Bhagavad-gita with four Commentaries [sanskrit]

140,673 words | ISBN-10: 8189564072 | ISBN-13: 9788189564070

The Sanskrit edition of the Bhagavad Gita with four commentaries: (1) The Subodhini by Shridhara (Sridhara Swami), (2) The Gudharthadipika by Madhusudana (Saraswati), (3) The Sararthavarshini by Vishvanatha (Vishwanath Chakravarti) and (4) The Gitabhushana by Baladeva (Vidyabhushan). Original titles: Bhagavadgītā (भगवद्गीता), Śrīdhara (श्रीधर), Madhusūdana (मधुसूदन), Viśvanātha (विश्वनाथ), Baladeva (बलदेव)

vihāya kāmān yaḥ sarvān pumāṃścarati niḥspṛhaḥ |
nirmamo nirahaṃkāraḥ sa śāntimadhigacchati ||71||

The Subodhinī commentary by Śrīdhara

yasmādevaṃ tasmātvihāyeti | prāptān kāmān vihāya tyaktvopekṣya aprāpteṣu ca niḥspṛhaḥ yato nirahaṅkāro'taeva tadbhogasādhaneṣu nirmamaḥ sannantardṛṣṭirbhūtvā yaścarati prārabdhavaśena bhogān bhuṅkte | yatra kutrāpi gacchati | sa śāntiṃ prāpnoti ||71||

The Gūḍhārthadīpikā commentary by Madhusūdana

yasmādevaṃ tasmātvihāyeti | prāptānapi sarvān bāhyān gṛhakṣetrādīnāntarānmanorājyarūpān vāsanāmātrarūpāṃśca pathi gacchaṃstṛṇasparśarūpān kāmāṃstrividhān vihāyopekṣya śarīrajīvanamātre'pi nispṛhaḥ san | yato nirahaṅkāra śarīrendriyādāvayamahamityabhimānaśūnyaḥ | vidyāvattvādinimittātmasambhāvanārahita iti | ato nirmamaḥ śarīrayātrāmātrārthe'pi prārabdhakarmākṣipte kaupīnācchādanādau mamedamityabhimānavarjitaḥ san yaḥ pumāṃścarati prārabdhakarmavaśena bhogān bhuṅkte yādṛcchikatayā yatra kvāpi gacchatīti | sa evaṃbhūtaḥ sthitaprajñaḥ śāntiṃ
sarvasaṃsāraduḥkhoparamalakṣaṇāmavidyātatkāryanivṛttimadhigacchati jñānabalena prāpnoti | tadetadīdṛśaṃ vrajanaṃ sthitaprajñasyeti caturthapraśnasyottaraṃ parisamāptam ||71||

The Sārārthavarṣiṇī commentary by Viśvanātha

kaścittu kāmeṣu aviśvasannaiva tān bhuṅkte ityāha | vihāyeti nirahaṅkāro nirmama iti dehadaihikeṣu ahaṃtāmamatāśūnyaḥ ||71||

The Gītābhūṣaṇa commentary by Baladeva

vihāyeti | prāptān kāmān viṣayān sarvān vihāya śarīropajīvanamātre'pi nirmamo mamtāśūnyaḥ nirahaṅkāro'nātmani śarīre ātmābhimānaśūnyaścarati tadupajīvanamātraṃ bhakṣayati yatra kvāpi gacchati sa śāntiṃ labhate iti vrajeta kimityasyottaram ||71||

__________________________________________________________

Like what you read? Consider supporting this website: