Bhagavad-gita with four Commentaries [sanskrit]

140,673 words | ISBN-10: 8189564072 | ISBN-13: 9788189564070

The Sanskrit edition of the Bhagavad Gita with four commentaries: (1) The Subodhini by Shridhara (Sridhara Swami), (2) The Gudharthadipika by Madhusudana (Saraswati), (3) The Sararthavarshini by Vishvanatha (Vishwanath Chakravarti) and (4) The Gitabhushana by Baladeva (Vidyabhushan). Original titles: Bhagavadgītā (भगवद्गीता), Śrīdhara (श्रीधर), Madhusūdana (मधुसूदन), Viśvanātha (विश्वनाथ), Baladeva (बलदेव)

maccittā madgataprāṇā bodhayantaḥ parasparam |
kathayantaśca māṃ nityaṃ tuṣyanti ca ramanti ca ||9||

The Subodhinī commentary by Śrīdhara

prītipūrvakaṃ bhajanamāha maccittā iti | mayyeva cittaṃ yeṣāṃ te maccittāḥ | māmeva gatāḥ prāptāḥ prāṇā indriyāṇi yeṣāṃ te madgataprāṇāḥ | madarpitajīvanā iti | evaṃbhūtāste budhā anyonyaṃ māṃ nyāyopetaiḥ śrutyādipramāṇairbodhayanto buddhyā ca māṃ kathayantaḥ saṅkīrtayantaḥ santaste nityaṃ tuṣyantyanumodanena tuṣṭiṃ yānti | ramanti ca nirvṛtiṃ yānti ||9||

The Gūḍhārthadīpikā commentary by Madhusūdana

premapūrvakaṃ bhajanameva vivṛṇoti maccittā iti | mayi bhagavati cittaṃ yeṣāṃ te maccittāḥ | tathā madgatā māṃ prāptāḥ prāṇāścakṣurādayo yeṣāṃ te madgataprāṇāḥ madbhajananimittacakṣurādivyāpārā mayyupasaṃhṛtasarvakaraṇā | athavā madgataprāṇā madbhajanārthajīvanā madbhajanātiriktaprayojanaśūnyajīvanā iti yāvat | vidvadgoṣṭhīṣu parasparamanyonyaṃ śrutibhiryuktibhiśca māmeva bodhayantastattvabubhutsukathayā jñāpayantaḥ | tathā svaśiṣyebhyaśca māmeva kathayanta upadiśantaśca | mayi cittārpaṇaṃ tathā bāhyakaraṇārpaṇaṃ tathā jīvanārpaṇam
evaṃ samānāmanyonyaṃ madbodhanaṃ svanyūnebhyaśca madupadeśanamityevaṃ rūpaṃ yanmadbhajanaṃ tenaiva tuṣyanti ca | etāvataiva labdhasarvāthā vayamalamanyena labdhavyenetyevaṃpratyayarūpaṃ santoṣaṃ prāpnuvanti ca | tena santoṣeṇa ramanti ca raante ca priyasaṃgamenevottamaṃ sukhamanubhavanti ca | taduktaṃ patañjalinā santoṣādanuttamaḥ sukhalābhaḥ [Ys 2.42] iti | uktaṃ ca purāṇe

yacca kāmasukhaṃ loke yacca divyaṃ mahatsukham |
tṛṣṇākṣayasukhāyaite nārhataḥ ṣoḍaśīṃ kalām || iti ||

tṛṣṇākṣayaḥ santoṣaḥ ||9||

The Sārārthavarṣiṇī commentary by Viśvanātha

etādṛśā ananyabhaktā eva matprasādāllabdhabuddhiyogaḥ pūrvoktalakṣaṇaṃ durbodhamapi mattattvajñānaṃ prāpnuvantītyāha maccittā madrūpanāmaguṇalīlāmādhuryāsvādeṣveva lubdhamanaso, madgataprāṇā māṃ vinā prāṇān dhartumasamarthā annagataprāṇā narā itivat | bodhayantaḥ bhaktisvarūpaprakārādikaṃ sauhārdena jñāpayantaḥ | māṃ mahāmadhurarūpaguṇalīlāmahodadhiṃ kathayanto madrūpādivyākhyānenotkīrtanādikaṃ kurvanta ityevaṃ sarvabhaktiṣvatiśraiṣṭhyātsmaraṇaśravaṇakīrtanānyuktāni | tuṣyanti ca ramanti ceti bhaktyaiva santoṣaśca ramaṇaṃ ceti rahasyam | yadvā sādhanadaśāyām
api bhāgyavaśātbhajane nirvighne sampadyamāne sati tuṣyanti | tadaiva bhāvisvīyasādhyadaśāmanusmṛtya ramanti ca manasā svaprabhuṇā saha ramanti ceti rāgānugā bhaktirdyotitā ||9||

The Gītābhūṣaṇa commentary by Baladeva

bhaktiḥ prakāramāha maccittā iti | maccittā matsmṛtiparā madgataprāṇā māṃ vinā prāṇān dhartumakṣamā mīnā vināmbhaḥ | parasparaṃ madrūpaguṇalāvaṇyādi bodhayantastathā māṃ svabhaktavātsalyanīradhimativicitracaritaṃ kathayantaścetyevaṃ smaraṇaśravaṇakīrtanalakṣaṇairbhajanaiḥ sudhāpānairiva tuṣyanti | tathaiva teṣveva ramante ca yuvatismitakaṭākṣānyuktāni | tuṣyanti ca ramanti ceti bhaktyaiva santoṣaśca ramaṇaṃ ceti rahasyam | yadvā sādhanadaśāyāmapi bhāgyavaśātbhajane nirvighne sampadyamāne sati tuṣyanti | tadaiva bhāvisvīyasādhyadaśāmanusmṛtya ramanti ca manasā svaprabhuṇā saha ramanti
ceti rāgānugā bhaktirdyotitā ||9||

__________________________________________________________

Like what you read? Consider supporting this website: