaliṅgena sattvaṃ vivṛddhaṃ vidyājjānīyāt | uta śabdātsukhādiliṅgenāpi jānīyādityuktam ||11||

The Gūḍhārthadīpikā commentary by Madhusūdana

idānīmudbhūtānāṃ teṣāṃ liṅgānyāha tribhiḥ sarvadvāreṣviti | asminnātmano bhogāyatane dehe sarveṣvapi dvāreṣūpalabdhisādhaneṣu śrotrādikaraṇeṣu yadā prakāśo buddhipariṇāmaviśeṣo viṣayākāraḥ svaviṣayāvaraṇavirodhī dīpavat, tadeva jñānaṃ śabdādiviṣaya upajāyate tadānena śabdādiviṣayajñānākhyaprakāśena liṅgena prakāśātmakaṃ sattvaṃ vivṛddhamudbhūtamiti vidyājjānīyāt | utāpi sukhādiliṅgenāpi jānīyādityarthaḥ ||11||

The Sārārthavarṣiṇī commentary by Viśvanātha

vardhamāno guṇa eva svāpekṣayā kṣīṇāvitarau guṇāvabhivaatītyuktam | atasteṣāṃ vṛddhiliṅgānyāha sarveti tribhiḥ | sarvadvāreṣu śrotrādiṣu yadā prakāśaḥ syāt | kīdṛśaḥ | jñānaṃ vaidikaśabdādiyathārthajñānātmakaṃ tadā tādṛśajñānaliṅgenaiva sattvaṃ vivṛddhamiti jānīyāt | utśabdādātmotthasukhāṭtmakaḥ prakāśaśca yadeti ||11||

The Gītābhūṣaṇa commentary by Baladeva

utkṛṣṭānāṃ sattvādīnāṃ liṅgānyāha sarveti tribhiḥ | yadā sarveṣu jñānadvāreṣu śrotrādiṣu śabdādiyāthātmyaprakāśarūpṃ jñānamupajāyate | tadā tādṛśajñānaliṅgenāsmin dehe sattvaṃ vivṛddhaṃ vidyāt | utetyapyarthe | sukhaliṅgenāpi tadvidyādityarthaḥ ||11||

__________________________________________________________

Let's grow together!

I humbly request your help to keep doing what I do best: provide the world with unbiased sources, definitions and images. Your donation direclty influences the quality and quantity of knowledge, wisdom and spiritual insight the world is exposed to.

Let's make the world a better place together!

Like what you read? Help to become even better: