Bhagavad-gita with four Commentaries [sanskrit]

140,673 words | ISBN-10: 8189564072 | ISBN-13: 9788189564070

The Sanskrit edition of the Bhagavad Gita with four commentaries: (1) The Subodhini by Shridhara (Sridhara Swami), (2) The Gudharthadipika by Madhusudana (Saraswati), (3) The Sararthavarshini by Vishvanatha (Vishwanath Chakravarti) and (4) The Gitabhushana by Baladeva (Vidyabhushan). Original titles: Bhagavadgītā (भगवद्गीता), Śrīdhara (श्रीधर), Madhusūdana (मधुसूदन), Viśvanātha (विश्वनाथ), Baladeva (बलदेव)

Verse 13.12

jñeyaṃ yattatpravakṣyāmi yajjñātvāmṛtamaśnute |
anādimatparaṃ brahma na sattannāsaducyate ||12||

The Subodhinī commentary by Śrīdhara

ebhiḥ sādhanairyajjñeyaṃ tadāha jñeyamiti ṣaḍbhiḥ | yajjñeyaṃ tatpravakṣyāmi | śroturādarasiddhaye jñānaphalaṃ darśayati | yadvakṣyamāṇaṃ jñātvāmṛtaṃ mokṣaṃ prāpnoti | kiṃ tatanādimat | ādimanna bhavati iti anādimat | paraṃ niratiśayaṃ brahma | anādi ityetāvataiva bahuvrīhiṇānādimattve siddhe'pi punarmatupaḥ prayogaśchāndasaḥ | yadvā anādīti matparamiti ca padadvayam | maṃ viṣṇoḥ paraṃ nirviśeṣaṃ rūpaṃ brahmetyarthaḥ | tadevāha na san tannāsaducyate | vidhimukhena pramāṇasya viṣayaḥ
sacchabdenocyate | niṣedhaysa viṣayastvasacchabdenocyate | idaṃ tu tadubhayavilakṣaṇam | aviṣayatvādityarthaḥ ||12||

The Gūḍhārthadīpikā commentary by Madhusūdana

ebhiḥ sādhanairjñānaśabditaiḥ kiṃ jñeyamityapekṣāyāmāha jñeyaṃ yattadityādi ṣaḍbhiḥ | yajjñeyaṃ mumukṣuṇā tatpravakṣyāmi prakarṣeṇa spaṣṭatayā vakṣyāmi | śroturabhimukhīkaraṇāya phalena stuvannāha yadvakṣyamāṇaṃ jñeyaṃ jñātvāmṛtamamṛtatvamaśnute saṃsārānmucyata ityarthaḥ | kiṃ tat? anādimatādimanna bhavatītyanādimat | paraṃ niratiśayaṃ brahma sarvato'navacchinnaṃ paramātmavastu | atrānādītyetāvataiva bahuvrīhiṇārthalābhe'pyatiśāyane nityayoge matupaḥ prayogaḥ | anādīti ca matparam
iti ca padaṃ kecidicchanti | matsaguṇādbrahmaṇaḥ paraṃ nirviśeṣarūpaṃ brahmetyarthaḥ | ahaṃ vāsudevākhyā parā śaktiryasyeti tvapavyākhyānam | nirviśeṣasya brahmaṇaḥ pratipādyatvena tatra śaktimattvasya avaktavyatvāt |

nirviśeṣatvamevāha na sattannāsaducyate | vidhimukhena pramāṇasya viṣayaḥ sacchabdenocyate | niṣedhamukhena pramāṇasya viṣayastvasacchabdena | idaṃ tu tadubhayavilakṣaṇaṃ nirviśeṣatvātsvaprakāśacaitanyarūpatvācca yato vāco nivartante aprāpya manasā saha [TaittU 2.4.1] ityādi śruteḥ | yasmāttadbrahma na sadbhāvatvāśrayaḥ | ato nocyate kenāpi śabdena mukhyayā vṛttyā śabdapravṛttihetūnāṃ tatrāsambhavāt | tadyathā gauraśca iti jātitaḥ | pacati paṭhatīti kriyātaḥ | śuklaḥ kṛṣṇa iti guṇataḥ, dhanī gomāniti saṃbandhato'rthaṃ pratyāyati śabdaḥ | atra kriyāguṇasambandhebhyo vilakṣaṇaḥ
sarvo'pi dharmo jātirūpa upādhirūpo jātipadena saṃgṛhītaḥ | yadṛcchāśabdo'pi ḍitthaḍapitthādiryaṃ kaṃciddharmaṃ svātmānaṃ pravṛttiṃ nimittīkṛtya pravartata iti so'pi jātiśabdaḥ | evamākāśaśabdo'pi tārkikāṇāṃ śabdāśrayatvādirūpaṃ yaṃ kaṃciddharmaṃ puraskṛtya pravartate | svamate tu pṛthivyādivadākāśavyaktīnāṃ janyānāmanekatvādākāśatvamapi jātireveti so'pi jātiśabdaḥ | ākāśātiriktā ca diṅnāstyeva | kālaśca neśvarādatiricyate | atireke dikkālaśabdāvapyupādhiviśeṣapravṛttinimittakāviti jātiśabdāveva | tasmātpravṛttinimittacāturvidhyāccaturvidha eva śabdaḥ | tatra na sattannāsatiti jātiniṣedhaḥ
kriyāguṇasambandhānāmapi niṣedhopalakṣaṇārthaḥ | ekamevādvitīyamiti jātiniṣedhastasyā anekavyaktivṛtterekasminnasambhavāt | nirguṇaṃ niṣkriyaṃ śāntam [ŚvetU 6.19] iti guṇakriyāsambandhānāṃ krameṇa niṣedhaḥ | asaṅgo hyayaṃ puruṣaḥ [BAU 4.3.15] iti ca | athāto ādeśo neti neti [BAU 2.3.6] iti ca sarvaniṣedhaḥ | tasmādbrahma na kenacicchabdenocyata iti yuktam | tarhi kathaṃ pravakṣyāmītyuktaṃ kathaṃ śāstrayonitvātiti sūtram [Vs 1.1.3] | yathā kathaṃcillakṣaṇayā śabdena pratipādanādii gṛhāṇa | pratipādanaprakāraśca āścaryavatpaśyati kaścidenam [Gītā 2.28] ityatra vyākhyātaḥ
| vistarastu bhāṣye draṣṭavyaḥ ||12||

The Sārārthavarṣiṇī commentary by Viśvanātha

evaṃ sādhanairjñeyo jīvātmā paramātmā ca | tatra paramātmaiva sarvagato brahmaśabdenocyate | tacca brahma nirviśeṣaṃ saviśeṣaṃ ca krameṇa jñānibhaktayorupāsyam | dehagato'pi caturbhujatvena dhyeyaḥ paramātmaśabdenocyate | tatra prathamaṃ brahmāha jñeyamiti | anādi na vidyate ādiryasya matsvarūpatvānnityamityarthaḥ | matparamahameva para utkṛṣṭa āśrayo yasya tat | brahmaṇo hi pratiṣṭhāham [Gītā 14.27] iti madagrimokteḥ | tadeva kimityapekṣāyāmāha | tadbrahma na satnāpyasat, kāryakāraṇātītamityarthaḥ ||12||

The Gītābhūṣaṇa commentary by Baladeva

evaṃ jñānasādhanānyupadiśya tairjñeyamupadiśati jñeyaṃ yattaditi | uktaiḥ sādhanairyajjñeyamupalabhyaṃ jīvātmavastu ca tadahaṃ prakarṣeṇa subodhatayā vakṣyāmi yajjñātvā jano'mṛtaṃ mokṣamaśnute labhate | tatra jīvātmavastūpadiśati anādītyardhakena | nāstyādiryasya tatjīvasyādyutpattirnāstyato'not'pi neti nityāsāvityarthaḥ | evamāha śrutiḥ na jāyate mriyate vipaścit[KaṭhU 1.2.18] ityādyā | ahameva paraḥ svāmī yasya tatpradhānakṣetrajñapatirguṇeśaḥ [ŚvetU 6.16] iti śruteḥ | dāsabhūto harereva nānyasyaiva kadācana iti smṛteśca | apahatapāpmatvādinā brahma bṛhatā guṇāṣṭakena viśiṣṭam | śrutiścaivam
āha ya ātmāpahatapāpmā vijaro vimṛtyurviśoko vijghitso'pipāsaḥ satyasaṅkalpaḥ so'nveṣṭavyaḥ sa vijijñāsitavyaḥ iti | jīve brahmaśabdastu vijñānaṃ brahma cedveda [TaittU 2.5.1] ityādi śruteḥ | sa guṇān samatītyaitān brahmabhūyāya kalpate [Gītā 14.26] | brahmabhūtaḥ prasannātmā na śocati na kāṅkṣati [Gītā 18.55] iti vakṣyamāṇācca | na saditi tadviśuddhaṃ jīvātmavastu kāryakāraṇātmakāvasthādvayavirahātsaccāsacca nocyate | kintu paramāṇucaitanyaṃ guṇāṣṭakaviśiṣṭamucyate vibhaktanāmarūpaṃ kāryāvasthaṃ sadupamṛditanāmarūpaṃ kāraṇāvasthaṃ tvasadityarthaḥ ||12||

__________________________________________________________

Like what you read? Consider supporting this website: