Bhagavad-gita with four Commentaries [sanskrit]

140,673 words | ISBN-10: 8189564072 | ISBN-13: 9788189564070

The Sanskrit edition of the Bhagavad Gita with four commentaries: (1) The Subodhini by Shridhara (Sridhara Swami), (2) The Gudharthadipika by Madhusudana (Saraswati), (3) The Sararthavarshini by Vishvanatha (Vishwanath Chakravarti) and (4) The Gitabhushana by Baladeva (Vidyabhushan). Original titles: Bhagavadgītā (भगवद्गीता), Śrīdhara (श्रीधर), Madhusūdana (मधुसूदन), Viśvanātha (विश्वनाथ), Baladeva (बलदेव)

kāmakrodhaviyuktānāṃ yatīnāṃ yatacetasām |
abhito brahmanirvāṇaṃ vartate viditātmanām ||26||

The Subodhinī commentary by Śrīdhara

kiṃ ca kāmetyādi | kāmakrodhābhyāṃ viyuktānām | yatīnāṃ saṃnyāsinām | saṃyatacittānāṃ jñātātmatattvānāmabhita ubhayato jīvatāṃ mṛtānāṃ ca | na dehānta eva teṣāṃ brahmaṇi layaḥ, api tu jīvatāmapi vartata ityarthaḥ ||26||

The Gūḍhārthadīpikā commentary by Madhusūdana

pūrvaṃ kāmakrodhayorutpannayorapi vegaḥ soḍhavya ityuktamadhunā tu tayorutpattipratibandha eva kartavya ityāha kāmeti | kāmakrodhayorviyogastadanutpattireva tadyuktānāṃ kāmakrodhaviyuktānām | ataeva yatacetasāṃ saṃyatacittānāṃ yatīnāṃ yatnaśīlānāṃ saṃnyāsināṃ viditātmanāṃ sākṣātkṛtaparamātmanāmabhita ubhayato jīvatāṃ mṛtānāṃ ca teṣāṃ brahmanirvāṇaṃ mokṣo vartate nityatvāt, na tu bhaviṣyati sādhyatvābhāvāt ||26||

The Sārārthavarṣiṇī commentary by Viśvanātha

jñātastvaṃpadārthanāmaprāptaparamātmajñānānāṃ kiyatā kālena brahmanirvāṇasukhaṃ syādityapekṣāyāmāha kāmeti | yatacetasāmuparatamanasāṃ kṣīṇaliṅgaśarīrāṇāmiti yāvat, abhitaḥ sarvatobhāvenaiva vartata eveti brahmanirvāṇe tasya naivātivilambamiti bhāvaḥ ||26||

The Gītābhūṣaṇa commentary by Baladeva

īdṛśān paramātmāpyanuvartata ityāha kāmeti | yatīnāṃ prayatnavatāṃ tānabhito brahma vartata ityarthaḥ | yaduktaṃ

darśanadhyānasaṃsparśairmatsyakūrmavihaṅgamāḥ |
svānyapatyāni puṣṇanti tathāhamapi padmaja || iti ||26||

__________________________________________________________

Like what you read? Consider supporting this website: