Ashtanga-hridaya-samhita [sanskrit]

273,418 words | ISBN-10: 8121800226 | ISBN-13: 9788121800226

The Sanskrit edition of the Ashtanga-hridaya-samhita, including the commentaries Sarvangasundara and Ayurvedarasayana. The Astangahrdaya-samhita deals with the eight-fold divisions of Ayurveda: (l) Medicine, (2) The science of the special diseases of the supra-clavicular parts of the body (viz. eye, ear, nose, mouth, throat etc.), (3) Surgery, (4) Toxicology, (5) Psycho-therapy, (6) Pediatrics, (7) Rejuvenation and (8) Virilification. Original titles: Vāgbhaṭa Aṣṭāṅgahṛdayasaṃhitā (वाग्भट अष्टाङ्गहृदयसंहिता), Aruṇadatta Sarvāṅgasundarā (अरुणदत्त सर्वाङ्गसुन्दरा), Hemādri Āyurvedarasāyana (हेमाद्रि आयुर्वेदरसायन).

rnāgāhvamuñjātakacandanaiśca||14||
piṣṭairghṛtakṣaudrayutairnirūhaṃ sasaindhavaṃ śītalameva dadyāt||15||

hṛtpāṇḍurogān viṣamajvaraṃ ca||16||
sagulmamūtragrahakāmalādīn sarvāmayān pittakṛtānnihanti||16||

Commentary: Aruṇadatta’s Sarvāṅgasundarā

rāsnādīnyardhapalapramāṇāni toyena niḥkvāthya tena rasena payaḥ śṛtamardhāḍhakamātraṃ jalahīnaṃ jīvantyādibhiḥ supiṣṭairghṛtakṣaudrayutairnirūhaṃ saindhavānvitaṃ śītalameva dadyāt| tasminnirūhe pratyāgate-nirgate, pariṣiktāṅgo dhanvamāṃsarasena śālīnadyāt| sātmyādivaśādvā kṣīreṇādyāt| sa ca dāhādīn hanti| pañcopajātaya indravajrā ca|

Commentary: Hemādri’s Āyurvedarasāyana

rāsnādinirūhamāha-rāsnāmiti| vṛṣaṃ-rāsnānirūhamāharāsnāmiti| vṛṣaṃ-vāsām| lohitikāṃ-mañjiṣṭhām| anantāṃdūrvām| kanīyaḥ-bṛhatyādi| tṛṇaṃ-darbhādi| gopāṅganāsārivā rāsnādīnyeka viṃśatiḥ palārdhakāni| toyena ṣoḍaśaguṇena pādaśeṣaḥ kvātho dvicatvāriṃśatpalāni, tena payasaścatuḥṣaṣṭipalāni pacedambuhīnaṃ-kvāthahīnaṃ yāvadbhavati, kṣīrāvaśeṣamityarthaḥ| vīrā-kṣīravidārī| padmoreṇuḥ-padmakeśaram| puṇḍarīkaṃ-śvetapadmam| nāgahvaṃ-nādakesaram| pradaraṃ-rajotipravṛttiḥ| saṅgrahe tu (ka. a. 4)- "gopāṅganācandanaśītapākīdrākṣārdhiśmaryamadhūkasevyaiḥ| payaḥ śṛtaṃ śrāvaṇimudgaparṇītugāsvaguptāmadhuyaṣṭikalkaiḥ|| godhūmacūrṇaiśca picupramāṇairikṣorvidāryāśca rasena yuktaḥ| tailena yaṣṭīmadhusādhitena sitopalākṣaudraghṛtaiśca śītaḥ|| bastiḥ praśastaḥ sa samastadehadāhe saśūle'vayavāśrite | gulmātisārabhramamūtrakṛchrakṣīṇe kṣataujobalasaṅkṣaye ca|| catuṣpale tailaghṛtasya bhṛṣṭaḥ chāgācchatārdho dadhidāḍimāmlaḥ| rasaḥ sapeṣyo balavarṇamāṃsaretognitaimiryaśirorujīṣṭaḥ|| yaṣṭyāhvayasyāṣṭapalena siddhaṃ payaḥ śatāhvāphalapippalībhiḥ| yuktaṃ sasarpirmadhu vātaraktavisarpavaisvaryahito nirūhaḥ||" iti|

Like what you read? Consider supporting this website: