Ashtanga-hridaya-samhita [sanskrit]

273,418 words | ISBN-10: 8121800226 | ISBN-13: 9788121800226

The Sanskrit edition of the Ashtanga-hridaya-samhita, including the commentaries Sarvangasundara and Ayurvedarasayana. The Astangahrdaya-samhita deals with the eight-fold divisions of Ayurveda: (l) Medicine, (2) The science of the special diseases of the supra-clavicular parts of the body (viz. eye, ear, nose, mouth, throat etc.), (3) Surgery, (4) Toxicology, (5) Psycho-therapy, (6) Pediatrics, (7) Rejuvenation and (8) Virilification. Original titles: Vāgbhaṭa Aṣṭāṅgahṛdayasaṃhitā (वाग्भट अष्टाङ्गहृदयसंहिता), Aruṇadatta Sarvāṅgasundarā (अरुणदत्त सर्वाङ्गसुन्दरा), Hemādri Āyurvedarasāyana (हेमाद्रि आयुर्वेदरसायन).

———————————teṣāṃ pūrvamupadravāḥ||20||
śophapradhānāḥ kathitāḥ sa evāto nigadyate||20||
———————————————atha śophanidānam||21||

pittaraktakaphānvāyurduṣṭo duṣṭān bahiḥsirāḥ||21||
nītvā ruddhagatistairhi kuryāttvaṅmāṃsasaṃśrayam||21||
utsedhaṃ saṃhataṃ śophaṃ tamāhurnicayādataḥ||22||

sarvaṃ———————————————————-||22||
iti pāṇḍuroganidānam||21||

Commentary: Aruṇadatta’s Sarvāṅgasundarā

teṣāṃ-pāṇḍurogaprakārāṇāṃ, pūrvamupadravā yataḥ śophapradhānāḥ kathitāḥ| ataḥ-asmāddhetoḥ, pāṇḍuroganidānādanantaraṃ śopha eva bhaṇyate, na visarpaḥ| śophaḥ pradhānaḥ-prathamo, yeṣāṃ ta evaṃ kathitāḥ| kvaḥ? ihaiva| yathoktam (ślo. 6)- "śūnākṣikūṭaḥ" ityādi| tathā (ślo. 14)- "śūnanābhipādāsyamehanaḥ" iti| sa0-bahirbhūtāḥ sirā bahiḥsirāḥ,-bāhyāḥ sirāḥ| vāyuḥ pittaraktakaphān karmabhūtān bahiḥ sirāḥ karmabhūtā nītvotsedhaṃ kuryāt| nayaterdvikarmakatvāt pittādayo bahiḥsirāśca karma| yathā,-ajāṃ nayati grāmamiti| tenāyamartho'vatiṣṭhate-bahiḥsirāsu pittādīnnītveti| kimbhūto vāyuḥ? duṣṭaḥ san,-kopanaiḥ kupitaḥ| kimbhūtamutsedham? tvak ca māṃsaṃ ca tvaṅmāṃse, te saṃśrayaḥ-āśrayo, yasya tam| tairhīti hiśabdo'vadhāraṇe| taireva-bahiḥsirāḥ prāptaiḥ pittaraktakaphaiḥ, ruddhagatiḥ| ata eva saṃhataṃ-samantāddhataṃ niścalamiva sampannaṃ, utsedham| yataścaivaṃ vātapittakaphaiḥ śophaḥ sañjāyate, tasmātsarvaṃ śophaṃ nicayāt-doṣatrayāt, āhuḥ|

Like what you read? Consider supporting this website: