Bhagavad-gita with four Commentaries [sanskrit]

140,673 words | ISBN-10: 8189564072 | ISBN-13: 9788189564070

The Sanskrit edition of the Bhagavad Gita with four commentaries: (1) The Subodhini by Shridhara (Sridhara Swami), (2) The Gudharthadipika by Madhusudana (Saraswati), (3) The Sararthavarshini by Vishvanatha (Vishwanath Chakravarti) and (4) The Gitabhushana by Baladeva (Vidyabhushan). Original titles: Bhagavadgītā (भगवद्गीता), Śrīdhara (श्रीधर), Madhusūdana (मधुसूदन), Viśvanātha (विश्वनाथ), Baladeva (बलदेव)

Verse 13.13

sarvataḥ pāṇipādaṃ tatsarvato'kṣiśiromukham |
sarvataḥ śrutimalloke sarvamāvṛtya tiṣṭhati ||13||

The Subodhinī commentary by Śrīdhara

nanvevaṃ brahmaṇaḥ sadasadvilakṣaṇatve sati sarvaṃ khalvidaṃ brahma brahmaivedaṃ sarvamityādiśrutibhirvirudhyeta ityāśaṅkya parāsya śaktirvividhaiva śrūyate svābhāvikī jñānabalakriyā ca ityādi śrutiprasiddhayācintyaśaktyā sarvātmatāṃ tasya darśayannāha sarvata iti pañcabhiḥ | sarvataḥ sarvatra pāṇayaḥ pādāśca yasya tat | sarvato'kṣīṇi śirāṃsi mukhāni ca yasya tat | sarvataḥ śrutimatśravaṇendriyairyuktaṃ salloke sarvamāvṛtya vyāpya tiṣṭhati | sarvaprāṇivṛttibhiḥ pāṇyādibhirupādhibhiḥ sarvavyavahārāspadatvena tiṣṭhatītyarthaḥ ||13||

The Gūḍhārthadīpikā commentary by Madhusūdana

evaṃ nirupādhikasya brahmaṇaḥ sacchabdapratyayāviṣayatvādasattvāśaṅkāyāṃ nāsadityanenāpāstāyāmapi vistareṇa tadāśaṅkānivṛttyarthaṃ sarvaprāṇikaraṇopādhidvāreṇa cetanakṣetrajñarūpatayā tadastitvaṃ pratipādayannāha sarvata iti |

sarvataḥ sarveṣu deheṣu pāṇayaḥ pādāścācetanāḥ svasvavyāpāreṣu pravartanīyā ysayscetanasya kṣetrajṇasya tatsarvataḥ pāṇipādaṃ jñeyaṃ brahma | sarvācetanapravṛttīnāṃ cetanādhiṣṭhānapūrvakatvāttasmin kṣetrajñe cetane brahmaṇi jñeye sarvācetanavargapravṛttihetau nāsti nāstitāśaṅketyarthaḥ | evaṃ sarvato'kṣīṇi śirāṃsi mukhāni ca yasya pravartanīyāni santi tatsarvato'kṣiśiromukham | evaṃ sarvataḥ śrutayaḥ śravaṇendriyāṇi yasya pravartanīyatvena santa tatsarvataḥ śrutimat | loke sarvaprāṇinikāye | ekameva nityaṃ vibhu ca sarvam acetanavargamāvṛtya
svasattayā sphūrtyā cādhyāsikena sambandhena vyāpya tiṣṭhati nirvikārameva sthitiṃ labhate, na tu svādhyastasya jaḍaprapañcasya doṣeṇa guṇena vāṇumātreṇāpi sambadhyata ityarthaḥ | yathā ca sarveṣu deheṣvekameva cetanaṃ nityaṃ vibhu ca na pratidehaṃ bhinnaṃ tathā prapañcitaṃ prāk ||13||

The Sārārthavarṣiṇī commentary by Viśvanātha

nanvevaṃ brahmaṇaḥ sadasadvilakṣaṇatve sati sarvaṃ khalvidaṃ brahma brahmaivedaṃ sarvamityādiśrutirvirudhyeta ityāśaṅkya svarūpataḥ kāryakāraṇātītatve'pi śaktiśaktimatorabhedātkāryakāraṇātmakamapi tadityāha sarvata eva pāṇayaḥ pādāśca yasya tat | brahmādipipīlikāntānāṃ pāṇipādavṛndaiḥ sarvatra dṛṣṭaireva tadbrahmaivāsaṅkhyapāṇipādairyuktmityarthaḥ | evameva sarvato'kṣītyādi |13||

The Gītābhūṣaṇa commentary by Baladeva

atha paramātmavastūpadiśati sarvataḥ pāṇīti | tatparamātmavastu | sarvataḥ pāṇipādamityādi visphuṭārtham ||13||

__________________________________________________________

Like what you read? Consider supporting this website: