Bhagavad-gita with four Commentaries [sanskrit]

140,673 words | ISBN-10: 8189564072 | ISBN-13: 9788189564070

The Sanskrit edition of the Bhagavad Gita with four commentaries: (1) The Subodhini by Shridhara (Sridhara Swami), (2) The Gudharthadipika by Madhusudana (Saraswati), (3) The Sararthavarshini by Vishvanatha (Vishwanath Chakravarti) and (4) The Gitabhushana by Baladeva (Vidyabhushan). Original titles: Bhagavadgītā (भगवद्गीता), Śrīdhara (श्रीधर), Madhusūdana (मधुसूदन), Viśvanātha (विश्वनाथ), Baladeva (बलदेव)

Verse 10.10

teṣāṃ satatayuktānāṃ bhajatāṃ prītipūrvakam |
dadāmi buddhiyogaṃ taṃ yena māmupayānti te ||10||

The Subodhinī commentary by Śrīdhara

evaṃbhūtānāṃ ca samyagjñānamahaṃ dadāmītyāha teṣāmiti | evaṃ satatayuktānāṃ mayyāsaktacittānāṃ prītipūrvakaṃ bhajatāṃ teṣāṃ taṃ buddhirūpaṃ yogamupāyaṃ dadāmi | tamiti kam ? yenopāyena te madbhaktā māṃ prāpnuvanti ||10||

The Gūḍhārthadīpikā commentary by Madhusūdana

ye yathoktena prakāreṇa bhajante māṃ teṣāmiti | satataṃ sarvadā yuktānāṃ bhagavatyekāgrabuddhīnām | ataeva lābhapūjākhyātyādyanabhisandhāya prītipūrvakameva bhajatāṃ sevamānānāṃ teṣāmavikampena yogeneti yaḥ prāguktastaṃ buddhiyogaṃ mattatvaviṣayaṃ samyagdarśanaṃ dadāmi utpādayāmi | yena buddhiyogena māmīśvaramātmatvenopayānti ye maccittatvādiprakārairmāṃ bhajante te ||10||

The Sārārthavarṣiṇī commentary by Viśvanātha

nanu tuṣyanti ca ramanti ca iti tvaduktyā tvadbhaktānāṃ bhaktyaiva paramānando guṇātīta ityavagataṃ, kintu teṣāṃ tvatsākṣātprāptau kaḥ prakāraḥ ? sa ca kutaḥ sakāśāttairavagantavya ityapekṣāyāmāha teṣāmiti | satatayuktānāṃ nityameva matsaṃyogākāṅkṣaṇāṃ taṃ buddhiyogaṃ dadāmi teṣāṃ hṛdvṛttiṣvahameva udbhāvayāmīti | sa buddhiyogaḥ svato'nyasmācca kutaścidapyadhigantumaśakyaḥ kintu madekadeyastadekagrāhya iti bhāvaḥ | māmupayānti māmupalabhante sākṣānmannikaṭaṃ prāpnuvanti
||10||

The Gītābhūṣaṇa commentary by Baladeva

nanu svarūpeṇa guṇairvibhūtibhiścānantaṃ tvāṃ kathaṃ gurūpadeśamātreṇa te grahītuṃ kṣameranniti cettatrāha teṣāmiti | satatayuktānāṃ nityaṃ madyogaṃ vāñchatāṃ prītipūrvakaṃ mama yāthātmyajñānajena rucibhareṇa bhajatāṃ taṃ buddhiyogaṃ svabhaktirasiko dadāmyarpayāmi | yena te māmupayānti tadbuddhiṃ tathāhamudbhāvayāmi yathānantaguṇavibhūtiṃ māṃ gṛhītvopāsya ca prāpnuvanti ||10||

__________________________________________________________

Like what you read? Consider supporting this website: