Bhagavad-gita with four Commentaries [sanskrit]

140,673 words | ISBN-10: 8189564072 | ISBN-13: 9788189564070

The Sanskrit edition of the Bhagavad Gita with four commentaries: (1) The Subodhini by Shridhara (Sridhara Swami), (2) The Gudharthadipika by Madhusudana (Saraswati), (3) The Sararthavarshini by Vishvanatha (Vishwanath Chakravarti) and (4) The Gitabhushana by Baladeva (Vidyabhushan). Original titles: Bhagavadgītā (भगवद्गीता), Śrīdhara (श्रीधर), Madhusūdana (मधुसूदन), Viśvanātha (विश्वनाथ), Baladeva (बलदेव)

Verse 5.27-28

sparśān kṛtvā bahirbāhyāṃścakṣuścaivāntare bhruvoḥ |
prāṇāpānau samau kṛtvā nāsābhyantaracāriṇau ||27||
yatendriyamanobuddhirmunirmokṣaparāyaṇaḥ |
vigatecchābhayakrodho yaḥ sadā mukta eva saḥ ||28||

The Subodhinī commentary by Śrīdhara

sa yogī brahmanirvāṇamityādiṣu yogī mokṣamavāpnotītyuktam | tameva yogaṃ saṅkṣepeṇāha sparśāniti dvābhyām | bāhyā eva sparśā rūparasādayo viṣayāścintitāḥ santo'ntaḥ praviśanti | tāṃstaccintātyāgena bahireva kṛtvā | cakṣurbhruvorantare bhrūmadhya eva kṛtvātyantaṃ netrayornimīlane hi nidrayā mano līyate | unmīlane ca bahiḥ prasarati | tadubhayadoṣaparihārārthamardhanimīlanena bhrūmadhye dṛṣṭiṃ nidhāyetyarthaḥ | ucchvāsaniḥśvāsarūpeṇa nāsikayorabhyantare carantau prāṇāpānāvūrdhvādhogatirodhena samau kṛtvā, kumbhakaṃ kṛtvetyarthaḥ | yadvā prāṇo'yaṃ yathā na
bhairniryāti yathā cāpāno'ntarna praviśati, kintu nāsāmadhya eva dvāvapi yathā caratastathā mandābhyāmucchvāsaniḥśvāsābhyāṃ samau kṛtveti ||27||

yateti | anenopāyena yatāḥ saṃyatā indriyamanobuddhayo yasya | mokṣa eva paramayanaṃ prāpyaṃ yasya | ataeva vigatā icchābhayakrodhā yasya | evaṃbhūto yo muniḥ sa sadā jīvannapi mukta evetyarthaḥ ||2728||

The Gūḍhārthadīpikā commentary by Madhusūdana

pūrvamīśvarārpitasarvabhāvasya karmayogenāntaḥkaraṇaśuddhistataḥ sarvakarmasaṃnyāsastataḥ śravaṇādiparasya tattvajñānaṃ mokṣasādhanamudetītyuktam | adhunā sa yogī brahmanirvāṇamityatra sūcitaṃ dhyānayogaṃ samyagdarśanasyāntaraṅgasādhanaṃ vistareṇa vaktuṃ sūtrasthānīyāṃstrīn ślokānāha bhagavān | eteṣāmeva vṛttisthānīyaḥ kṛtsnaḥ ṣaṣṭho'dhyāyo bhaviṣyati | tatrāpi dvābhyāṃ saṅkṣepeṇa yoga ucyate | tṛtīyena tu tatphalaṃ paramātmajñānamiti vivekaḥ |

sparśān śabdādīn bāhyān bahirbhavānapi śrotrādidvārā tattadākārāntaḥkaraṇavṛttibhirantaḥpraviṣṭān punarbahireva kṛtvā paravairāgyavaśena tattadākārāṃ vṛttimanutpādyetyarthaḥ | yadyeta āntarā bhaveyustadopāyasahasreṇāpi bahirna syuḥ svabhāvabhaṅgaprasaṅgāt | bāhyānāṃ tu rāgavaśādantaḥpraviṣṭānāṃ vairāgyeṇa bahirgamanaṃ sambhavatīti vadituṃ bāhyāniti viśeṣaṇam | tadanena vairāgyamuktvābhyāsamāha cakṣuścaivāntare bhruvoḥ kṛtvetyanuṣajyate | atyantanimīlane hi nidrākhyā layātmikā vṛttirekā bhavet | prasāreṇa tu pramāṇaviparyayavivekavikalpasmṛtayaścatasro vikṣepātmikā vṛttayo bhaveyuḥ | pañcāpi
tu vṛttayo niroddhavyā iti ardhanimīlanena bhrūmadhye cakṣuṣo nidhānam | tathā prāṇāpānau samau tulyāvūrdhvādhogativicchedena nāsābhyantaracāriṇau kumbhakeṇa kṛtvā, anenopāyena yatāḥ saṃyatā indriyamanobuddhayo yasya sa tathā | mokṣaparāyaṇaḥ sarvaviṣayavirakto munirmananaśīlo bhavet | vigatecchābhayakrodha iti vīrtarāgabhayakrodha ityatra vyākhyātam | etādṛśo yaḥ saṃnyāsī sadā bhavati mukta eva saḥ | na tu tasya mokṣaḥ kartavyo'sti | athavā ya etādṛśaḥ sa sadā jīvannapi mukta eva ||2728||

The Sārārthavarṣiṇī commentary by Viśvanātha

tadevamīśvarārpitaniṣkāmakarmayogenāntaḥkaraṇaśuddhiḥ | tato jñānaṃ tvaṃpadārthaviṣayakam | tatastatpadārthajñānārthaṃ bhaktiḥ | tadutthajñānena guṇātītena brahmānubhava ityuktam | idānīṃ niṣkāmakarmayogena śuddhāntaḥkaraṇasyāṣṭāṅgayogaṃ brahmānubhavasādhanaṃ jñānayogādapyutkṛṣṭatvena ṣaṣṭhādhyāye vaktuṃ tatsūtrarūpaṃ ślokatrayamāha sparśāniti | bāhyā eva śabdasparśarūparasagandhāḥ sparśaśabdavācyāḥ | manasi praviśya ye vartante tān, tasmānmanasaḥ sakāśādbahiṣkṛtya viṣayebhyo
manaḥ pratyāhṛtyetyarthaḥ | cakṣuṣī ca bhruvorantare madhye kṭvā netrayoḥ sampūrṇanimīlane nidrayā mano līyata unmīlanena bahiḥ prasarati | tadubhayadoṣaparihārārthamardhanimīlanena bhrūmadhye dṛṣṭiṃ nidhāyocchvāsaniśvāsarūpeṇa nāsikayorabhyantare carantau prāṇāpānāvūrdhvādhogatinirodhena samau kṛtvā | yatā vaśīkṛtā indriyādayo yena saḥ ||2728||

The Gītābhūṣaṇa commentary by Baladeva

atha karmaṇā niṣkāmeṇa viśuddhamanāḥ samuditātmajñānastaddarśanāya samādhiṃ kuryāditi sāṅgaṃ yogaṃ sūcayannāha sparśāniti | sparśā śabdādayo viṣayāste bāhyā eva smṛtāḥ santo manasi praviśanti | tāṃstatsmṛtiparityāgena bahiṣkṛtya viṣayebhyo manaḥ pratyāhṛtyetyarthaḥ | bhruvorantare madhye cakṣuśca kṭvā netrayoḥ saṃnimīlane nidrayā manaso layaḥ | pronmīlane ca bahistasya prasāraḥ syāt | tadubhayavinivṛttaye'rdhanimīlanena bhrūmadhye dṛṣṭiṃ nidhāyetyarthaḥ | tathā nāsābhyantaracāriṇau prāṇāpānāvūrdhvādhogatinirodhena samau tulyau kṛtvā kumbhayitvetyarthaḥ
| etenopāyena yatā ātmāvalokanāya sthāpitā indriyādayo yena saḥ | munirātmamananaśīlaḥ | mokṣaparāyaṇo mokṣaikaprayojanaḥ | ato vigatecchādiḥ | īdṛśo yaḥ sarvadā phalakālavatsādhanakāle'pi mukta eva ||2728||

__________________________________________________________

Like what you read? Consider supporting this website: