Bhagavad-gita with four Commentaries [sanskrit]

140,673 words | ISBN-10: 8189564072 | ISBN-13: 9788189564070

The Sanskrit edition of the Bhagavad Gita with four commentaries: (1) The Subodhini by Shridhara (Sridhara Swami), (2) The Gudharthadipika by Madhusudana (Saraswati), (3) The Sararthavarshini by Vishvanatha (Vishwanath Chakravarti) and (4) The Gitabhushana by Baladeva (Vidyabhushan). Original titles: Bhagavadgītā (भगवद्गीता), Śrīdhara (श्रीधर), Madhusūdana (मधुसूदन), Viśvanātha (विश्वनाथ), Baladeva (बलदेव)

labhante brahmanirvāṇamṛṣayaḥ kṣīṇakalmaṣāḥ |
chinnadvaidhā yatātmānaḥ sarvabhūtahite ratāḥ ||25||

The Subodhinī commentary by Śrīdhara

kiṃ ca labhanta iti | ṛṣayaḥ samyagdarśinaḥ | kṣīṇaṃ kalmaṣaṃ yeṣām | sarveṣāṃ bhūtānāṃ hite ratāḥ kṛpalavaḥ | te brahmanirvāṇaṃ mokṣaṃ labhante ||25||

The Gūḍhārthadīpikā commentary by Madhusūdana

muktihetorjñānasya sādhanāntarāṇi vivṛṇvannāha labhanta iti | prathamaṃ yajñādibhiḥ kṣīṇakalmaṣāḥ | tato'ntaḥkaraṇaśuddhayā ṛṣayaḥ sūkṣmavastuvivecanasamarthāḥ saṃnyāsinaḥ | tataḥ śravaṇādiparipākeṇa cchinnadvaidhā nivṛttasarvasaṃśayāḥ | tato nididhyāsanaparipākeṇa saṃyatātmānaḥ paramātmanyevaikāgracittāḥ | etādṛśāśca dvaitādarśitvena sarvabhūtahite ratā hiṃsāśūnyā brahmavido brahmanirvāṇaṃ labhante |

yasmin sarvāṇi bhūtāni ātmaivābhūdvijānataḥ |
tatra ko mohaḥ kaḥ śoka ekatvamanupaśyataḥ || iti śruteḥ |

bahuvacanam, tadyo devānāṃ ityādiśrutyuktāniyamapradarśanārtham ||25||

The Sārārthavarṣiṇī commentary by Viśvanātha

evaṃ bahava eva sādhanasiddhā bhavantītyāha labhanta iti ||25||

The Gītābhūṣaṇa commentary by Baladeva

evaṃ sādhanasiddhā bahava bhavantītyāha labhanta iti | ṛṣayastattvadraṣṭāraḥ | chinnadvaidhā vinaṣṭsaṃśayāḥ | sphuṭamanyat ||25||

__________________________________________________________

Like what you read? Consider supporting this website: