Bhagavad-gita with four Commentaries [sanskrit]

140,673 words | ISBN-10: 8189564072 | ISBN-13: 9788189564070

The Sanskrit edition of the Bhagavad Gita with four commentaries: (1) The Subodhini by Shridhara (Sridhara Swami), (2) The Gudharthadipika by Madhusudana (Saraswati), (3) The Sararthavarshini by Vishvanatha (Vishwanath Chakravarti) and (4) The Gitabhushana by Baladeva (Vidyabhushan). Original titles: Bhagavadgītā (भगवद्गीता), Śrīdhara (श्रीधर), Madhusūdana (मधुसूदन), Viśvanātha (विश्वनाथ), Baladeva (बलदेव)

eṣā brāhmī sthitiḥ pārtha naināṃ prāpya vimuhyati |
sthitvāsyāmantakāle'pi brahmanirvāṇamṛcchati ||72||

The Subodhinī commentary by Śrīdhara

uktāṃ jñānaniṣṭhāṃ stuvannupasaṃharati eṣeti | brāhmī sthitirbrahmajñānaniṣṭhā | eṣaivaṃvidhā | enāṃ parameśvarārādhanena viśuddhāntaḥkaraṇaḥ pumān prāpya na vimuhyati | punaḥ saṃsāramohaṃ na prāpnoti | yato'ntakāle mṛtyusamaye'pyasyāṃ lakṣamātramapi sthitvā brahmanirvāṇaṃ brahmaṇi nirvāṇaṃ layamṛcchati prāpnoti | kiṃ punarvaktavyaṃ bālyamārabhya sthitvā prāpnotīti ||72||

śokapaṅkanimagnaṃ yaḥ sāṅkhyayogopadeśataḥ |
ujjahārārjunaṃ bhaktaṃ sa kṛṣṇaśaraṇaṃ mama ||

iti śrīśrīdharasvāmikṛtāyāṃ bhagavadgītāṭīkāyāṃ subodhinyāṃ
dvitīyo'dhyāyaḥ
||2||

The Gūḍhārthadīpikā commentary by Madhusūdana

tadevaṃ caturṇāṃ praśnānāmuttaravyājena sarvāṇi sthitaprajñalakṣaṇāni mumukṣukartavyatayā kathitāni | samprati karmayogaphalabhūtāṃ sāṅkhyaniṣṭhāṃ stuvannupasaṃharati eṣeti | eṣā sthitaprajñalakṣaṇavyājena kathitā | eṣā te'bhihitā sāṅkhye buddhiriti ca prāguktā sthitirniṣṭhā sarvakarmasaṃnyāsapūrvakaparamātmajñānalakṣaṇā brāhmī brahmaviṣayā | he pārtha ! enāṃ sthitiṃ prāpya yaḥ kaścidapi pnarna vimuhyati | na hi jñānabādhitasyājñānasya punaḥ sambhavo'sti anāditvenotpattyasambhavāt | asyāṃ sthitāvantakāle'pi antye'pi vaayasi sthitvā brahmanirvāṇaṃ
brahmaṇi nirvāṇaṃ nirvṛttiṃ brahmarūpaṃ nirvāṇamiti | ṛcchati gacchatyabhedena | kimu vaktavyaṃ yo bramacaryādeva saṃnyasya yāvajjīvamasyāṃ brāhmyāṃ sthitāvavatiṣṭhate sa brahmanirvāṇamṛcchatītyapiśabdārthaḥ ||72||

iti śrīmatparamahaṃsaparivrājakācāryaśrīviśveśvarasarasvatīpādaśiṣyaśrīmadhusūdanasarasvatīviracitāyāṃ śrīmadbhagavadgītāgūḍhārthadīpikāyāṃ sarvagītārthasūtraṇaṃ nāma
dvitīyo'dhyāyaḥ ||2||

The Sārārthavarṣiṇī commentary by Viśvanātha

upasaṃharati eṣeti | brāhmī brahmaprāpikā | antakāle mṛtyusamaye'pi | kiṃ punarābālyam ||72||

jñānaṃ karma ca vispaṣṭamaspaṣṭaṃ bhaktimuktavān |
ataevāyamadhyāyaḥ śrīgītāsūtramucyate ||
iti sārārthavarṣiṇyāṃ harṣiṇyāṃ bhaktacetasām |
śrīgītāsu dvitīyo'yaṃ saṅgataḥ saṅgataḥ satām ||2||

The Gītābhūṣaṇa commentary by Baladeva

sthitaprajñatāṃ stauti eṣeti | brāhmī brahmaprāpikā | antakāle carame vayasi | kiṃ punarākaumāraṃ brahma ṛcchati labhate | nirvāṇamamṛtarūpaṃ tatpradamityarthaḥ | nanu tasyāṃ sthitaḥ kathaṃ brahma prāpnoti | tatprāptestadbhaktihetukatvāditi ceducyate | tasyāstadbhaktihetukatvāttadbhaktihetutvācca tatprāpakateti ||72||
niṣkāmakarmabhirjñānī harimeva smaran bhavet |
anyathā vighna eveti dvitīyo'dhyāyanirṇayaḥ ||

iti śrīmadbhagavadgītopaniṣadbhāṣye dvitīyo'dhyāyaḥ |
||2||

[*ENDNOTE] Onlyfoundin ṃnu.
[*ENDNOTE] ṭhisisa reference to chapter11.25. ṣee VCṭto 18.28.

**********************************************************

Bhagavadgita 3

Like what you read? Consider supporting this website: